Occurrences

Chāndogyopaniṣad
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 6, 1, 1.3 na vai somyāsmatkulīno 'nanūcya brahmabandhur iva bhavatīti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 38.3 kulāpadeśena hayo 'pi pūjyas tasmāt kulīnāṃ striyam udvahantīti //
VasDhS, 17, 80.1 na tu khalu kulīne vidyamāne paragāminī syāt //
Arthaśāstra
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 13, 18.1 parasparād vā bhedayed enān sāmantāṭavikatatkulīnāparuddhebhyaśca //
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
Carakasaṃhitā
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Lalitavistara
LalVis, 2, 5.1 smara kulakulīnā śamathaṃ śīlavrataṃ kṣamā damaṃ caiva /
LalVis, 2, 20.1 vyavalokayābhiyaśā kularatnakuloditā kulakulīnā /
LalVis, 3, 35.1 śuddhodano rājakule kulīno narendravaṃśe suviśuddhagātraḥ /
Mahābhārata
MBh, 1, 68, 75.3 jātiścāpi nikṛṣṭā te kulīneti vijalpase /
MBh, 1, 73, 20.2 samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ //
MBh, 1, 103, 6.1 kulīnā rūpavatyaśca nāthavatyaśca sarvaśaḥ /
MBh, 1, 126, 34.3 tatkulīnaśca śūraśca senāṃ yaśca prakarṣati /
MBh, 1, 145, 33.1 kulīnāṃ śīlasampannām apatyajananīṃ mama /
MBh, 2, 5, 16.2 kulīnāścānuraktāśca kṛtāste vīra mantriṇaḥ //
MBh, 2, 5, 36.2 kulīnaścānuraktaśca dakṣaḥ senāpatistava //
MBh, 2, 48, 20.2 kṣamāvataḥ kulīnāṃśca dvāreṇa prāviśaṃstataḥ //
MBh, 3, 67, 14.1 khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā /
MBh, 3, 223, 11.1 mahākulīnābhir apāpikābhiḥ strībhiḥ satībhis tava sakhyam astu /
MBh, 3, 282, 43.3 tvayā suśīle dhṛtadharmapuṇyayā samuddhṛtaṃ sādhvi punaḥ kulīnayā //
MBh, 5, 1, 24.1 tasmād ito gacchatu dharmaśīlaḥ śuciḥ kulīnaḥ puruṣo 'pramattaḥ /
MBh, 5, 33, 59.2 vṛddho jñātir avasannaḥ kulīnaḥ sakhā daridro bhaginī cānapatyā //
MBh, 5, 36, 34.2 evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ //
MBh, 5, 47, 92.1 apyevaṃ no brāhmaṇāḥ santi vṛddhā bahuśrutāḥ śīlavantaḥ kulīnāḥ /
MBh, 5, 71, 20.1 kulīnasya ca yā nindā vadhaścāmitrakarśana /
MBh, 5, 82, 25.2 āryāḥ kulīnā hrīmanto brāhmīṃ vṛttim anuṣṭhitāḥ //
MBh, 5, 88, 42.2 kulīnā śīlasampannā sarvaiḥ samuditā guṇaiḥ //
MBh, 5, 88, 91.1 mahākulīnā bhavatī hradāddhradam ivāgatā /
MBh, 5, 126, 9.1 kulīnā śīlasampannā prāṇebhyo 'pi garīyasī /
MBh, 5, 152, 9.1 kulīnā hayayonijñāḥ sārathye viniveśitāḥ /
MBh, 5, 179, 11.2 tat kulīnena vīreṇa hayaśāstravidā nṛpa //
MBh, 7, 61, 29.2 kulīnāḥ saṃmatāḥ prājñāḥ sukhaṃ prāpsyanti pāṇḍavāḥ //
MBh, 7, 85, 65.2 sauhṛdasya ca vīryasya kulīnatvasya mādhava //
MBh, 7, 89, 8.1 kulīnāryajanopetaṃ tuṣṭapuṣṭam anuddhatam /
MBh, 11, 4, 12.1 kulīnatvena ramate duṣkulīnān vikutsayan /
MBh, 12, 7, 29.1 ko hi bandhuḥ kulīnaḥ saṃstathā brūyāt suhṛjjane /
MBh, 12, 58, 7.1 sādhūnām aparityāgaḥ kulīnānāṃ ca dhāraṇam /
MBh, 12, 76, 30.1 yadā kulīno dharmajñaḥ prāpnotyaiśvaryam uttamam /
MBh, 12, 81, 21.2 kulīnaḥ śīlasampannaḥ sa te syāt pratyanantaraḥ //
MBh, 12, 81, 28.2 kulīnaḥ śīlasampannastitikṣur anasūyakaḥ //
MBh, 12, 84, 3.2 kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati //
MBh, 12, 84, 5.1 kulīnā deśajāḥ prājñā rūpavanto bahuśrutāḥ /
MBh, 12, 84, 14.1 kulīnaḥ satyasampannastitikṣur dakṣa ātmavān /
MBh, 12, 84, 21.2 kulīnān satyasampannān iṅgitajñān aniṣṭhurān //
MBh, 12, 86, 27.1 kulīnaḥ śīlasampanno vāgmī dakṣaḥ priyaṃvadaḥ /
MBh, 12, 86, 30.1 kulīnaḥ satyasampannaḥ śakto 'mātyaḥ praśaṃsitaḥ /
MBh, 12, 87, 17.2 kulīnāḥ sattvasampannā yuktāḥ sarveṣu karmasu //
MBh, 12, 103, 21.2 kulīnāḥ pūjitāḥ samyag vijayantīha śātravān //
MBh, 12, 116, 12.2 rājyaṃ cedaṃ janaḥ sarvastat kulīno 'bhiśaṃsati //
MBh, 12, 118, 5.1 kulajaḥ prakṛto rājñā tatkulīnatayā sadā /
MBh, 12, 118, 7.1 kulīnaṃ śikṣitaṃ prājñaṃ jñānavijñānakovidam /
MBh, 12, 119, 13.2 kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām //
MBh, 12, 120, 48.2 āpto rājan kulīnaśca paryāpto rājyasaṃgrahe //
MBh, 12, 140, 29.1 kulīnān sacivān kṛtvā vedavidyāsamanvitān /
MBh, 12, 162, 17.1 kulīnā vākyasampannā jñānavijñānakovidāḥ /
MBh, 12, 279, 24.2 vidvāṃścāśīlo vṛttahīnaḥ kulīnaḥ satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā //
MBh, 13, 23, 9.2 kulīnaḥ karmakṛd vaidyastathā cāpyānṛśaṃsyavān /
MBh, 13, 38, 11.2 kulīnā rūpavatyaśca nāthavatyaśca yoṣitaḥ /
MBh, 13, 61, 42.1 sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt /
MBh, 13, 132, 43.2 akulīnāstathā cānye kulīnāśca tathāpare //
MBh, 15, 9, 19.3 śīlavadbhiḥ kulīnaiśca vidvadbhiśca yudhiṣṭhira //
MBh, 15, 9, 20.2 vinītāṃśca kulīnāṃśca dharmārthakuśalān ṛjūn //
Manusmṛti
ManuS, 7, 210.1 prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca /
ManuS, 8, 323.1 puruṣāṇāṃ kulīnānāṃ nārīṇāṃ ca viśeṣataḥ /
Rāmāyaṇa
Rām, Ay, 25, 2.1 sīte mahākulīnāsi dharme ca niratā sadā /
Rām, Ay, 82, 3.1 mahābhāgakulīnena mahābhāgena dhīmatā /
Rām, Ay, 94, 10.2 kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ //
Rām, Ay, 94, 24.2 kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ //
Rām, Ay, 97, 16.1 kulīnaḥ sattvasampannas tejasvī caritavrataḥ /
Rām, Ay, 101, 4.1 kulīnam akulīnaṃ vā vīraṃ puruṣamāninam /
Rām, Ki, 17, 14.1 kulīnaḥ sattvasampannas tejasvī caritavrataḥ /
Rām, Ki, 54, 7.2 āryaḥ ko viśvasej jātu tatkulīno jijīviṣuḥ //
Rām, Ki, 54, 8.2 kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati //
Rām, Su, 5, 29.2 kulīnān rūpasampannān gajān paragajārujān //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Amarakośa
AKośa, 2, 406.2 mahākulakulīnāryasabhyasajjanasādhavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 10.2 aho mahākulīnānām ācāraḥ sādhusevinām //
Daśakumāracarita
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
Kāmasūtra
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Kātyāyanasmṛti
KātySmṛ, 1, 64.1 dakṣaṃ kulīnamadhyastham anudvegakaraṃ sthiram /
KātySmṛ, 1, 408.3 bahubhiś ca kulīnair vā pūrvāḥ syuḥ kūṭasākṣiṇaḥ //
KātySmṛ, 1, 968.1 kulīnāryaviśiṣṭeṣu nikṛṣṭeṣv anusārataḥ /
Kūrmapurāṇa
KūPur, 2, 21, 12.1 kulīnāḥ śrutavantaśca śīlavantastapasvinaḥ /
KūPur, 2, 26, 11.1 śrotriyāya kulīnāya vinītāya tapasvine /
Matsyapurāṇa
MPur, 27, 20.2 samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ //
MPur, 141, 64.2 teṣāṃ nivāpe dattaṃ hi tatkulīnaistu bāndhavaiḥ //
Nāradasmṛti
NāSmṛ, 1, 3, 4.1 dharmaśāstrārthakuśalāḥ kulīnāḥ satyavādinaḥ /
NāSmṛ, 2, 1, 133.1 kulīnā ṛjavaḥ śuddhā janmataḥ karmato 'rthataḥ /
Suśrutasaṃhitā
Su, Ka., 1, 8.1 kulīnaṃ dhārmikaṃ snigdhaṃ subhṛtaṃ saṃtatotthitam /
Viṣṇupurāṇa
ViPur, 1, 9, 128.1 sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān /
ViPur, 5, 6, 41.2 durvṛtte vṛttaceṣṭeva kulīnasyātiśobhanā //
Viṣṇusmṛti
ViSmṛ, 3, 47.1 rājā parapurāvāptau tatra tatkulīnam abhiṣiñcet //
ViSmṛ, 3, 70.1 vedetihāsadharmaśāstrārthakuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 310.2 vinītaḥ sattvasampannaḥ kulīnaḥ satyavāk śuciḥ //
YāSmṛ, 2, 68.1 tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ /
Śatakatraya
ŚTr, 1, 41.1 yasyāsti vittaṃ sa naraḥ kulīnaḥ sa paṇḍitaḥ sa śrutavān guṇajñaḥ /
ŚTr, 2, 78.1 tāvan mahattvaṃ pāṇḍityaṃ kulīnatvaṃ vivekitā /
Bhāratamañjarī
BhāMañj, 13, 116.1 hīnavaṃśāḥ kulīnatvaṃ dhaninaśca daridratām /
BhāMañj, 13, 428.2 kulīnaṃ hīnajanmā ca duḥśīlā ca pativratām //
BhāMañj, 13, 444.1 kulīnānviditācārānrājā karmasu yojayet /
BhāMañj, 13, 681.1 kṛtajñaiḥ sādhubhiḥ sabhyaiḥ kulīnairanapāyibhiḥ /
BhāMañj, 13, 1485.2 kanyā guṇavate deyā kulīnāyātirūpiṇe //
Garuḍapurāṇa
GarPur, 1, 86, 17.2 kulīnaḥ sattvasampanno raṇe marditaśātravanaḥ //
Hitopadeśa
Hitop, 3, 128.8 kulīnāḥ pūjitāḥ samyag vijayante dviṣadbalam //
Kathāsaritsāgara
KSS, 1, 6, 34.1 daridrāṇāṃ kulīnānāṃ bhāṇḍamūlyaṃ dadāti saḥ /
KSS, 4, 1, 124.1 evam uktasvavṛttāntāṃ kulīnety avadhārya tām /
KSS, 4, 3, 28.1 snigdhā kulīnā mahatī gṛhiṇī tāpahāriṇī /
Narmamālā
KṣNarm, 1, 148.2 tatprātiveśmikasutāḥ kulīnā jaguraṅganāḥ //
Rasaratnasamuccaya
RRS, 6, 7.2 kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi //
Rasaratnākara
RRĀ, V.kh., 1, 18.1 kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi /
Rasārṇava
RArṇ, 1, 26.2 kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 48.1 vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ /
Ānandakanda
ĀK, 1, 2, 237.1 rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 96.2 kulīnāya pradātavyaṃ bhogamuktipradāyakam //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 41.2 sa kulīnaḥ sa codāraḥ sa vaṃśoddhārakaḥ pumān //
GokPurS, 5, 50.2 sa kulīnaḥ sa codāraḥ sa budhaḥ sa ca buddhimān //
Haribhaktivilāsa
HBhVil, 3, 17.3 ācārād vicyuto jantur na kulīno na dhārmikaḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 47.2 kulīnaṃ tam ahaṃ manye cetare kulaghātakāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 32.1 kulīnaiḥ sattvasampannaiḥ śaucācārasamanvitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 31.1 kulīnāya surūpāya guṇajñāya manīṣiṇe /
SkPur (Rkh), Revākhaṇḍa, 68, 8.2 kulīnatvaṃ duḥkhahāniḥ svabhāvājāyate nare //
SkPur (Rkh), Revākhaṇḍa, 78, 28.2 kulīnāśca suveṣāśca sarvakālaṃ dhanena tu //
SkPur (Rkh), Revākhaṇḍa, 83, 96.2 sarvalakṣaṇasampūrṇaiḥ kulīnair gṛhapālakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 18.1 yogyaiśca brāhmaṇair rājankulīnairvedapāragaiḥ /