Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 63.1 bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca /
TĀ, 7, 11.2 tricatvāriṃśatā pañcadaśeti bhuvanārṇake //
TĀ, 8, 20.2 tadatra pārthive tattve kathyate bhuvanasthitiḥ //
TĀ, 8, 22.2 kālāgnerbhuvanaṃ cordhve koṭiyojanamucchritam //
TĀ, 8, 156.2 vaiṣṇavātsaptakoṭībhirbhuvanaṃ parameśituḥ //
TĀ, 8, 176.2 ucyate vastuśabdena tanvakṣabhuvanātmakam //
TĀ, 8, 196.1 tāvatīṃ gatimāyānti bhuvane 'tra niveśitāḥ /
TĀ, 8, 199.2 ā vīrabhadrabhuvanādbhadrakālyālayāttathā //
TĀ, 8, 200.1 trayodaśabhiranyaiśca bhuvanairupaśobhitam /
TĀ, 8, 206.2 prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat //
TĀ, 8, 208.2 khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt //
TĀ, 8, 231.2 catvāriṃśattulyopabhogadeśādhikāni bhuvanāni //
TĀ, 8, 239.1 tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate /
TĀ, 8, 263.1 rudrāṇāṃ bhuvanānāṃ ca mukhyato 'nye tadantare /
TĀ, 8, 267.1 tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya /
TĀ, 8, 268.1 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
TĀ, 8, 278.2 tāvatya evāṇimādibhuvanāṣṭakameva ca //
TĀ, 8, 288.1 bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt /
TĀ, 8, 296.2 rāge vīreśabhuvanaṃ gurvantevāsināṃ puram //
TĀ, 8, 313.2 pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ //
TĀ, 8, 322.2 tatra na bhuvanavibhāgo yukto granthāvasau tasmāt //
TĀ, 8, 365.1 bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti /
TĀ, 8, 365.2 sāmayāt sauśivaṃ tatra sādākhyaṃ bhuvanaṃ mahat //
TĀ, 8, 386.2 nirodhikāmimāṃ bhittvā sādākhyaṃ bhuvanaṃ param //
TĀ, 8, 388.2 catvāri bhuvanānyatra dikṣu madhye ca pañcamam //
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 409.1 aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā /
TĀ, 8, 410.1 anye tu samastānāṃ śodhyatvaṃ varṇayanti bhuvanānām /
TĀ, 8, 412.2 svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam //
TĀ, 8, 414.1 daśa tanmātrasamūhe bhuvanaṃ punarakṣavargavinipatite /
TĀ, 8, 414.2 manasaścetyabhimāne dvāviṃśatireva bhuvanānām //
TĀ, 8, 420.2 iti pāśeṣu puratrayamitthaṃ puruṣe 'tra bhuvanaṣoḍaśakam //
TĀ, 8, 421.2 rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale //
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 8, 426.1 ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā /
TĀ, 8, 426.2 bindvāvaraṇaṃ parasauśivaṃ ca pañcendhikādibhuvanāni //
TĀ, 8, 427.2 iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt //
TĀ, 8, 446.2 iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā //
TĀ, 8, 450.1 aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam /
TĀ, 9, 6.1 dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet /
TĀ, 11, 2.1 yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam /
TĀ, 11, 12.2 aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam //
TĀ, 11, 13.2 yadyapi prāk śivākhye 'pi tattve bhuvanapaddhatiḥ //
TĀ, 11, 52.1 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā /
TĀ, 11, 52.2 agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā //
TĀ, 11, 62.1 tattvādhvabhuvanādhvatve krameṇānusaredguruḥ /
TĀ, 16, 83.1 sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ /
TĀ, 16, 131.1 lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya /
TĀ, 16, 244.2 tathā pratyayadīkṣāyāṃ tattadbhuvanadarśanam //
TĀ, 17, 50.2 pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam //
TĀ, 17, 98.1 tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
TĀ, 26, 49.2 anukrameṇa devasya prāptiṃ bhuvanapūrvikām //