Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa

Carakasaṃhitā
Ca, Sū., 13, 94.1 yavakolakulatthānāṃ rasāḥ kṣāraḥ surā dadhi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 87.2 yūṣeṇa vā kulatthānāṃ bālbajenāsavena vā //
AHS, Śār., 2, 47.2 yavakolakulatthānāṃ daśamūlasya caikataḥ //
AHS, Cikitsitasthāna, 15, 8.1 yavakolakulatthānāṃ pañcamūlasya cāmbhasā /
AHS, Cikitsitasthāna, 18, 28.1 mūlakānāṃ kulatthānāṃ yūṣaiḥ sakṣāradāḍimaiḥ /
AHS, Utt., 26, 39.1 yavakolakulatthānāṃ rasaiḥ snehavivarjitaiḥ /
Divyāvadāna
Divyāv, 1, 94.0 tena tatropaparīkṣyopaparīkṣya ratnānāṃ tad vahanaṃ pūritaṃ tadyathā tilataṇḍulakolakulatthānām //
Suśrutasaṃhitā
Su, Sū., 46, 375.1 yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ /
Su, Cik., 2, 53.2 yavakolakulatthānāṃ niḥsnehena rasena ca //
Su, Cik., 15, 30.1 yavakolakulatthānāṃ kvāthasya payasastathā /
Su, Cik., 16, 37.1 yavakolakulatthānāṃ yūṣair bhuñjīta mānavaḥ /
Su, Cik., 31, 43.1 yavakolakulatthānāṃ kvātho māgadhikānvitaḥ /
Su, Cik., 38, 105.1 yavakolakulatthānāṃ kvātho māgadhikā madhu /
Su, Utt., 54, 22.1 yavakolakulatthānāṃ surasādergaṇasya ca /
Rasaratnākara
RRĀ, V.kh., 3, 104.2 kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā //
Rasendracintāmaṇi
RCint, 6, 4.1 kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak /
Rasārṇava
RArṇ, 7, 142.2 kumbhadvayaṃ kulatthānāṃ kāṣṭhena tiniśasya ca //
Ānandakanda
ĀK, 1, 19, 154.2 mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 3.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
Bhāvaprakāśa
BhPr, 7, 3, 4.1 gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /
BhPr, 7, 3, 46.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 56.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 91.1 gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /
BhPr, 7, 3, 121.1 gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /