Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 22.3 vaṃśyānucaritaṃ caiva bhuvanasya ca vistaram //
MPur, 8, 10.2 sa ketumantaṃ ca digīśamīśaścakāra paścād bhuvanāṇḍagarbhaḥ //
MPur, 53, 66.1 brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca /
MPur, 75, 4.1 yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā /
MPur, 80, 3.2 namāmi sūryasambhūtām aśeṣabhuvanālayām /
MPur, 92, 31.1 ujjvālanādujjvalarupamasyāḥ saṃjātamasminbhuvanādhipatyam /
MPur, 93, 73.1 gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa /
MPur, 106, 13.1 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat /
MPur, 113, 42.1 bhuvanairāvṛtaḥ sarvairjātarūpapariṣkṛtaiḥ /
MPur, 113, 43.1 sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ /
MPur, 113, 68.3 sarvaratnamayaṃ caikaṃ bhuvanairupaśobhitam //
MPur, 137, 31.1 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ /
MPur, 148, 99.1 senā sā devarājasya durjayā bhuvanatraye /
MPur, 154, 4.2 yatheṣṭaṃ sthīyatāmebhirgṛhaṃ me bhuvanatrayam //
MPur, 154, 26.1 kiṃ tvayānudarālīnabhuvanapravilokanam /
MPur, 154, 82.2 tvaṃ kālarātrirniḥśeṣabhuvanāvalināśinī //
MPur, 154, 110.2 krameṇa rūpasaubhāgyaprabodhairbhuvanatrayam //
MPur, 154, 116.2 kuśalasyāṅkure tāvatsambhūte bhuvanatraye /
MPur, 154, 180.1 āste brahmā tadicchātaḥ sambhūto bhuvanaprabhuḥ /
MPur, 154, 263.1 namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre /
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 269.2 tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ //
MPur, 154, 297.1 tato'ntarikṣe divyā vāgabhūdbhuvanabhūtale /
MPur, 154, 298.1 umeti nāma tenāsyā bhuvaneṣu bhaviṣyati /
MPur, 154, 347.1 yattasya vibhavātsvotthaṃ bhuvaneṣu vijṛmbhitam /
MPur, 154, 578.1 prakāśya bhuvanābhogī tato dinakare gate /
MPur, 158, 13.2 jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā //
MPur, 158, 16.1 nigaditā bhuvanairiti caṇḍikā janani śumbhaniśumbhaniṣūdanī /
MPur, 158, 17.2 tadajite'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe //
MPur, 159, 26.2 tasyāhaṃ śāsakaste'dya rājāsmi bhuvanatraye //
MPur, 159, 43.2 skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana //
MPur, 166, 24.1 nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram /