Occurrences

Āpastambaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Uḍḍāmareśvaratantra
Yogaratnākara

Āpastambaśrautasūtra
ĀpŚS, 16, 19, 14.1 gārmutasaptamāḥ kulatthasaptamā vā sapta grāmyāḥ kṛṣṭe /
Arthaśāstra
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 4.0 kulatthakopadhād aṇ //
Carakasaṃhitā
Ca, Sū., 2, 12.2 yavān kulatthān kolāni guḍūcīṃ madanāni ca //
Ca, Sū., 3, 18.1 kolaṃ kulatthāḥ suradārurāsnāmāṣātasītailāni kuṣṭham /
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 13, 84.1 yavakolakulatthāśca snehāḥ saguḍaśarkarāḥ /
Ca, Sū., 13, 94.1 yavakolakulatthānāṃ rasāḥ kṣāraḥ surā dadhi /
Ca, Sū., 14, 25.1 tilamāṣakulatthāmlaghṛtatailāmiṣaudanaiḥ /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 17, 99.2 tilamāṣakulatthodasannibhaṃ pittavidradhī //
Ca, Sū., 21, 25.2 jūrṇāhvāḥ kodravā mudgāḥ kulatthāścakramudgakāḥ //
Ca, Sū., 24, 6.1 kulatthamāṣaniṣpāvatilatailaniṣevaṇaiḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 84.8 tathā kaṅguvanakamakuṣṭhakakulatthamāṣaniṣpāvāḥ payasā saha viruddhāḥ /
Ca, Sū., 27, 26.2 kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṃ hitāḥ //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Cik., 3, 188.2 mudgānmasūrāṃścaṇakān kulatthān samakuṣṭakān //
Ca, Cik., 1, 3, 62.2 varjayet sarvakālaṃ tu kulatthānparivarjayet //
Mahābhārata
MBh, 13, 112, 62.1 dhānyān yavāṃstilānmāṣān kulatthān sarṣapāṃścaṇān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 19.2 uṣṇāḥ kulatthāḥ pāke 'mlāḥ śukrāśmaśvāsapīnasān //
AHS, Sū., 7, 32.1 tadvat kulatthacaṇakakaṅguvallamakuṣṭakāḥ /
AHS, Sū., 14, 21.2 kulatthajūrṇaśyāmākayavamudgamadhūdakam //
AHS, Sū., 15, 3.2 yavamiśikṛtavedhanaṃ kulatthā madhu lavaṇaṃ trivṛtā nirūhaṇāni //
AHS, Śār., 1, 87.2 yūṣeṇa vā kulatthānāṃ bālbajenāsavena vā //
AHS, Śār., 2, 47.2 yavakolakulatthānāṃ daśamūlasya caikataḥ //
AHS, Nidānasthāna, 13, 66.1 visarpaṃ mārutaḥ kuryāt kulatthasadṛśaiścitam /
AHS, Cikitsitasthāna, 1, 71.2 yūṣān kulatthacaṇakakalāyādikṛtān laghūn //
AHS, Cikitsitasthāna, 1, 74.2 mudgādyair laghubhir yūṣāḥ kulatthaiśca jvarāpahāḥ //
AHS, Cikitsitasthāna, 1, 140.1 miśimāṣakulatthāgniprakīryānākulīdvayaiḥ /
AHS, Cikitsitasthāna, 1, 145.2 madyaṃ satryūṣaṇaṃ takraṃ kulatthavrīhikodravān //
AHS, Cikitsitasthāna, 3, 7.1 palonmitā dvikuḍavaṃ kulatthaṃ badaraṃ yavaṃ /
AHS, Cikitsitasthāna, 3, 43.1 yavamudgakulatthānnairuṣṇarūkṣaiḥ kaṭūtkaṭaiḥ /
AHS, Cikitsitasthāna, 3, 55.2 pāyayet kaphakāsaghnaṃ kulatthasalilāplutam //
AHS, Cikitsitasthāna, 3, 159.2 kulatthapippalīmūlapāṭhākolayavair jale //
AHS, Cikitsitasthāna, 4, 20.1 kulatthadaśamūlānāṃ kvāthe syur jāṅgalā rasāḥ /
AHS, Cikitsitasthāna, 4, 22.1 sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale /
AHS, Cikitsitasthāna, 4, 25.2 śāliṣaṣṭikagodhūmayavamudgakulatthabhuk //
AHS, Cikitsitasthāna, 5, 10.2 sapippalīkaṃ sayavaṃ sakulatthaṃ sanāgaram //
AHS, Cikitsitasthāna, 6, 27.2 kulatthān pañcamūlaṃ ca paktvā tasmin pacejjale //
AHS, Cikitsitasthāna, 6, 50.1 kulatthadhanvottharasatīkṣṇamadyayavāśanaḥ /
AHS, Cikitsitasthāna, 11, 2.2 kulatthakolapattūravṛścīvopalabhedakaiḥ //
AHS, Cikitsitasthāna, 11, 19.2 yavāḥ kulatthāḥ kolāni varuṇaḥ katakāt phalam //
AHS, Cikitsitasthāna, 12, 21.1 pṛthag daśapalaṃ prasthān yavakolakulatthataḥ /
AHS, Cikitsitasthāna, 13, 23.2 yavakolakulatthotthayūṣairannaṃ ca śasyate //
AHS, Cikitsitasthāna, 14, 15.1 yavaiḥ kolaiḥ kulatthaiśca māṣaiśca prāsthikaiḥ saha /
AHS, Cikitsitasthāna, 14, 109.2 śālayaḥ ṣaṣṭikā jīrṇāḥ kulatthā jāṅgalaṃ palam //
AHS, Cikitsitasthāna, 15, 8.1 yavakolakulatthānāṃ pañcamūlasya cāmbhasā /
AHS, Cikitsitasthāna, 15, 35.2 pibed ambu tataḥ peyāṃ tato yūṣaṃ kulatthajam //
AHS, Cikitsitasthāna, 16, 49.2 śuṣkamūlakajair yūṣaiḥ kulatthotthaiśca bhojayet //
AHS, Cikitsitasthāna, 17, 36.2 kulatthanāgarābhyāṃ vā caṇḍāguru vilepane //
AHS, Cikitsitasthāna, 18, 28.1 mūlakānāṃ kulatthānāṃ yūṣaiḥ sakṣāradāḍimaiḥ /
AHS, Cikitsitasthāna, 21, 28.1 kulatthayavakolāni bhadradārvādikaṃ gaṇam /
AHS, Kalpasiddhisthāna, 4, 17.2 paktvā kulatthān bṛhatīṃ ca toye rasasya tasya prasṛtā daśa syuḥ //
AHS, Kalpasiddhisthāna, 4, 56.1 yavamāṣātasīkolakulatthān prasṛtonmitān /
AHS, Kalpasiddhisthāna, 5, 18.2 yavakolakulatthaiśca vidheyo mūtrasādhitaiḥ //
AHS, Kalpasiddhisthāna, 5, 32.1 sauvīrakasurākolakulatthayavasādhitaiḥ /
AHS, Utt., 16, 6.1 āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ /
AHS, Utt., 20, 4.1 bālamūlakajo yūṣaḥ kulatthotthaśca pūjitaḥ /
AHS, Utt., 24, 2.1 māṣān kulatthān mudgān vā tadvat khāded ghṛtānvitān /
AHS, Utt., 26, 39.1 yavakolakulatthānāṃ rasaiḥ snehavivarjitaiḥ /
AHS, Utt., 36, 87.2 tailamadyakulatthāmlavarjyaiḥ pavananāśanaiḥ //
AHS, Utt., 39, 83.2 kulatthadadhiśuktāni tailābhyaṅgāgnisevanam //
AHS, Utt., 39, 141.2 kulatthān kākamācīṃ ca kapotāṃśca sadā tyajet //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 232.2 kulatthasthūlapulakam urujaṅghoruvistṛtam //
Divyāvadāna
Divyāv, 1, 64.0 yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase tathāpi me ratnānāṃ parikṣayo na syāt //
Divyāv, 1, 94.0 tena tatropaparīkṣyopaparīkṣya ratnānāṃ tad vahanaṃ pūritaṃ tadyathā tilataṇḍulakolakulatthānām //
Suśrutasaṃhitā
Su, Sū., 29, 38.2 kulatthatilakārpāsatuṣapāṣāṇabhasmanām //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 46, 37.1 uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ /
Su, Sū., 46, 38.2 kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ //
Su, Sū., 46, 369.1 masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ /
Su, Sū., 46, 372.3 kulatthayūṣo 'nilahā śvāsapīnasanāśanaḥ //
Su, Sū., 46, 375.1 yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ /
Su, Nid., 10, 7.2 śyāvaṃ salohitam atijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśair asitaiśca kīrṇam //
Su, Śār., 2, 22.1 tatra matsyakulatthāmlatilamāṣasurā hitāḥ /
Su, Śār., 10, 16.4 tato yavakolakulatthasiddhena śālyodanaṃ bhojayedbalamagnibalaṃ cāvekṣya /
Su, Cik., 2, 53.2 yavakolakulatthānāṃ niḥsnehena rasena ca //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 7, 7.1 yavāḥ kulatthāḥ kolāni katakasya phalāni ca /
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 13, 19.1 tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet /
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 15, 30.1 yavakolakulatthānāṃ kvāthasya payasastathā /
Su, Cik., 16, 37.1 yavakolakulatthānāṃ yūṣair bhuñjīta mānavaḥ /
Su, Cik., 17, 23.1 nāḍīṃ kaphotthām upanāhya samyak kulatthasiddhārthakaśaktukiṇvaiḥ /
Su, Cik., 18, 37.1 niṣpāvapiṇyākakulatthakalkair māṃsapragāḍhair dadhimastuyuktaiḥ /
Su, Cik., 31, 43.1 yavakolakulatthānāṃ kvātho māgadhikānvitaḥ /
Su, Cik., 33, 11.3 kulatthamudgāḍhakijāṅgalānāṃ yūṣai rasair vāpyupabhojayettu //
Su, Cik., 37, 21.1 yavamāṣātasīkolakulatthaiḥ kvathitaiḥ śṛtam /
Su, Cik., 38, 60.1 bhadrānimbakulatthārkakośātakyamṛtāmaraiḥ /
Su, Cik., 38, 68.1 kulatthabilvabhūnimbaiḥ kvāthitaiḥ palasaṃmitaiḥ /
Su, Cik., 38, 105.1 yavakolakulatthānāṃ kvātho māgadhikā madhu /
Su, Cik., 40, 5.4 vraṇanetramaṣṭāṅgulaṃ vraṇadhūpanārthaṃ kalāyaparimaṇḍalaṃ kulatthavāhisrota iti //
Su, Ka., 5, 53.1 tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ /
Su, Ka., 6, 31.2 surātilakulatthāṃśca varjayeddhi viṣāturaḥ //
Su, Utt., 1, 27.1 śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca /
Su, Utt., 26, 4.1 mudgān kulatthānmāṣāṃśca khādecca niśi kevalān /
Su, Utt., 31, 6.1 kulatthāḥ śaṅkhacūrṇaṃ ca pradehaḥ sārvagandhikaḥ /
Su, Utt., 39, 150.2 mudgānmasūrāṃścaṇakān kulatthān samakuṣṭhakān //
Su, Utt., 41, 47.1 yavān kulatthān badarāṇi bhārgīṃ pāṭhāṃ hutāśaṃ samahīkadambam /
Su, Utt., 42, 34.1 dadhi sauvīrakaṃ sarpiḥ kvāthau mudgakulatthajau /
Su, Utt., 42, 93.1 kulatthayūṣo yuktāmlo lāvakīyūṣasaṃskṛtaḥ /
Su, Utt., 54, 22.1 yavakolakulatthānāṃ surasādergaṇasya ca /
Su, Utt., 54, 39.2 kulatthakṣārasaṃsṛṣṭaṃ kṣārapānaṃ ca pūjitam //
Su, Utt., 61, 27.2 kulatthayavakolāni śaṇabījaṃ palaṅkaṣām //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 32.0 kaṣāyāḥ kulatthāścāmlapākatayā ca //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 9.0 kulatthaḥ śimbīdhānyaviśeṣaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 338.2 kulatthaḥ kālavṛttaśca tāmravarṇo 'nilāpahā //
Garuḍapurāṇa
GarPur, 1, 163, 22.2 vīsarpaṃ mārutaḥ kuryātkulatthasadṛśaiścitam //
GarPur, 1, 169, 6.2 kulatthaḥ śvāsahikkāhṛt kaphagulmānilāpahaḥ //
Rasamañjarī
RMañj, 3, 99.1 puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /
Rasaprakāśasudhākara
RPSudh, 5, 13.2 paścātkulatthaje kvāthe takre mūtre'tha vahninā //
RPSudh, 5, 62.1 kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam /
RPSudh, 6, 5.1 kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam /
RPSudh, 7, 27.1 yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /
RPSudh, 7, 29.1 dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /
RPSudh, 11, 22.1 gomūtre kāñjike cātha kulatthe vāsaratrayam /
Rasaratnasamuccaya
RRS, 2, 63.2 amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //
RRS, 2, 64.1 kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
RRS, 4, 35.1 kulatthakvāthake svinnaṃ kodravakvathitena vā /
RRS, 4, 37.2 dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet /
RRS, 4, 38.1 kulatthakvāthasaṃyuktalakucadravapiṣṭayā /
RRS, 4, 61.1 puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /
RRS, 5, 29.1 taile takre gavāṃ mūtre hyāranāle kulatthaje /
RRS, 11, 126.2 māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam //
RRS, 11, 130.1 kaṅguḥ kandukakolakukkuṭakalakroḍāḥ kulatthāstathā /
RRS, 17, 4.3 kulatthakvāthatoyena piṣṭvā tadanupāyayet //
RRS, 17, 6.1 pātālakarkaṭīmūlaṃ kulatthodaiḥ pibedanu /
Rasaratnākara
RRĀ, R.kh., 5, 26.2 kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ //
RRĀ, R.kh., 5, 28.1 kulatthakodravakvāthe dolāyantre vipācayet /
RRĀ, R.kh., 7, 27.2 tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /
RRĀ, R.kh., 7, 32.1 kulatthasya paceddroṇe vāridroṇena buddhimān /
RRĀ, V.kh., 2, 21.2 kulatthakodravakvāthahayamūtrasnuhīpayaḥ //
RRĀ, V.kh., 2, 23.4 amlavetasanirguṇḍīkulatthakodravāḥ śamī //
RRĀ, V.kh., 2, 35.1 kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet /
RRĀ, V.kh., 3, 50.1 kulatthakodravakvāthais traiphale vā kaṣāyake /
RRĀ, V.kh., 3, 64.2 matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //
RRĀ, V.kh., 3, 104.2 kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā //
Rasendracintāmaṇi
RCint, 3, 212.2 kulatthānatasītailaṃ tilānmāṣānmasūrakān //
RCint, 6, 4.1 kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak /
RCint, 7, 68.1 puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /
RCint, 8, 234.2 varjayet sarvakālaṃ ca kulatthān parivarjayet //
Rasendracūḍāmaṇi
RCūM, 10, 65.1 kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
RCūM, 11, 36.1 kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam /
RCūM, 12, 29.1 kulatthakvāthake svinnaṃ kodravakvathitena vā /
RCūM, 12, 31.2 dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet //
RCūM, 12, 32.2 kulatthakvāthasaṃyuktalakucadravapiṣṭayā //
RCūM, 12, 55.1 puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 245.2 taile takre gavāṃ mūtre kāñjike'tha kulatthaje //
RSS, 1, 362.1 kulatthasya palaśataṃ vāridroṇena pācayet /
Rasārṇava
RArṇ, 6, 79.2 ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam //
RArṇ, 6, 83.1 kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet /
RArṇ, 6, 97.1 kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /
RArṇ, 6, 132.2 kulatthakodravakvāthe svedayet sapta vāsarān //
RArṇ, 7, 6.2 kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā /
RArṇ, 7, 142.2 kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca //
RArṇ, 12, 275.1 uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /
RArṇ, 12, 296.1 kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam /
RArṇ, 12, 298.1 avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /
RArṇ, 12, 310.1 śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā /
RArṇ, 18, 124.1 kulatthamatasītailaṃ tilānmāṣānmasūrakān /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 3.2, 8.0 kulatthāḥ prasiddhāḥ //
SarvSund zu AHS, Utt., 39, 83.2, 1.0 vātātapavidhāv api bhallātakasya kulatthādīni viśeṣeṇa varjayet //
Ānandakanda
ĀK, 1, 6, 96.2 kākamācī kulatthaṃ ca kārkoṭī ca kusumbhikā //
ĀK, 1, 7, 16.1 meṣaśṛṅgyākhukarṇī ca kulutthaṃ cāmlavetasaḥ /
ĀK, 1, 7, 37.2 kulatthatriphalānīrakodraveṣu pṛthakpṛthak //
ĀK, 1, 7, 55.1 mūtre mathite taile kulutthāmbhasi kāñjike /
ĀK, 1, 17, 50.1 kulutthayūṣakāliṅgaguñjāvṛkṣaphalaṃ tathā /
ĀK, 1, 19, 154.2 mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam //
ĀK, 1, 23, 477.2 uṣṇodapācitān khādet kulutthānkṣīrapo bhavet //
ĀK, 1, 23, 498.2 kulutthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam //
ĀK, 1, 23, 500.2 avaśiṣṭakulutthaṃ tu pādāṃśamadhusarpiṣā //
ĀK, 1, 23, 510.1 śailībhūtaṃ kulutthaṃ vā bhakṣayenmadhusarpiṣā /
ĀK, 2, 1, 104.2 piṇḍe nikṣipya vipaceddolāyantre kulutthaje //
ĀK, 2, 1, 106.2 kulutthakodravakvāthanaramūtrāmlavetasaiḥ //
ĀK, 2, 8, 60.1 kulutthavetasāgastyasindhuvārākhukarṇikāḥ /
ĀK, 2, 8, 62.1 kulutthakodravakvāthairḍolāyantre vipācayet /
ĀK, 2, 8, 63.1 kulatthakodravakvāthaṃ hayamūtraṃ snuhīpayaḥ /
ĀK, 2, 8, 86.2 kulutthakodravaṃ piṣṭvā hayamūtre vilolayet //
ĀK, 2, 8, 118.1 kulutthakodravakvāthe traiphale vā kaṣāyake /
ĀK, 2, 8, 180.1 kulutthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /
ĀK, 2, 8, 181.1 matsyatailaghṛtaistulyaiḥ kulutthaiḥ kāñjikānvitaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 58.2, 2.0 prāyograhaṇāt pippalīkulatthādīnāṃ rasānanuguṇapākitāṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 3.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
ŚdhSaṃh, 2, 11, 45.1 puṭatrayaṃ kumāryā ca kuṭhārakulattharasaiḥ /
ŚdhSaṃh, 2, 11, 56.2 kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet //
ŚdhSaṃh, 2, 11, 79.1 kulatthakodravakvāthair dolāyantre vipācayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 atra tailaṃ tilasaṃbhavaṃ ca takraṃ tribhāgabhinnaṃ kāñjikaṃ prasiddham kulattho'nnaviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 27.0 kumārī prasiddhā kuṭhārakulattharasairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 29.0 kulattho'nnaviśeṣaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 14.0 etasya śodhanādikamapyāha kulatthetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 15.0 kulattho'nnaviśeṣaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 21.2 kulatthakodravakvāthe dolāyantreṇa pācayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 2.0 kulatthaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 yathā vajraṃ pūrvaṃ śodhitaṃ kulatthādikvāthena tathā vaikrāntamapi saṃśodhya paścānmārayedityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 4.1 gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /
BhPr, 7, 3, 46.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 56.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 91.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 110.1 kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet /
BhPr, 7, 3, 113.1 kulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet /
BhPr, 7, 3, 121.1 gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /
BhPr, 7, 3, 241.1 kulatthakodravakvāthe dolāyantre vipācayet /
BhPr, 7, 3, 244.1 hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje /
Gheraṇḍasaṃhitā
GherS, 5, 24.1 kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 6.0 kulatthasyeti spaṣṭam anyat //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 63.2 ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ //
Uḍḍāmareśvaratantra
UḍḍT, 5, 3.2 kulatthaṃ bilvapattraṃ ca rocanā ca manaḥśilā /
Yogaratnākara
YRā, Dh., 165.1 ajāmūtre'thavā taile kaṣāye vā kulatthaje /
YRā, Dh., 287.2 māṣānmasūraniṣpāvaṃ kulatthāṃllavaṇaṃ tilān //