Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Gītagovinda
Āryāsaptaśatī
Śukasaptati
Haṃsadūta

Vasiṣṭhadharmasūtra
VasDhS, 14, 19.2 ṣaṇḍhasya kulaṭāyāś ca udyatāpi na gṛhyata iti //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 14.2 kulaṭāyāḥ ṣaṇḍhakasya ca teṣām annam anādyam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 127.0 kulaṭāyā vā //
Mahābhārata
MBh, 1, 68, 74.4 aho jānāmi te janma kutsitaṃ kulaṭe janaiḥ //
Amarakośa
AKośa, 2, 274.2 puṃścalī dharṣiṇī bandhakyasatī kulaṭetvarī //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 24.2 na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ //
BKŚS, 19, 52.2 tatas tad api samprāptaṃ javena kulaṭādvayam //
BKŚS, 20, 53.2 kṛtanigrahayor vācaṃ kulaṭāviṭayor yathā //
BKŚS, 21, 155.2 kulāt kulam aṭantīdaṃ carāmi kulaṭāvratam //
BKŚS, 24, 45.2 kulaṭeva priyotsaṅgāt kāminaṃ priyadarśanam //
Kāmasūtra
KāSū, 2, 9, 18.1 kulaṭāḥ svairiṇyaḥ paricārikāḥ saṃvāhikāścāpyetat prayojayanti //
KāSū, 4, 1, 9.1 bhikṣukīśramaṇākṣapaṇākulaṭākuhakekṣaṇikāmūlakārikābhir na saṃsṛjyeta //
KāSū, 6, 6, 24.1 kumbhadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ //
Viṣṇusmṛti
ViSmṛ, 57, 14.2 nādadyāt kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 215.2 anyatra kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 112.2 aṅguṣṭhaṃ vā gatātītya tarjanī kulaṭā ca sā //
GarPur, 1, 98, 20.1 anyatra kulaṭāṣaṇḍhapatitebhyo dviṣastathā /
Gītagovinda
GītGov, 7, 1.1 atra antare ca kulaṭākulavartmapātasaṃjātapātakaḥ iva sphuṭalāñchanaśrīḥ /
Āryāsaptaśatī
Āsapt, 2, 385.1 parapatinirdayakulaṭāśoṣita śaṭha neṣyatā na kopena /
Āsapt, 2, 394.2 arthagrahaṇena vinā jaghanya mukto 'si kulaṭābhiḥ //
Āsapt, 2, 423.1 mūlāni ca niculānāṃ hṛdayāni ca kūlavasatikulaṭānām /
Āsapt, 2, 644.1 saṃdarśayanti sundari kulaṭānāṃ tamasi vitatam avikalpe /
Śukasaptati
Śusa, 8, 3.4 tadbhāryā subhagā nāmātīva kulaṭā /
Śusa, 12, 2.2 tasya bhāryā śobhikā nāma paraṃ kulaṭā naralampaṭā ca /
Śusa, 15, 6.14 evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
Śusa, 20, 2.3 tasya kelikā bhāryā paraṃ kuṭilā kulaṭā ca /
Haṃsadūta
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //