Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Yājñavalkyasmṛti
Ānandakanda

Arthaśāstra
ArthaŚ, 2, 4, 32.2 kṣipejjanapade caitān sarvān vā dāpayet karān //
Mahābhārata
MBh, 2, 14, 11.1 hitvā karān yauvanāśvaḥ pālanācca bhagīrathaḥ /
MBh, 2, 28, 9.1 karāṃstebhya upādāya ratnāni vividhāni ca /
MBh, 2, 34, 12.2 prayacchāmaḥ karān sarve na lobhānna ca sāntvanāt //
MBh, 2, 34, 13.2 karān asmai prayacchāmaḥ so 'yam asmānna manyate //
MBh, 3, 241, 29.2 te karān samprayacchantu suvarṇaṃ ca kṛtākṛtam //
MBh, 12, 88, 11.2 yogakṣemaṃ ca samprekṣya vaṇijaḥ kārayet karān //
MBh, 12, 88, 33.2 yogakṣemaṃ ca samprekṣya gominaḥ kārayet karān //
MBh, 12, 88, 37.2 dayāvān apramattaśca karān sampraṇayanmṛdūn //
MBh, 12, 89, 11.1 na cāsthāne na cākāle karān ebhyo 'nupātayet /
MBh, 12, 89, 22.2 prayogaṃ kārayeyustān yathā balikarāṃstathā //
Manusmṛti
ManuS, 7, 127.2 yogakṣemaṃ ca samprekṣya vaṇijo dāpayet karān //
ManuS, 7, 128.2 tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 27.2 ato 'smin paṭukaṭvamlavyāyāmārkakarāṃs tyajet //
Yājñavalkyasmṛti
YāSmṛ, 1, 338.2 tasmāt tu nṛpater ardhaṃ yasmād gṛhṇāty asau karān //
Ānandakanda
ĀK, 1, 19, 174.1 tilatailaṃ ravikarāndivā nidrāṃ vasāṃ dadhi /