Occurrences

Chāndogyopaniṣad
Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Chāndogyopaniṣad
ChU, 6, 1, 1.3 na vai somyāsmatkulīno 'nanūcya brahmabandhur iva bhavatīti //
Arthaśāstra
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
Lalitavistara
LalVis, 3, 35.1 śuddhodano rājakule kulīno narendravaṃśe suviśuddhagātraḥ /
Mahābhārata
MBh, 1, 73, 20.2 samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ //
MBh, 1, 126, 34.3 tatkulīnaśca śūraśca senāṃ yaśca prakarṣati /
MBh, 2, 5, 36.2 kulīnaścānuraktaśca dakṣaḥ senāpatistava //
MBh, 3, 67, 14.1 khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā /
MBh, 5, 1, 24.1 tasmād ito gacchatu dharmaśīlaḥ śuciḥ kulīnaḥ puruṣo 'pramattaḥ /
MBh, 5, 33, 59.2 vṛddho jñātir avasannaḥ kulīnaḥ sakhā daridro bhaginī cānapatyā //
MBh, 12, 7, 29.1 ko hi bandhuḥ kulīnaḥ saṃstathā brūyāt suhṛjjane /
MBh, 12, 76, 30.1 yadā kulīno dharmajñaḥ prāpnotyaiśvaryam uttamam /
MBh, 12, 81, 21.2 kulīnaḥ śīlasampannaḥ sa te syāt pratyanantaraḥ //
MBh, 12, 81, 28.2 kulīnaḥ śīlasampannastitikṣur anasūyakaḥ //
MBh, 12, 84, 3.2 kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati //
MBh, 12, 84, 14.1 kulīnaḥ satyasampannastitikṣur dakṣa ātmavān /
MBh, 12, 86, 27.1 kulīnaḥ śīlasampanno vāgmī dakṣaḥ priyaṃvadaḥ /
MBh, 12, 86, 30.1 kulīnaḥ satyasampannaḥ śakto 'mātyaḥ praśaṃsitaḥ /
MBh, 12, 116, 12.2 rājyaṃ cedaṃ janaḥ sarvastat kulīno 'bhiśaṃsati //
MBh, 12, 120, 48.2 āpto rājan kulīnaśca paryāpto rājyasaṃgrahe //
MBh, 12, 279, 24.2 vidvāṃścāśīlo vṛttahīnaḥ kulīnaḥ satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā //
MBh, 13, 23, 9.2 kulīnaḥ karmakṛd vaidyastathā cāpyānṛśaṃsyavān /
MBh, 13, 61, 42.1 sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt /
Rāmāyaṇa
Rām, Ay, 94, 24.2 kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ //
Rām, Ay, 97, 16.1 kulīnaḥ sattvasampannas tejasvī caritavrataḥ /
Rām, Ki, 17, 14.1 kulīnaḥ sattvasampannas tejasvī caritavrataḥ /
Rām, Ki, 54, 7.2 āryaḥ ko viśvasej jātu tatkulīno jijīviṣuḥ //
Daśakumāracarita
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
Kāmasūtra
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Matsyapurāṇa
MPur, 27, 20.2 samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 128.1 sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān /
Yājñavalkyasmṛti
YāSmṛ, 1, 310.2 vinītaḥ sattvasampannaḥ kulīnaḥ satyavāk śuciḥ //
Śatakatraya
ŚTr, 1, 41.1 yasyāsti vittaṃ sa naraḥ kulīnaḥ sa paṇḍitaḥ sa śrutavān guṇajñaḥ /
Garuḍapurāṇa
GarPur, 1, 86, 17.2 kulīnaḥ sattvasampanno raṇe marditaśātravanaḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 48.1 vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ /
Ānandakanda
ĀK, 1, 2, 237.1 rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 41.2 sa kulīnaḥ sa codāraḥ sa vaṃśoddhārakaḥ pumān //
GokPurS, 5, 50.2 sa kulīnaḥ sa codāraḥ sa budhaḥ sa ca buddhimān //
Haribhaktivilāsa
HBhVil, 3, 17.3 ācārād vicyuto jantur na kulīno na dhārmikaḥ //