Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 1, 17.1 deśadharmajātidharmakuladharmāñ śrutyabhāvād abravīn manuḥ //
VasDhS, 1, 27.1 ato hi dhruvaḥ kulāpakarṣaḥ pretya cāsvargaḥ //
VasDhS, 1, 38.2 vidyā pranaṣṭā punar abhyupaiti kulapraṇāśe tv iha sarvanāśaḥ /
VasDhS, 1, 38.3 kulāpadeśena hayo 'pi pūjyas tasmāt kulīnāṃ striyam udvahantīti //
VasDhS, 3, 18.1 svādhyāyinaṃ kule jātaṃ yo hanyād ātatāyinam /
VasDhS, 5, 10.2 kulaṃ cāśrotriyam yeṣāṃ sarve te śūdradharmiṇa iti //
VasDhS, 6, 27.2 sa bhavecchūkaro grāmyas tasya vā jāyate kule //
VasDhS, 10, 24.1 brāhmaṇakule yāvallabheta tad bhuñjīta sāyaṃ prātar madhumāṃsavarjam //
VasDhS, 16, 33.2 andhaḥ śatrukule gacched yaḥ sākṣyam anṛtaṃ vadet //
VasDhS, 16, 37.2 te śabdavaṃśasya kulasya pūrvān svargasthitāṃstān api pātayanti //
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //