Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Sūryaśataka
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnākara
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Bhramarāṣṭaka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyata etad vāva bhuvaneṣu jyeṣṭham //
AĀ, 1, 3, 4, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyata etad vāva bhuvaneṣu jyeṣṭham //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 2, 1, 1, 5.2 bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśeti //
AĀ, 2, 1, 1, 8.0 bṛhaddha tasthau bhuvaneṣv antar ity ada u eva bṛhad bhuvaneṣv antar asāv ādityaḥ //
AĀ, 2, 1, 1, 8.0 bṛhaddha tasthau bhuvaneṣv antar ity ada u eva bṛhad bhuvaneṣv antar asāv ādityaḥ //
AĀ, 2, 1, 6, 10.0 ā varīvarti bhuvaneṣv antar ity eṣa hy antar bhuvaneṣv āvarīvarti //
AĀ, 2, 1, 6, 10.0 ā varīvarti bhuvaneṣv antar ity eṣa hy antar bhuvaneṣv āvarīvarti //
AĀ, 5, 1, 6, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ tāṃ su te kīrtiṃ maghavan mahitvā bhūya id vāvṛdhe vīryāya //
AĀ, 5, 1, 6, 7.1 tad id āsa bhuvaneṣu jyeṣṭham pu /
AĀ, 5, 2, 2, 16.0 imā nu kaṃ bhuvanā sīṣadhāmā yāhi vanasā saheti nava samāmnātāḥ //
Aitareyabrāhmaṇa
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
Atharvaprāyaścittāni
AVPr, 2, 6, 9.3 bhuvanapataye svāhā /
AVPr, 6, 3, 6.0 pravṛttā ca sthalī syāt trivṛd yad bhuvanasya rathavṛjjīvo garbho na mṛtasya jīvāt svāheti //
Atharvaveda (Paippalāda)
AVP, 1, 7, 1.1 divyo gandharvo bhuvanasya yas patir ekāyuvo namasā vikṣv īḍyaḥ /
AVP, 1, 7, 2.2 ekāyuvo namasyaḥ suśevo mṛḍād gandharvo bhuvanasya yas patiḥ //
AVP, 1, 66, 1.1 dhruvas tiṣṭha bhuvanasya gopa mā saṃ vikthā vanaspate /
AVP, 1, 66, 2.1 yo vānaspatyānām adhipatir babhūva yasminn imā viśvā bhuvanāny ārpitā /
AVP, 1, 71, 1.2 sa te dharmam adīdharad dhāteva bhuvanebhyaḥ //
AVP, 1, 74, 2.2 mūrdhā viśvasya bhuvanasya rājāyaṃ purorā no asyāstu mūrdhā //
AVP, 1, 97, 4.3 tatra mām api saṃ paśyānaṣṭapaśur bhuvanasya gopāḥ //
AVP, 1, 102, 3.2 dvādaśartava ārtavāś ca te mā pyāyayantu bhuvanasya gopāḥ //
AVP, 1, 102, 4.2 evā mām indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVP, 1, 107, 2.2 tābhir vidvān sarathaṃ deva īyate patir viśvasya bhuvanasya gopāḥ //
AVP, 1, 107, 3.1 ātmā devānāṃ bhuvanasya gopā yathāvaśaṃ carati deva eṣaḥ /
AVP, 1, 108, 2.1 yāni cakāra bhuvanasya yas patiḥ prajāpatir mātariśvā prajābhyaḥ /
AVP, 4, 27, 1.1 divas pṛṣṭhe madhupṛcaḥ suparṇāḥ pañcāśat te bhuvanasya gopāḥ /
AVP, 4, 34, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVP, 4, 36, 4.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVP, 5, 4, 8.1 dhātā vidhartā bhuvanasya yas patiḥ savitā devo abhimātiṣāhaḥ /
AVP, 5, 28, 1.1 pramucyamānaṃ bhuvanasya gopaḥ paśuṃ no atra prati bhāgam etu /
AVP, 5, 28, 4.1 ṛṣibhiṣ ṭvā saptabhir atriṇāhaṃ prati gṛhṇāmi bhuvane syonam /
AVP, 10, 6, 10.1 bhagena devāḥ sam aganmahi ya imā viśvā bhuvanābhivaste /
AVP, 12, 15, 8.1 yaḥ somakāmo haryaśva āśur yasmād rejante bhuvanāni viśvā /
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 3.1 sa naḥ pitā janitā sa uta bandhur dhāmāni veda bhuvanāni viśvā /
AVŚ, 2, 1, 3.2 yo devānāṃ nāmadha eka eva taṃ saṃpraśnaṃ bhuvanā yanti sarvā //
AVŚ, 2, 1, 5.1 pari viśvā bhuvanāny āyam ṛtasya tantuṃ vitataṃ dṛśe kam /
AVŚ, 2, 2, 1.1 divyo gandharvo bhuvanasya yas patir eka eva namasyo vikṣv īḍyaḥ /
AVŚ, 2, 2, 2.2 mṛḍāt gandharvo bhuvanasya yas patir eka eva namasyaḥ suśevāḥ //
AVŚ, 2, 34, 2.1 pramuñcanto bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ /
AVŚ, 3, 20, 8.1 vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ /
AVŚ, 3, 31, 5.1 tvaṣṭā duhitre vahatuṃ yunaktītīdaṃ viśvaṃ bhuvanaṃ vi yāti /
AVŚ, 4, 11, 1.2 anaḍvān dādhāra pradiśaḥ ṣaḍ urvīr anaḍvān viśvaṃ bhuvanam ā viveśa //
AVŚ, 4, 11, 2.2 bhūtaṃ bhaviṣyad bhuvanā duhānaḥ sarvā devānām carati vratāni //
AVŚ, 4, 25, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 5.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVŚ, 4, 30, 7.2 tato vi tiṣṭhe bhuvanāni viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
AVŚ, 4, 30, 8.1 aham eva vātaiva pra vāmy ārabhamāṇā bhuvanāni viśvā /
AVŚ, 5, 2, 1.1 tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ /
AVŚ, 5, 3, 9.1 dhātā vidhātā bhuvanasya yas patir devaḥ savitābhimātiṣāhaḥ /
AVŚ, 5, 11, 4.2 tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvaj jano māyī bibhāya //
AVŚ, 5, 12, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
AVŚ, 6, 34, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
AVŚ, 7, 26, 3.1 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā /
AVŚ, 7, 81, 1.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 7, 81, 6.2 tenāsmān indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVŚ, 7, 87, 1.2 ya imā viśvā bhuvanāni cākᄆpe tasmai rudrāya namo astv agnaye //
AVŚ, 7, 110, 2.1 yābhyām ajayant svar agra eva yāv ātasthatur bhuvanāni viśvā /
AVŚ, 9, 1, 5.2 taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe //
AVŚ, 9, 9, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
AVŚ, 9, 9, 11.1 pañcāre cakre parivartamāne yasminn ātasthur bhuvanāni viśvā /
AVŚ, 9, 9, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ yasminn ātasthur bhuvanāni viśvā //
AVŚ, 9, 9, 22.2 enā viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
AVŚ, 9, 10, 11.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
AVŚ, 9, 10, 13.2 pṛchāmi viśvasya bhuvanasya nābhiṃ pṛchāmi vācaḥ paramaṃ vyoma //
AVŚ, 9, 10, 14.2 ayaṃ yajño viśvasya bhuvanasya nābhir brahmāyaṃ vācaḥ paramaṃ vyoma //
AVŚ, 9, 10, 17.1 saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi /
AVŚ, 9, 10, 21.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vi kṣaranti //
AVŚ, 10, 2, 7.2 sa ā varīvarti bhuvaneṣv antar apo vasānaḥ ka u tac ciketa //
AVŚ, 10, 7, 35.2 skambho dādhāra pradiśaḥ ṣaḍ urvīḥ skambha idaṃ viśvaṃ bhuvanam ā viveśa //
AVŚ, 10, 7, 38.1 mahad yakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe /
AVŚ, 10, 8, 7.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ kva tad babhūva //
AVŚ, 10, 8, 13.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 10, 8, 15.2 mahad yakṣaṃ bhuvanasya madhye tasmai baliṃ rāṣṭrabhṛto bharanti //
AVŚ, 10, 8, 18.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
AVŚ, 11, 4, 22.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 11, 5, 9.2 te kṛtvā samidhāv upāste tayor ārpitā bhuvanāni viśvā //
AVŚ, 12, 1, 31.2 syonās tā mahyaṃ carate bhavantu mā nipaptaṃ bhuvane śiśriyāṇaḥ //
AVŚ, 12, 1, 57.2 mandrāgretvarī bhuvanasya gopā vanaspatīnāṃ gṛbhir oṣadhīnām //
AVŚ, 13, 1, 14.2 voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 37.2 sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 42.2 sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vikṣaranti //
AVŚ, 13, 2, 2.2 stavāma sūryaṃ bhuvanasya gopāṃ yo raśmibhir diśa ābhāti sarvāḥ //
AVŚ, 13, 2, 9.2 divyaḥ suparṇaḥ sa vīro vyakhyad aditeḥ putro bhuvanāni viśvā //
AVŚ, 13, 2, 11.2 viśvānyo bhuvanā vicaṣṭe hairaṇyair anyaṃ harito vahanti //
AVŚ, 13, 2, 38.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 13, 3, 1.1 ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste /
AVŚ, 13, 3, 3.1 yo mārayati prāṇayati yasmāt prāṇanti bhuvanāni viśvā /
AVŚ, 13, 3, 7.2 bhūto bhaviṣyat bhuvanasya yas patiḥ /
AVŚ, 13, 3, 14.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā /
AVŚ, 13, 3, 15.2 ya idaṃ viśvaṃ bhuvanaṃ jajāna /
AVŚ, 13, 3, 18.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhitasthuḥ /
AVŚ, 14, 1, 23.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 17, 1, 16.2 tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 1, 17.2 āpo vātā oṣadhayas tāny ekasmin bhuvana ārpitāni //
AVŚ, 18, 1, 53.1 tvaṣṭā duhitre vahatuṃ kṛṇoti tenedaṃ viśvaṃ bhuvanaṃ sam eti /
AVŚ, 18, 2, 54.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 43.1 ātmānaṃ pratyabhimṛśate ahaṃ garbhamadadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ /
BaudhGS, 2, 2, 5.1 svastaye vāyumupabravāmahai somaṃ svasti bhuvanasya yas patiḥ /
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
BaudhGS, 3, 7, 20.1 ekaḥ purastād ya idaṃ babhūva yato babhūvur bhuvanasya gopāḥ /
BaudhGS, 3, 7, 20.2 yam apyeti bhuvanaṃ sāmparāye sa no havir ghṛtam ihāyuṣe 'ttu devaḥ svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 16.0 vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // //
BaudhŚS, 1, 14, 8.0 ājyena susaṃtarpayaty ārdraḥ prathasnur bhuvanasya gopā iti //
BaudhŚS, 1, 15, 10.0 athāgreṇa juhūpabhṛtau prāñcam añjaliṃ karoti bhuvanam asi viprathasvāgne yaṣṭar idaṃ nama iti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 4.3 adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe 'muṣmai svāhā /
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 1.1 vedim uttaravediṃ ca saṃmṛśati catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
Chāndogyopaniṣad
ChU, 4, 3, 6.2 mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
Gobhilagṛhyasūtra
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 2, 2.1 tau hopajagau mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
JUB, 3, 2, 11.1 bhuvanasya gopā iti /
JUB, 3, 2, 11.2 sa u vāva bhuvanasya gopāḥ //
JUB, 3, 17, 6.1 tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ /
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
JUB, 3, 17, 9.1 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā ity evaṃvidi ha vāvedaṃ sarvam bhuvanam pratiṣṭhitam //
JUB, 3, 37, 1.2 sa sadhrīcīḥ sa viṣūcīr vasāna āvarīvarti bhuvaneṣv antar iti //
JUB, 3, 37, 5.1 āvarīvarti bhuvaneṣv antar iti /
JUB, 3, 37, 5.2 eṣa hy evaiṣu bhuvaneṣv antar āvarīvarti //
JUB, 4, 22, 12.1 tasyedaṃ sṛṣṭaṃ śithilam bhuvanam āsīd aparyāptam //
JUB, 4, 22, 13.3 dṛḍhaṃ ha vā asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 20, 6.0 mano vāva bhuvaneṣu javiṣṭhaṃ //
JB, 1, 20, 11.0 yo jāgāra bhuvaneṣu sa vidvān pravasan vide tasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 13.0 prāṇo vāva bhuvaneṣu jāgaraḥ //
JB, 1, 105, 1.0 devāsurā vā eṣu lokeṣv aspardhantāsmin bhuvane //
JB, 1, 196, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma kathaṃ satrā rātrim abhijayema abhiprayunajāmahā iti //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 211, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma //
JB, 1, 307, 18.0 madhyato hy ayaṃ prāṇaḥ prajāḥ paśūn bhuvanāni vivaste //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
Jaiminīyaśrautasūtra
JaimŚS, 16, 11.0 yasmāj jāto na paro 'nyo asti ya ābabhūva bhuvanāni viśvā //
Kauśikasūtra
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 36, 4.1 somo rājā savitā ca rājā bhuvo rājā bhuvanaṃ ca rājā /
Kaṭhopaniṣad
KaṭhUp, 5, 9.1 agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva /
KaṭhUp, 5, 10.1 vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva /
Khādiragṛhyasūtra
KhādGS, 3, 1, 46.0 athāparaṃ vatsamithunayoḥ karṇe lakṣaṇaṃ kuryāt bhuvanam iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 3.7 ahaṃ garbham ādadhāmy oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ /
Kāṭhakasaṃhitā
KS, 15, 5, 35.0 te devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya //
KS, 19, 3, 28.0 pratikṣiyantaṃ bhuvanāni viśveti tasmād eṣa sarvāḥ prajāḥ pratyaṅ kṣiyate //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 4.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
MS, 1, 2, 9, 12.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
MS, 1, 3, 9, 2.2 yeṣāṃ nāmāni vihitāni dhāmaśaś cittair yajanti bhuvanāya jīvase //
MS, 1, 3, 26, 6.1 ahaṃ parastād aham avastād ahaṃ viśvasya bhuvanasya rājā /
MS, 1, 5, 3, 10.1 bhuvanam asi sahasrapoṣapuṣi /
MS, 1, 5, 10, 27.0 bhuvanam asi sahasrapoṣapuṣīti bhuvanaṃ hy etat sahasrapoṣapuṣi //
MS, 1, 5, 10, 27.0 bhuvanam asi sahasrapoṣapuṣīti bhuvanaṃ hy etat sahasrapoṣapuṣi //
MS, 1, 11, 1, 2.2 viśvaṃ hy asyāṃ bhuvanam āviveśa tasyāṃ devaḥ savitā dharmaṃ sāviṣat //
MS, 1, 11, 3, 32.0 bhuvanasya pataye 'dhipataye svāhā //
MS, 1, 11, 4, 7.3 vājasyedaṃ prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
MS, 2, 7, 2, 14.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
MS, 2, 7, 9, 6.2 viśvasya jajñe bhuvanasya rājā rodasī apṛṇāj jāyamānaḥ /
MS, 2, 7, 16, 3.4 bhūr asi bhuvanasya retā iṣṭakā svargo lokaḥ /
MS, 2, 7, 17, 4.5 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca /
MS, 2, 8, 1, 16.1 bhuvanasyādhipatnīm //
MS, 2, 8, 14, 1.21 aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī /
MS, 2, 10, 2, 2.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ /
MS, 2, 10, 2, 3.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
MS, 2, 10, 3, 3.2 yo devānāṃ nāmadhā eka eva taṃ saṃpraśnaṃ bhuvanā yanty anyā //
MS, 2, 10, 3, 4.4 ajasya nābhā adhy ekam arpitaṃ yasmin viśvā bhuvanādhi tasthuḥ //
MS, 2, 10, 5, 4.2 tasya pūṣā prasave yāti vidvānt saṃpaśyan viśvā bhuvanāni gopāḥ //
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 2, 13, 22, 4.1 āvartamāno bhuvanasya madhye prajāḥ kṛṇvan janayan virūpāḥ /
MS, 3, 16, 2, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
MS, 3, 16, 2, 10.1 tvaṣṭemā viśvā bhuvanā jajāna bahoḥ kartāram iha yakṣi hotaḥ //
MS, 3, 16, 4, 12.1 stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 1.1 brahmā devānāṃ prathamaḥ saṃbabhūva viśvasya kartā bhuvanasya goptā /
Mānavagṛhyasūtra
MānGS, 1, 14, 16.8 ahaṃ garbham adadhām oṣadhīṣv ahaṃ viśveṣu bhuvaneṣvantaḥ /
MānGS, 2, 15, 6.7 svastaye vāyum upabravāmahai somaṃ svasti bhuvanasya yas patiḥ /
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 15.0 sa idaṃ bhuvanaṃ prajanayitvā pṛṣṭhyena ṣaḍahena vīryam ātmanyadhatta //
PB, 4, 6, 3.0 ekaviṃśo bhavaty ekaviṃśo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti //
PB, 12, 13, 32.0 yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.1 stambhamucchrayati imāmucchrayāmi bhuvanasya nābhiṃ vasordhārāṃ prataraṇīṃ vasūnām /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 15.9 jātavedo bhuvanasya retaḥ /
TB, 1, 2, 1, 27.2 ghṛtapratīkā bhuvanasya madhye /
Taittirīyasaṃhitā
TS, 1, 1, 12, 1.1 bhuvanam asi vi prathasva /
TS, 1, 3, 14, 3.2 kṣāmeva viśvā bhuvanāni yasmint saṃ saubhagāni dadhire pāvake /
TS, 2, 1, 11, 4.6 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
TS, 3, 1, 4, 9.1 bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ /
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 5, 1, 3, 20.1 pratikṣyantam bhuvanāni viśveti āha //
TS, 5, 1, 11, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
TS, 5, 1, 11, 10.1 tvaṣṭedaṃ viśvam bhuvanaṃ jajāna bahoḥ kartāram iha yakṣi hotaḥ //
TS, 5, 4, 9, 30.0 bhuvanasya pata iti rathamukhe pañcāhutīr juhoti //
Taittirīyopaniṣad
TU, 3, 10, 6.8 ahaṃ viśvaṃ bhuvanam abhyabhavā3m /
Taittirīyāraṇyaka
TĀ, 5, 6, 5.6 ā varīvarti bhuvaneṣv antar ity āha /
TĀ, 5, 6, 5.7 ā hy eṣa varīvarti bhuvaneṣv antaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 2.0 ṛtāṣāḍ ṛtādi bhuvanasya sa na iti varjayitvā pratyekaṃ tābhyo 'ntā rāṣṭrabhṛto dvādaśa //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 5.0 bhuvanam asi sahasrapoṣapuṣīti punar eva vatsam ālabhate 'gnihotrīṃ vā //
Vaitānasūtra
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 2, 1, 7.3 jātavedo bhuvanasya yad reta iha siñca tapaso yaj janiṣyate /
VaitS, 2, 6, 17.1 nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu /
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 6, 2, 12.1 ṣaṣṭhe imā nu kaṃ bhuvanā sīṣadhāma hatvāya devā asurān yad āyan iti dvaipadau pacchaḥ //
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
VaitS, 8, 1, 15.1 vighane sam asya manyave viśas tad id āsa bhuvaneṣu jyeṣṭham iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 2.5 bhuvanapataye svāhā /
VSM, 4, 30.4 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
VSM, 5, 20.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
VSM, 8, 30.2 ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīm aṣṭāpadīṃ bhuvanānuprathantāṃ svāhā //
VSM, 8, 36.1 yasmān na jātaḥ paro anyo asti ya āviveśa bhuvanāni viśvā /
VSM, 9, 5.3 yasyām idaṃ viśvaṃ bhuvanam āviveśa tasyāṃ no devaḥ savitā dharma sāviṣat //
VSM, 9, 20.11 bhuvanasya pataye svāhā /
VSM, 9, 24.1 vājasyemāṃ prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ /
VSM, 9, 25.1 vājasya nu prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
VSM, 11, 23.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
VSM, 12, 23.1 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ /
VSM, 13, 18.1 bhūr asi bhūmir asy aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī /
VSM, 13, 39.2 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca //
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
Vārāhagṛhyasūtra
VārGS, 16, 1.9 ahaṃ viśveṣu bhuvaneṣvantar ahaṃ prajābhyo bibharṣi putrān /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 1, 2, 20.2 garbhaṃ bibharti bhuvaneṣv antas tato yajñas tāyate viśvadānīm /
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 9.1 ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 3, 3, 24.2 ārdraḥ pṛthasnur bhuvanasya gopāḥ śṛta utsnātu janitā matīnām iti //
VārŚS, 1, 4, 1, 18.2 jātavedo bhuvanasya reta iha siñca tapaso yaj janiṣyate /
VārŚS, 1, 4, 2, 8.2 āśuṃ tvājau dadhire devayanto havyavāhaṃ bhuvanasya gopām /
VārŚS, 1, 5, 4, 13.1 iḍāḥ stheti gām ālabhate bhuvanam asīti vatsam //
VārŚS, 2, 1, 6, 26.0 virāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti retaḥsicam //
VārŚS, 2, 1, 6, 27.0 svarāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti dvitīyām //
VārŚS, 2, 2, 3, 9.3 yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo 'stu devāya /
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 15.1 sa no bhuvanasya pata iti rathamukhe daśa //
VārŚS, 3, 2, 5, 20.4 imā nu kaṃ bhuvanā siṣadhemendraś ca viśve ca devāḥ /
VārŚS, 3, 2, 5, 20.7 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
VārŚS, 3, 4, 4, 1.1 pṛcchāmi tvā param antaṃ pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim /
VārŚS, 3, 4, 4, 1.4 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 6.1 bhuvanam asi sahasrapoṣaṃ puṣeti vā vatsam //
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 16, 23, 7.3 sadṛṅ yadi bhūr asi bhuvanam asīti vicālayet //
ĀpŚS, 16, 23, 10.1 bhūr asi bhuvanasya retaḥ /
ĀpŚS, 16, 27, 1.2 abhūd idaṃ viśvasya bhuvanasyeti vā //
ĀpŚS, 16, 34, 4.13 yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
ĀpŚS, 16, 35, 1.2 ya āviveśa bhuvanāni viśvā tebhyo agnibhyo hutam astv etat /
ĀpŚS, 19, 3, 7.2 tābhyām idaṃ viśvaṃ bhuvanaṃ samety antarā pūrvam aparaṃ ca ketum iti vā valmīkavapāyām avanayet //
ĀpŚS, 20, 21, 14.1 imā nu kaṃ bhuvanā sīṣadhemeti dvipadāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 5.1 dhārayanta ādityāso jagat sthā iti dve ete bhuvadvadbhyo bhuvanapatibhyo vā //
ĀśvŚS, 4, 11, 6.2 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇā sūryāt pāsi dharmaṇā /
ĀśvŚS, 4, 12, 2.23 stoma trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
ĀśvŚS, 7, 7, 7.0 ghṛtavatī bhuvanānām abhiśriyendrarbhubhir vājavadbhir iti tṛcau kad u priyāyeti vaiśvadevam //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
ŚBM, 5, 2, 2, 7.2 prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ sanemi rājā pariyāti vidvān prajām puṣṭiṃ vardhayamāno asme svāhā //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 10, 2, 2, 3.5 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūneti /
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 7.3 dhātā prajāyā uta rāya īśe dhātedaṃ viśvaṃ bhuvanaṃ jajāna /
ŚāṅkhGS, 3, 2, 6.1 imām ucchrayāmi bhuvanasya śākhāṃ madhor dhārāṃ prataraṇīṃ vasūnām /
ŚāṅkhGS, 3, 10, 2.1 bhuvanam asi sahasrapoṣam indrāya tvā śramo dadat /
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 17.0 tad id āsa bhuvaneṣu jyeṣṭham iti stotriyastṛcaḥ //
ŚāṅkhĀ, 7, 19, 6.0 tad etad ṛcābhyuditam ekaḥ suparṇaḥ sa samudram āviveśa sa idaṃ viśvaṃ bhuvanaṃ vicaṣṭe //
Ṛgveda
ṚV, 1, 31, 2.2 vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave //
ṚV, 1, 35, 2.2 hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan //
ṚV, 1, 35, 5.2 śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ //
ṚV, 1, 35, 6.1 tisro dyāvaḥ savitur dvā upasthāṁ ekā yamasya bhuvane virāṣāṭ /
ṚV, 1, 64, 3.2 dṛḍhā cid viśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā //
ṚV, 1, 73, 8.2 chāyeva viśvam bhuvanaṃ sisakṣy āpaprivān rodasī antarikṣam //
ṚV, 1, 85, 8.2 bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ //
ṚV, 1, 92, 4.2 jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ //
ṚV, 1, 92, 9.1 viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti /
ṚV, 1, 98, 1.1 vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ /
ṚV, 1, 101, 6.2 indraṃ yaṃ viśvā bhuvanābhi saṃdadhur marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 102, 8.2 atīdaṃ viśvam bhuvanaṃ vavakṣithāśatrur indra januṣā sanād asi //
ṚV, 1, 108, 1.1 ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe /
ṚV, 1, 108, 2.1 yāvad idam bhuvanaṃ viśvam asty uruvyacā varimatā gabhīram /
ṚV, 1, 109, 6.2 pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā //
ṚV, 1, 113, 4.2 prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 113, 5.2 dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 113, 6.2 visadṛśā jīvitābhipracakṣa uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 123, 2.1 pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī /
ṚV, 1, 134, 5.3 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā //
ṚV, 1, 143, 4.1 yam erire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā /
ṚV, 1, 154, 2.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
ṚV, 1, 154, 4.2 ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā //
ṚV, 1, 157, 5.1 yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ /
ṚV, 1, 160, 2.1 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ /
ṚV, 1, 160, 3.1 sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā /
ṚV, 1, 161, 12.1 saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ /
ṚV, 1, 164, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
ṚV, 1, 164, 13.1 pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā /
ṚV, 1, 164, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā //
ṚV, 1, 164, 21.2 ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
ṚV, 1, 164, 31.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
ṚV, 1, 164, 34.1 pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ /
ṚV, 1, 164, 35.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
ṚV, 1, 164, 36.1 saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi /
ṚV, 1, 166, 4.2 bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu //
ṚV, 1, 185, 5.2 abhijighrantī bhuvanasya nābhiṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 2, 3, 1.1 samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt /
ṚV, 2, 10, 4.1 jigharmy agniṃ haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā /
ṚV, 2, 17, 4.1 adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhy avardhata /
ṚV, 2, 23, 17.1 viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ /
ṚV, 2, 24, 5.1 sanā tā kācid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ /
ṚV, 2, 27, 4.1 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
ṚV, 2, 31, 4.1 uta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham /
ṚV, 2, 33, 9.2 īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam //
ṚV, 2, 34, 4.1 pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadam ā jīradānavaḥ /
ṚV, 2, 35, 2.2 apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna //
ṚV, 2, 35, 8.2 vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ //
ṚV, 2, 40, 1.2 jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim //
ṚV, 2, 40, 5.1 viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti /
ṚV, 3, 2, 10.2 sa udvato nivato yāti veviṣat sa garbham eṣu bhuvaneṣu dīdharat //
ṚV, 3, 3, 10.2 jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā //
ṚV, 3, 16, 4.1 cakrir yo viśvā bhuvanābhi sāsahiś cakrir deveṣv ā duvaḥ /
ṚV, 3, 46, 2.2 eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān //
ṚV, 3, 55, 10.2 agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam //
ṚV, 3, 55, 19.2 imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam //
ṚV, 3, 61, 3.1 uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ /
ṚV, 3, 62, 9.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
ṚV, 4, 6, 5.2 dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ //
ṚV, 4, 14, 2.1 ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan /
ṚV, 4, 16, 5.2 ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva //
ṚV, 4, 42, 3.2 tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca //
ṚV, 4, 42, 7.1 viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ /
ṚV, 4, 51, 5.1 yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ /
ṚV, 4, 53, 2.1 divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpim prati muñcate kaviḥ /
ṚV, 4, 53, 4.1 adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate /
ṚV, 4, 53, 4.2 prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati //
ṚV, 4, 54, 4.1 na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati /
ṚV, 4, 56, 3.1 sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna /
ṚV, 4, 58, 11.1 dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi /
ṚV, 5, 40, 5.2 akṣetravid yathā mugdho bhuvanāny adīdhayuḥ //
ṚV, 5, 51, 12.1 svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ /
ṚV, 5, 62, 9.1 yad baṃhiṣṭhaṃ nātividhe sudānū acchidraṃ śarma bhuvanasya gopā /
ṚV, 5, 63, 2.1 samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā /
ṚV, 5, 63, 7.2 ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham //
ṚV, 5, 81, 5.2 utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe //
ṚV, 5, 83, 2.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt /
ṚV, 5, 83, 4.2 irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati //
ṚV, 5, 85, 3.2 tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma //
ṚV, 6, 5, 2.2 kṣāmeva viśvā bhuvanāni yasmin saṃ saubhagāni dadhire pāvake //
ṚV, 6, 7, 6.2 tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ //
ṚV, 6, 7, 7.2 pari yo viśvā bhuvanāni paprathe 'dabdho gopā amṛtasya rakṣitā //
ṚV, 6, 36, 4.2 patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā //
ṚV, 6, 47, 3.2 ayaṃ ṣaᄆ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre //
ṚV, 6, 49, 10.1 bhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau /
ṚV, 6, 58, 2.1 ajāśvaḥ paśupā vājapastyo dhiyañjinvo bhuvane viśve arpitaḥ /
ṚV, 6, 58, 2.2 aṣṭrām pūṣā śithirām udvarīvṛjat saṃcakṣāṇo bhuvanā deva īyate //
ṚV, 6, 70, 1.1 ghṛtavatī bhuvanānām abhiśriyorvī pṛthvī madhudughe supeśasā /
ṚV, 6, 70, 2.2 rājantī asya bhuvanasya rodasī asme retaḥ siñcataṃ yan manurhitam //
ṚV, 7, 5, 7.2 tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan //
ṚV, 7, 13, 3.1 jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā /
ṚV, 7, 33, 7.1 trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ /
ṚV, 7, 51, 2.2 asmākaṃ santu bhuvanasya gopāḥ pibantu somam avase no adya //
ṚV, 7, 61, 1.2 abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa //
ṚV, 7, 75, 4.2 abhipaśyantī vayunā janānāṃ divo duhitā bhuvanasya patnī //
ṚV, 7, 76, 1.2 kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṃ viśvam uṣāḥ //
ṚV, 7, 80, 1.2 vivartayantīṃ rajasī samante āviṣkṛṇvatīm bhuvanāni viśvā //
ṚV, 7, 82, 5.1 indrāvaruṇā yad imāni cakrathur viśvā jātāni bhuvanasya majmanā /
ṚV, 7, 83, 2.2 yatrā bhayante bhuvanā svardṛśas tatrā na indrāvaruṇādhi vocatam //
ṚV, 7, 95, 2.2 rāyaś cetantī bhuvanasya bhūrer ghṛtam payo duduhe nāhuṣāya //
ṚV, 7, 101, 4.1 yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ /
ṚV, 8, 3, 6.2 indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ //
ṚV, 8, 12, 28.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 29.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 30.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 35, 2.1 viśvābhir dhībhir bhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā /
ṚV, 8, 37, 3.1 ekarāᄆ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 41, 5.1 yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā /
ṚV, 8, 42, 1.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
ṚV, 8, 51, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚV, 8, 92, 6.2 viśvābhi bhuvanā bhuvat //
ṚV, 8, 96, 16.2 gūᄆhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ //
ṚV, 8, 97, 14.2 tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā //
ṚV, 8, 100, 4.2 ṛtasya mā pradiśo vardhayanty ādardiro bhuvanā dardarīmi //
ṚV, 8, 101, 14.2 bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśa //
ṚV, 9, 31, 6.1 svāyudhasya te sato bhuvanasya pate vayam /
ṚV, 9, 54, 3.1 ayaṃ viśvāni tiṣṭhati punāno bhuvanopari /
ṚV, 9, 62, 27.1 tubhyemā bhuvanā kave mahimne soma tasthire /
ṚV, 9, 70, 1.2 catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata //
ṚV, 9, 73, 8.2 vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān //
ṚV, 9, 80, 3.2 pratyaṅ sa viśvā bhuvanābhi paprathe krīᄆan harir atyaḥ syandate vṛṣā //
ṚV, 9, 83, 3.1 arūrucad uṣasaḥ pṛśnir agriya ukṣā bibharti bhuvanāni vājayuḥ /
ṚV, 9, 84, 2.1 ā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati /
ṚV, 9, 85, 3.2 abhi svaranti bahavo manīṣiṇo rājānam asya bhuvanasya niṃsate //
ṚV, 9, 86, 5.2 vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi //
ṚV, 9, 86, 14.1 drāpiṃ vasāno yajato divispṛśam antarikṣaprā bhuvaneṣv arpitaḥ /
ṚV, 9, 86, 28.1 tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi /
ṚV, 9, 86, 30.2 tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire //
ṚV, 9, 86, 36.2 apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃ viśvasya bhuvanasya rājase //
ṚV, 9, 86, 37.1 īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ /
ṚV, 9, 86, 38.2 sa naḥ pavasva vasumaddhiraṇyavad vayaṃ syāma bhuvaneṣu jīvase //
ṚV, 9, 86, 39.1 govit pavasva vasuviddhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ /
ṚV, 9, 86, 45.1 agrego rājāpyas taviṣyate vimāno ahnām bhuvaneṣv arpitaḥ /
ṚV, 9, 86, 46.1 asarji skambho diva udyato madaḥ pari tridhātur bhuvanāny arṣati /
ṚV, 9, 94, 2.1 dvitā vyūrṇvann amṛtasya dhāma svarvide bhuvanāni prathanta /
ṚV, 9, 94, 3.1 pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā /
ṚV, 9, 96, 10.2 abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ //
ṚV, 9, 97, 40.1 akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasya rājā /
ṚV, 9, 97, 56.1 eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā /
ṚV, 9, 110, 9.1 adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā /
ṚV, 10, 17, 1.1 tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvam bhuvanaṃ sam eti /
ṚV, 10, 17, 3.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
ṚV, 10, 25, 6.2 samākṛṇoṣi jīvase vi vo made viśvā saṃpaśyan bhuvanā vivakṣase //
ṚV, 10, 27, 22.2 athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat //
ṚV, 10, 30, 10.2 ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ //
ṚV, 10, 37, 9.1 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ /
ṚV, 10, 45, 6.1 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ /
ṚV, 10, 56, 5.2 tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu //
ṚV, 10, 63, 8.1 ya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ /
ṚV, 10, 65, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 66, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 72, 7.1 yad devā yatayo yathā bhuvanāny apinvata /
ṚV, 10, 81, 1.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ /
ṚV, 10, 81, 4.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
ṚV, 10, 82, 3.1 yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā /
ṚV, 10, 82, 3.2 yo devānāṃ nāmadhā eka eva taṃ sampraśnam bhuvanā yanty anyā //
ṚV, 10, 82, 6.2 ajasya nābhāv adhy ekam arpitaṃ yasmin viśvāni bhuvanāni tasthuḥ //
ṚV, 10, 85, 18.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ //
ṚV, 10, 88, 1.2 tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃ svadhayā paprathanta //
ṚV, 10, 88, 2.1 gīrṇam bhuvanaṃ tamasāpagūḍham āviḥ svar abhavaj jāte agnau /
ṚV, 10, 88, 5.1 yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena /
ṚV, 10, 88, 9.1 yaṃ devāso 'janayantāgniṃ yasminn ājuhavur bhuvanāni viśvā /
ṚV, 10, 88, 11.2 yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā //
ṚV, 10, 88, 12.1 viśvasmā agnim bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan /
ṚV, 10, 88, 16.2 sa pratyaṅ viśvā bhuvanāni tasthāv aprayucchan taraṇir bhrājamānaḥ //
ṚV, 10, 107, 8.2 idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti //
ṚV, 10, 110, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
ṚV, 10, 114, 4.1 ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṃ viśvam bhuvanaṃ vi caṣṭe /
ṚV, 10, 120, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
ṚV, 10, 125, 7.2 tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
ṚV, 10, 125, 8.1 aham eva vāta iva pra vāmy ārabhamāṇā bhuvanāni viśvā /
ṚV, 10, 128, 7.1 dhātā dhātṝṇām bhuvanasya yas patir devaṃ trātāram abhimātiṣāham /
ṚV, 10, 139, 1.2 tasya pūṣā prasave yāti vidvān saṃpaśyan viśvā bhuvanāni gopāḥ //
ṚV, 10, 142, 2.1 pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase /
ṚV, 10, 149, 3.1 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā /
ṚV, 10, 157, 1.1 imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ //
ṚV, 10, 168, 2.2 tābhiḥ sayuk sarathaṃ deva īyate 'sya viśvasya bhuvanasya rājā //
ṚV, 10, 168, 4.1 ātmā devānām bhuvanasya garbho yathāvaśaṃ carati deva eṣaḥ /
ṚV, 10, 170, 4.2 yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā //
ṚV, 10, 177, 3.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
ṚV, 10, 183, 3.1 ahaṃ garbham adadhām oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ /
ṚV, 10, 187, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
Ṛgvedakhilāni
ṚVKh, 1, 3, 1.2 mitrāvaruṇau bhuvanasya kārū tā me aśvinā juṣatāṃ savanā //
ṚVKh, 1, 5, 1.1 kṛśas tvaṃ bhuvanapate pāti devānām adbhutaḥ /
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
ṚVKh, 2, 3, 1.1 jāgarṣi tvaṃ bhuvane jātavedo jāgarṣi yatra yajate haviṣmān /
ṚVKh, 3, 3, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚVKh, 3, 22, 6.2 ubhā bhuvantī bhuvanā kavikratū sūryā na candrā carato hatāmatī //
ṚVKh, 3, 22, 10.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ /
ṚVKh, 4, 10, 1.1 venas tat paśyad bhuvanasya vidvān yatra viśvaṃ bhuvaty ekanīḍam /
ṚVKh, 4, 10, 3.1 sato bandhur janitā sa vidhātā dhāmāni veda bhuvanāni viśvā /
ṚVKh, 4, 11, 1.1 yenedam bhūtam bhuvanaṃ bhaviṣyat parigṛhītam amṛtena sarvam /
Aṣṭādhyāyī
Mahābhārata
MBh, 1, 3, 60.2 divyau suparṇau virajau vimānāv adhikṣiyantau bhuvanāni viśvā //
MBh, 1, 3, 68.1 yuvāṃ varṇān vikurutho viśvarūpāṃs te 'dhikṣiyanti bhuvanāni viśvā /
MBh, 1, 55, 1.3 yasya vāgmadagandhena vāsitaṃ bhuvanatrayam /
MBh, 1, 59, 14.1 adityāṃ dvādaśādityāḥ sambhūtā bhuvaneśvarāḥ /
MBh, 1, 60, 41.2 svayaṃbhuvā niyuktaḥ san bhuvanaṃ paridhāvati //
MBh, 1, 117, 23.9 tasmād ajayyo bhuvane caturdaśabhir apyasau /
MBh, 1, 146, 27.4 ātmano vidyamānatvād bhuvanāni caturdaśa /
MBh, 1, 189, 3.2 praṇetāraṃ bhuvanasya prajāpatiṃ samājagmustatra devāstathānye //
MBh, 1, 189, 15.1 tam abravīd devarājo mamedaṃ tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam /
MBh, 1, 216, 10.1 sasarja yat svatapasā bhauvano bhuvanaprabhuḥ /
MBh, 1, 223, 12.3 tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //
MBh, 1, 223, 14.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 2, 5, 1.13 tathā bhuvanakośasya sarvasyāsya mahāmatiḥ /
MBh, 3, 75, 8.1 tathā carati tigmāṃśuḥ pareṇa bhuvanaṃ sadā /
MBh, 3, 192, 15.1 tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara /
MBh, 3, 203, 33.2 tataḥ paraṃ kṣetravido vadanti prākalpayad yo bhuvanāni sapta //
MBh, 3, 212, 2.2 ātmā bhuvanabharteti sānvayeṣu dvijātiṣu //
MBh, 3, 221, 30.1 jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam /
MBh, 5, 16, 5.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 5, 16, 24.1 gatvābruvannahuṣaṃ śakra tatra tvaṃ no rājā bhava bhuvanasya goptā /
MBh, 5, 45, 4.1 ubhau ca devau pṛthivīṃ divaṃ ca diśaśca śukraṃ bhuvanaṃ bibharti /
MBh, 5, 69, 5.2 ariṣṭanemiṃ garuḍaṃ suparṇaṃ patiṃ prajānāṃ bhuvanasya dhāma //
MBh, 6, BhaGī 8, 16.1 ā brahmabhuvanāllokāḥ punarāvartino 'rjuna /
MBh, 7, 13, 71.2 tāpayāmāsa tat sainyaṃ bhuvanaṃ bhāskaro yathā //
MBh, 7, 25, 8.2 bhuvaneṣviva sarveṣu gabhastīn udito raviḥ //
MBh, 7, 25, 50.2 babhau raśmīn ivādityo bhuvaneṣu samutsṛjan //
MBh, 7, 84, 30.2 niśamya taṃ pratyanadaṃstu kauravās tato dhvanir bhuvanam athāspṛśad bhṛśam //
MBh, 7, 159, 46.1 tato muhūrtād bhuvanaṃ jyotirbhūtam ivābhavat /
MBh, 7, 172, 66.1 tvat sambhūtā bhūtakṛto vareṇya goptāro 'dya bhuvanaṃ pūrvadevāḥ /
MBh, 7, 172, 70.3 bhūtaṃ bhavyaṃ bhavitā cāpyadhṛṣyaṃ tvatsambhūtā bhuvanānīha viśvā //
MBh, 8, 17, 64.2 svaraśmibhir ivādityo bhuvane visṛjan prabhām //
MBh, 8, 66, 13.2 puraṃdarārthaṃ tapasā prayatnataḥ svayaṃ kṛtaṃ yad bhuvanasya sūnunā //
MBh, 8, 66, 18.2 tathaiva śabdo bhuvaneṣv abhūt tadā janā vyavasyan vyathitāś ca caskhaluḥ //
MBh, 10, 18, 24.1 tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho /
MBh, 11, 9, 19.2 prādurāsīnmahāñ śabdo vyathayan bhuvanānyuta //
MBh, 12, 180, 25.2 tataḥ paraṃ kṣetravidaṃ vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 201, 10.2 ete pradeśāḥ kathitā bhuvanānāṃ prabhāvanāḥ //
MBh, 12, 201, 33.2 sākṣibhūtā mahātmāno bhuvanānāṃ prabhāvanāḥ //
MBh, 12, 233, 20.2 tataḥ paraṃ kṣetravido vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 334, 13.1 sa hi paramagurur bhuvanapatir dharaṇidharaḥ śamaniyamanidhiḥ /
MBh, 12, 335, 34.2 lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho //
MBh, 13, 16, 35.1 bhūrādyān sarvabhuvanān utpādya sadivaukasaḥ /
MBh, 13, 18, 54.1 tatsambhūtā bhūtakṛto vareṇyāḥ sarve devā bhuvanasyāsya gopāḥ /
MBh, 13, 27, 90.2 viśvāvatī cākṛtir iṣṭir iddhā gaṅgokṣitānāṃ bhuvanasya panthāḥ //
MBh, 13, 105, 55.1 budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ vyatikramantaṃ bhuvanāni viśvā /
MBh, 13, 130, 31.1 ārjavo bhuvane nityaṃ vasatyamarasaṃnidhau /
MBh, 15, 16, 27.1 tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ /
Rāmāyaṇa
Rām, Ār, 4, 36.1 sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha /
Rām, Ki, 65, 24.2 prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ //
Śira'upaniṣad
ŚiraUpan, 1, 36.4 pratyaṅjanās tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni goptā /
ŚiraUpan, 1, 40.2 ya imā viśvā bhuvanāni caklape tasmai rudrāya namo 'stv agnaye /
ŚiraUpan, 1, 40.4 yo rudra imā viśvā bhuvanāni caklape tasmai rudrāya namonamaḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 17.1 yo devo 'gnau yo 'psu yo viśvaṃ bhuvanam āviveśa /
ŚvetU, 3, 2.2 pratyaṅ janāṃs tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ //
ŚvetU, 4, 4.2 anādimāṃs tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā //
ŚvetU, 4, 15.1 sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ /
ŚvetU, 6, 7.2 patiṃ patīnāṃ paramaṃ parastād vidāma devaṃ bhuvaneśam īḍyam //
ŚvetU, 6, 15.1 eko haṃso bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ /
ŚvetU, 6, 17.1 sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā /
Agnipurāṇa
AgniPur, 4, 11.2 śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt //
Amarakośa
AKośa, 1, 262.1 payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam /
AKośa, 2, 7.1 triṣvatho jagatī loko viṣṭapaṃ bhuvanaṃ jagat /
Bhallaṭaśataka
BhallŚ, 1, 73.2 yeṣām aśeṣabhuvanābharaṇasya hemnas tattvaṃ vivektum upalāḥ paramaṃ pramāṇam //
BhallŚ, 1, 86.2 te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ //
Daśakumāracarita
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 3, 52.1 citrīyamāṇā cāsau bhuvanamidaṃ sanāthīkṛtaṃ yaddeve 'pi kusumadhanvani nedṛśī vapuḥśrīḥ saṃnidhatte //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 18.1 aprākṣīcca dūrādeva bhadra bhadram aśeṣabhuvananiṣkāraṇabandhos tatrabhavataḥ kṛṣṇasyeti //
Kirātārjunīya
Kir, 9, 12.2 bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ //
Kir, 10, 35.2 avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ //
Kir, 10, 37.2 bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra //
Kir, 12, 11.1 parikīrṇam udyatabhujasya bhuvanavivare durāsadam /
Kir, 12, 21.1 sthitam unnate tuhinaśailaśirasi bhuvanātivartinā /
Kir, 12, 26.1 tarasaiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati /
Kir, 12, 34.1 dviṣataḥ parāsisiṣur eṣa sakalabhuvanābhitāpinaḥ /
Kir, 18, 30.1 saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām /
Kir, 18, 34.2 tena sarvabhuvanātiga loke nopamānam asi nāpy upameyaḥ //
Kir, 18, 37.1 tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram /
Kir, 18, 45.1 sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 45.1 bhuvanālokanaprītiḥ svargibhir nānubhūyate /
Kāvyādarśa
KāvĀ, 1, 4.1 idam andhaṃ tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 219.1 aho viśālaṃ bhūpāla bhuvanatritayodaram /
Kūrmapurāṇa
KūPur, 1, 10, 64.1 bibharti śirasā nityaṃ dvisaptabhuvanātmakam /
KūPur, 1, 48, 17.1 aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa /
KūPur, 2, 6, 43.1 pātālāni ca sarvāṇi bhuvanāni ca śāsanāt /
KūPur, 2, 31, 10.2 matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam //
KūPur, 2, 43, 42.2 plāvayanto 'tha bhuvanaṃ mahājalaparisravaiḥ //
KūPur, 2, 43, 59.1 ādityavarṇo bhuvanasya goptā nārāyaṇaḥ puruṣo yogamūrtiḥ /
KūPur, 2, 44, 109.1 bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam /
Liṅgapurāṇa
LiPur, 1, 2, 31.1 bhuvanānāṃ pramāṇaṃ ca grahāṇāṃ jyotiṣāṃ gatiḥ /
LiPur, 1, 9, 21.2 vindante yoginastasmādābrahmabhuvanaṃ dvijāḥ //
LiPur, 1, 9, 29.1 aupasargikam ā brahmabhuvaneṣu parityajet /
LiPur, 1, 9, 55.1 aupasargikam ā brahmabhuvaneṣu parityajet /
LiPur, 1, 9, 63.2 grahanakṣatratārāś ca bhuvanāni sahasraśaḥ //
LiPur, 1, 20, 85.1 bhuvanānalasaṃkāśāḥ padmapatrāyatekṣaṇāḥ /
LiPur, 1, 45, 7.2 bhuvanānāṃ svarūpaṃ ca brahmāṇḍe kathayāmyaham //
LiPur, 1, 53, 48.2 aṇḍeṣveteṣu sarveṣu bhuvanāni caturdaśa //
LiPur, 1, 54, 35.1 prāṇā vai jagatāmāpo bhūtāni bhuvanāni ca /
LiPur, 1, 58, 16.2 purābhiṣicya puṇyātmā rarāja bhuvaneśvaraḥ //
LiPur, 1, 77, 105.2 sargaś ca bhuvanādhīśaḥ śarvavyāpī sadāśivaḥ /
LiPur, 1, 88, 80.2 dhyātvā yathāvaddeveśaṃ rudraṃ bhuvananāyakam //
LiPur, 1, 91, 55.2 bhuvanāṅgaṃ ca tatsarvaṃ brāhmaṃ tatpadamucyate //
LiPur, 1, 92, 32.1 sakalabhuvanabhartā lokanāthastadānīṃ tuhinaśikharaputryā sārdhamiṣṭairgaṇeśaiḥ /
LiPur, 1, 92, 186.1 arcayāmāsa deveśaṃ rudraṃ bhuvananāyakam /
LiPur, 1, 95, 18.2 ā brahmabhuvanād viprāḥ pracacāla ca suvratāḥ //
LiPur, 1, 98, 167.2 cacāla brahmabhuvanaṃ cakampe ca vasuṃdharā //
LiPur, 2, 3, 107.2 yadā sampūjayan kṛṣṇo rudraṃ bhuvananāyakam //
LiPur, 2, 10, 44.1 pātālāni samastāni bhuvanānyasya śāsanāt /
LiPur, 2, 13, 8.2 samastabhuvanavyāpī bhartā sarvaśarīriṇām //
LiPur, 2, 18, 1.3 skandaścāpi tathā cendro bhuvanāni caturdaśa /
LiPur, 2, 18, 30.2 bhuvanaṃ bahudhā jātaṃ jāyamānamitastataḥ //
LiPur, 2, 21, 65.2 tattvavarṇakalāyuktaṃ bhuvanena yathākramam //
LiPur, 2, 22, 57.1 itthaṃrūpadharaṃ dhyāyedbhāskaraṃ bhuvaneśvaram /
Matsyapurāṇa
MPur, 2, 22.3 vaṃśyānucaritaṃ caiva bhuvanasya ca vistaram //
MPur, 8, 10.2 sa ketumantaṃ ca digīśamīśaścakāra paścād bhuvanāṇḍagarbhaḥ //
MPur, 53, 66.1 brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca /
MPur, 75, 4.1 yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā /
MPur, 80, 3.2 namāmi sūryasambhūtām aśeṣabhuvanālayām /
MPur, 92, 31.1 ujjvālanādujjvalarupamasyāḥ saṃjātamasminbhuvanādhipatyam /
MPur, 93, 73.1 gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa /
MPur, 106, 13.1 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat /
MPur, 113, 42.1 bhuvanairāvṛtaḥ sarvairjātarūpapariṣkṛtaiḥ /
MPur, 113, 43.1 sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ /
MPur, 113, 68.3 sarvaratnamayaṃ caikaṃ bhuvanairupaśobhitam //
MPur, 137, 31.1 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ /
MPur, 148, 99.1 senā sā devarājasya durjayā bhuvanatraye /
MPur, 154, 4.2 yatheṣṭaṃ sthīyatāmebhirgṛhaṃ me bhuvanatrayam //
MPur, 154, 26.1 kiṃ tvayānudarālīnabhuvanapravilokanam /
MPur, 154, 82.2 tvaṃ kālarātrirniḥśeṣabhuvanāvalināśinī //
MPur, 154, 110.2 krameṇa rūpasaubhāgyaprabodhairbhuvanatrayam //
MPur, 154, 116.2 kuśalasyāṅkure tāvatsambhūte bhuvanatraye /
MPur, 154, 180.1 āste brahmā tadicchātaḥ sambhūto bhuvanaprabhuḥ /
MPur, 154, 263.1 namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre /
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 269.2 tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ //
MPur, 154, 297.1 tato'ntarikṣe divyā vāgabhūdbhuvanabhūtale /
MPur, 154, 298.1 umeti nāma tenāsyā bhuvaneṣu bhaviṣyati /
MPur, 154, 347.1 yattasya vibhavātsvotthaṃ bhuvaneṣu vijṛmbhitam /
MPur, 154, 578.1 prakāśya bhuvanābhogī tato dinakare gate /
MPur, 158, 13.2 jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā //
MPur, 158, 16.1 nigaditā bhuvanairiti caṇḍikā janani śumbhaniśumbhaniṣūdanī /
MPur, 158, 17.2 tadajite'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe //
MPur, 159, 26.2 tasyāhaṃ śāsakaste'dya rājāsmi bhuvanatraye //
MPur, 159, 43.2 skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana //
MPur, 166, 24.1 nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram /
Meghadūta
Megh, Pūrvameghaḥ, 6.1 jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ /
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Sūryaśataka
SūryaŚ, 1, 1.2 āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 21.1, 1.0 tanubhuvanādikāryatayā vijñāto bhagavān īśvaraḥ tatpraṇayanāccāmnāyasya siddhaṃ prāmāṇyam //
Viṣṇupurāṇa
ViPur, 1, 19, 72.1 mayyanyatra tathāśeṣabhūteṣu bhuvaneṣu ca /
ViPur, 2, 12, 38.1 jyotīṃṣi viṣṇur bhuvanāni viṣṇurvanāni viṣṇur girayo diśaśca /
ViPur, 2, 12, 45.2 etattu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te //
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 3, 5, 25.2 vahanti bhuvanālokacakṣuṣas taṃ namāmyaham //
ViPur, 5, 1, 43.1 tvaṃ viśvamādirbhuvanasya goptā /
ViPur, 5, 7, 56.1 kva pannago 'lpavīryo 'yaṃ kva bhavānbhuvanāśrayaḥ /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 6, 5, 83.2 atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle //
ViPur, 6, 8, 55.4 prāpnoty asti na tat samastabhuvaneṣvekāntasiddhir hariḥ //
Viṣṇusmṛti
ViSmṛ, 1, 37.2 pāṇḍuraṃ khagamāgamyam adhobhuvanavartinam //
Śatakatraya
ŚTr, 1, 35.1 vahati bhuvanaśreṇiṃ śeṣaḥ phaṇāphalakasthitāṃ kamaṭhapatinā madhyepṛṣṭhaṃ sadā sa ca dhāryate /
ŚTr, 2, 46.1 āvartaḥ saṃśayānām avinayabhuvanaṃ paṭṭanaṃ sāhasānāṃ doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetram apratyayānām /
ŚTr, 3, 44.2 itthaṃ nayau rajanidivasau lolayan dvāv ivākṣau kālaḥ kalyo bhuvanaphalake krīḍati prāṇiśāraiḥ //
ŚTr, 3, 59.2 iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ //
ŚTr, 3, 72.2 yasyānuṣaṅgiṇa ime bhuvanādhipatyabhogādayaḥ kṛpaṇalokamatā bhavanti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 23.1 aho bhuvanakallolair vicitrair drāk samutthitam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 323.2 payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 8.1 tatropajagmurbhuvanaṃ punānā mahānubhāvā munayaḥ saśiṣyāḥ /
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
BhāgPur, 3, 8, 29.2 avyaktamūlaṃ bhuvanāṅghripendram ahīndrabhogair adhivītavalśam //
BhāgPur, 3, 9, 4.1 tad vā idaṃ bhuvanamaṅgala maṅgalāya dhyāne sma no darśitaṃ ta upāsakānām /
BhāgPur, 3, 9, 16.2 bhittvā tripād vavṛdha eka uruprarohas tasmai namo bhagavate bhuvanadrumāya //
BhāgPur, 3, 15, 6.2 ātmani protabhuvanaṃ paraṃ sadasadātmakam //
BhāgPur, 3, 15, 26.1 tad viśvagurvadhikṛtaṃ bhuvanaikavandyaṃ divyaṃ vicitravibudhāgryavimānaśociḥ /
BhāgPur, 3, 27, 27.2 sarvatra jātavairāgya ābrahmabhuvanān muniḥ //
BhāgPur, 4, 15, 3.2 eṣa viṣṇorbhagavataḥ kalā bhuvanapālinī /
BhāgPur, 11, 2, 23.2 muktāś caranti municāraṇabhūtanāthavidyādharadvijagavāṃ bhuvanāni kāmam //
BhāgPur, 11, 4, 20.1 devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāny adadhāt kalābhiḥ /
BhāgPur, 11, 14, 24.2 vilajja udgāyati nṛtyate ca madbhaktiyukto bhuvanaṃ punāti //
Bhāratamañjarī
BhāMañj, 1, 353.2 uvāsa brāhmabhuvane lokapālasabhāsu ca //
BhāMañj, 1, 408.1 tataḥ sa bhuvanābhogabhūṣaṇaṃ janavallabhaḥ /
BhāMañj, 5, 88.2 diśanbhuvanasaṃnāhaṃ gajagaṇḍālikhaṇḍalaiḥ //
BhāMañj, 6, 5.2 yayorgambhīraghoṣeṇa bhuvanāni cakampire //
BhāMañj, 6, 32.1 pūrite bhuvanābhoge dikṣu visphūrjitāsviva /
BhāMañj, 6, 270.2 ākrāntabhuvanābhogairnādṛśyanta diśo daśa //
BhāMañj, 6, 481.2 ākampamāne bhuvane vāguvācāśarīriṇī //
BhāMañj, 7, 51.2 pihite bhuvanābhoge babhūvākālaśarvarī //
BhāMañj, 7, 261.1 namo bhavāya bhuvanaprabhavāpyāyakāriṇe /
BhāMañj, 7, 274.1 ākampite 'tha bhuvane durnimittaśatākule /
BhāMañj, 7, 444.1 śabdena sādhvasakṛtā bhuvanāni cakampire /
BhāMañj, 8, 99.1 tato vaikartanaśaraiḥ pūrite bhuvanodare /
BhāMañj, 9, 31.1 tataḥ śarāndhakāreṇa sthagayanbhuvanodaram /
BhāMañj, 12, 82.2 ye tvakhaṇḍitasattvasthāste brahmabhuvanaṃ śritāḥ //
BhāMañj, 13, 675.1 prāṃśurnīlotpalaśyāmo bhuvanāni vilokayan /
BhāMañj, 13, 902.1 kathāvaśeṣavibhavāḥ kālena bhuvanādhipāḥ /
BhāMañj, 13, 942.2 āvartamāne bhuvane dṛṣṭvā krodhaṃ samāyayau //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 2.0 tatraivāṅgulibhir nipīḍya kramaśaḥ śāntiṃ mano mārutaṃ candro yāti raviṃ tataś ca bhuvane tulyā mahāsāraṇā //
Garuḍapurāṇa
GarPur, 1, 3, 2.2 tīrthaṃ bhuvanakośaṃ ca manvantaramihocyate //
GarPur, 1, 15, 151.1 bhuvanādhipatiścaiva bhuvanānāṃ niyāmakaḥ /
GarPur, 1, 15, 151.1 bhuvanādhipatiścaiva bhuvanānāṃ niyāmakaḥ /
GarPur, 1, 25, 5.1 hrīṃ śrīṃ nivṛttyādikalāpṛthivyāditattvam anantādibhuvanam oṅkārādivarṇam /
GarPur, 1, 48, 94.2 tattvavarṇakalāmātraṃ prajāni bhuvanātmaje //
GarPur, 1, 53, 14.3 harirbhuvanakośādi yathovāca tathā vade //
GarPur, 1, 58, 31.2 dvīpanadyadryudanvanto bhuvanāni harestanuḥ //
Gītagovinda
GītGov, 7, 67.1 sakalabhuvanajanavarataruṇena /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.1 madhye kecit vayam iha sakhe kevalaṃ mānuṣāṇāṃ vyaktotkarṣo mahati bhuvane vyomagānāṃ patis tvam /
Hitopadeśa
Hitop, 1, 33.2 taṃ bhuvanatrayatilakaṃ janayati jananī sutaṃ viralam //
Kathāsaritsāgara
KSS, 1, 8, 38.2 tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā //
KSS, 3, 1, 2.2 utkampate sa bhuvanaṃ jayatyasamasāyakaḥ //
KSS, 4, 3, 51.1 itthaṃ dārādayo 'pīha bhavanti bhuvane nṛṇām /
KSS, 6, 1, 135.2 astīha bhuvanakhyātāvantīṣūjjayinī purī //
Kālikāpurāṇa
KālPur, 53, 23.2 ā brahmabhuvanasparśi suvarṇācalakarṇikam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 3.1 yo dhvāntasantatigabhīrapayodhimadhyānniṣkāsayatyaśaraṇam bhuvanaṃ nimajjat /
Mukundamālā
MukMā, 1, 23.2 mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 10.1 tān apyāviśya bhagavān sāñjanān bhuvanādhipān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.3 yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo 'stu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 3.0 atra ca tanukaraṇabhuvanādīnāṃ bhāvānāṃ saṃniveśaviśiṣṭatvena kāryatvaṃ buddhvā anumānenaiṣāṃ buddhimatkartṛpūrvakatvaṃ pratīyata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 37.1 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 3.0 viśvasya jagato nimittaṃ pravartanaheturātmā tadbhogasādhanāya tanukaraṇabhuvanādīnāmutpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 1.0 janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 6.2 ataḥ puruṣatattve tu bhuvanāni nibodha me /
Rasahṛdayatantra
RHT, 19, 5.1 punarapi ca pānayogaṃ vakṣyāmi ca sakalabhuvanahitakṛtaye /
RHT, 19, 63.2 khegamanena ca nityaṃ saṃcarate sakalabhuvaneṣu //
RHT, 19, 64.1 dātā bhuvanatritaye sraṣṭā so'pīha padmayoniriva /
Rasaratnākara
RRĀ, R.kh., 1, 1.1 svargāpavargavisphārau bhuvanasyodaye yathā /
RRĀ, Ras.kh., 3, 207.2 candrārkagrahanakṣatradevatābhuvanāni ca //
RRĀ, V.kh., 4, 163.1 tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /
Ratnadīpikā
Ratnadīpikā, 1, 1.1 bhaktebhyo bhuvanādhipatyavaradaṃ devair mahendrādibhiḥ siddhaiścāraṇaguhyakair munigaṇaiḥ proddiṣṭapādāmbujam /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
Rājanighaṇṭu
RājNigh, Śat., 191.2 picchilā cekṣugandhā ca jñeyā bhuvanasaṃmitā //
RājNigh, Pānīyādivarga, 2.1 bhuvanaṃ dahanārātirvāstoyaṃ sarvatomukhaṃ kṣīram /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
Skandapurāṇa
SkPur, 5, 29.1 ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.2 sākṣādbhavanmaye nātha sarvasmin bhuvanāntare /
Sūryaśatakaṭīkā
Tantrasāra
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 7, 26.0 etattattvāntarālavartīni yāni bhuvanāni tatpataya eva atra pṛthivyāṃ sthitā iti //
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
Tantrāloka
TĀ, 1, 63.1 bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca /
TĀ, 7, 11.2 tricatvāriṃśatā pañcadaśeti bhuvanārṇake //
TĀ, 8, 20.2 tadatra pārthive tattve kathyate bhuvanasthitiḥ //
TĀ, 8, 22.2 kālāgnerbhuvanaṃ cordhve koṭiyojanamucchritam //
TĀ, 8, 156.2 vaiṣṇavātsaptakoṭībhirbhuvanaṃ parameśituḥ //
TĀ, 8, 176.2 ucyate vastuśabdena tanvakṣabhuvanātmakam //
TĀ, 8, 196.1 tāvatīṃ gatimāyānti bhuvane 'tra niveśitāḥ /
TĀ, 8, 199.2 ā vīrabhadrabhuvanādbhadrakālyālayāttathā //
TĀ, 8, 200.1 trayodaśabhiranyaiśca bhuvanairupaśobhitam /
TĀ, 8, 206.2 prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat //
TĀ, 8, 208.2 khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt //
TĀ, 8, 231.2 catvāriṃśattulyopabhogadeśādhikāni bhuvanāni //
TĀ, 8, 239.1 tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate /
TĀ, 8, 263.1 rudrāṇāṃ bhuvanānāṃ ca mukhyato 'nye tadantare /
TĀ, 8, 267.1 tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya /
TĀ, 8, 268.1 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
TĀ, 8, 278.2 tāvatya evāṇimādibhuvanāṣṭakameva ca //
TĀ, 8, 288.1 bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt /
TĀ, 8, 296.2 rāge vīreśabhuvanaṃ gurvantevāsināṃ puram //
TĀ, 8, 313.2 pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ //
TĀ, 8, 322.2 tatra na bhuvanavibhāgo yukto granthāvasau tasmāt //
TĀ, 8, 365.1 bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti /
TĀ, 8, 365.2 sāmayāt sauśivaṃ tatra sādākhyaṃ bhuvanaṃ mahat //
TĀ, 8, 386.2 nirodhikāmimāṃ bhittvā sādākhyaṃ bhuvanaṃ param //
TĀ, 8, 388.2 catvāri bhuvanānyatra dikṣu madhye ca pañcamam //
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 8, 408.1 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt /
TĀ, 8, 409.1 aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā /
TĀ, 8, 410.1 anye tu samastānāṃ śodhyatvaṃ varṇayanti bhuvanānām /
TĀ, 8, 412.2 svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam //
TĀ, 8, 414.1 daśa tanmātrasamūhe bhuvanaṃ punarakṣavargavinipatite /
TĀ, 8, 414.2 manasaścetyabhimāne dvāviṃśatireva bhuvanānām //
TĀ, 8, 420.2 iti pāśeṣu puratrayamitthaṃ puruṣe 'tra bhuvanaṣoḍaśakam //
TĀ, 8, 421.2 rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale //
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 8, 426.1 ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā /
TĀ, 8, 426.2 bindvāvaraṇaṃ parasauśivaṃ ca pañcendhikādibhuvanāni //
TĀ, 8, 427.2 iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt //
TĀ, 8, 446.2 iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā //
TĀ, 8, 450.1 aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam /
TĀ, 9, 6.1 dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet /
TĀ, 11, 2.1 yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam /
TĀ, 11, 12.2 aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam //
TĀ, 11, 13.2 yadyapi prāk śivākhye 'pi tattve bhuvanapaddhatiḥ //
TĀ, 11, 52.1 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā /
TĀ, 11, 52.2 agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā //
TĀ, 11, 62.1 tattvādhvabhuvanādhvatve krameṇānusaredguruḥ /
TĀ, 16, 83.1 sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ /
TĀ, 16, 131.1 lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya /
TĀ, 16, 244.2 tathā pratyayadīkṣāyāṃ tattadbhuvanadarśanam //
TĀ, 17, 50.2 pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam //
TĀ, 17, 98.1 tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
TĀ, 26, 49.2 anukrameṇa devasya prāptiṃ bhuvanapūrvikām //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 9.2 śrīmadbhuvanasundaryā dakṣiṇe tryambakaṃ yajet //
Ānandakanda
ĀK, 1, 4, 503.1 khe gamanena ca nityaṃ saṃcaraṇaṃ sakalabhuvaneṣu /
ĀK, 1, 4, 503.2 dhātā bhuvanatritaye sraṣṭādyo brahmayoniriva //
ĀK, 1, 11, 21.1 bhuvanāni namaskṛtya kaṭāhe nikṣipettanum /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
Śukasaptati
Śusa, 5, 2.18 taṃ bhuvanatrayatilakaṃ jananī janayati sutaṃ viralam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.1 gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā padmabhrāntyā kṣudhitamadhupaḥ puṣpamadhye papāta /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 34.2 mahābalam iti prāhur liṅgaṃ tribhuvaneśvaram //
Haribhaktivilāsa
HBhVil, 1, 162.6 gopījanavallabho bhuvanāni dadhre svāhāśrito jagad ejayjat svaretāḥ //
HBhVil, 1, 163.1 vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañcarūpo babhūva /
HBhVil, 4, 320.3 ye bāhumūlaparicihnitaśaṅkhacakrās te vaiṣṇavā bhuvanam āśu pavitrayanti //
HBhVil, 5, 378.2 tatra devāsurā yakṣā bhuvanāni caturdaśa //
HBhVil, 5, 404.2 tatra devāsurā yakṣā bhuvanāni caturdaśa //
HBhVil, 5, 422.2 kīkaṭo 'pi mṛto yāti vaikuṇṭhabhuvanaṃ naraḥ //
Haṃsadūta
Haṃsadūta, 1, 41.2 murārāteryatra sthagitagaganābhir vijayate patākābhiḥ saṃtarpitabhuvanam antaḥpuravaram //
Haṃsadūta, 1, 57.2 yataḥ kalpasyādau sanakajanakotpattivaḍabhī gabhīrāntaḥkakṣādhṛtabhuvanam ambhoruham abhūt //
Haṃsadūta, 1, 59.2 marīcībhir yasmin ravinivahatulyo'pi vahate sadā khadyotābhāṃ bhuvanamadhuraḥ kaustubhamaṇiḥ //
Janmamaraṇavicāra
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 44.0 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanam aparakalā //
JanMVic, 1, 45.0 agnyarṇatattvam ekakapadamantraṃ saikabhuvanam iti turyā //
JanMVic, 1, 135.0 tā etāḥ śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthur bhuvanāni viśvā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 38.0 [... au3 letterausjhjh] prajvalite rukmam apadatte [... au3 letterausjhjh] divyo gandharvo bhuvanasya yas patiḥ [... au3 letterausjhjh] ime vai lokā bhuvanaṃ //
KaṭhĀ, 2, 4, 38.0 [... au3 letterausjhjh] prajvalite rukmam apadatte [... au3 letterausjhjh] divyo gandharvo bhuvanasya yas patiḥ [... au3 letterausjhjh] ime vai lokā bhuvanaṃ //
Kokilasaṃdeśa
KokSam, 1, 39.1 krīḍantīnāṃ mukharitalatāmandiraṃ khecarīṇāṃ bhūṣānādairbhuvanaviditaṃ sahyaśailaṃ śrayethāḥ /
KokSam, 1, 54.2 kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ kaste tattvaṃ prabhavati paricchettumāścaryasindho //
KokSam, 2, 20.2 jyotsnājālasnapitabhuvanā tārakāṇāṃ samīpe cāndrī mūrtiḥ kathaya jagato jñāpyate kena rātrau //
Mugdhāvabodhinī
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 64.2, 7.0 punaḥ khegamanena ākāśagamanena nityaṃ sakalabhuvaneṣu samastalokeṣu saṃcarate ityarthaḥ //
MuA zu RHT, 19, 64.2, 8.0 dātā bhuvanatritaye svargamṛtyupātāle bhavati sarvādhika ityabhiprāyaḥ //
MuA zu RHT, 19, 64.2, 9.0 so'pi pumān iha bhuvanatritaye svargamṛtyupātāle sraṣṭā sarjako bhavati //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Rasasaṃketakalikā
RSK, 5, 34.3 vikhyātaṃ bhuvanatraye gadaharaṃ vātāritailaṃ mahat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 44.1 kṣubhyate tasya taddvāramindrasya bhuvanaṃ yathā /
SkPur (Rkh), Revākhaṇḍa, 28, 117.2 krīḍate kramaśo rājanbhuvanāni caturdaśa //
SkPur (Rkh), Revākhaṇḍa, 103, 196.1 madhuraṃ ca tato 'śnīyād devyā bhuvana uttame /
SkPur (Rkh), Revākhaṇḍa, 146, 95.2 tvaṃ pālayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //
SkPur (Rkh), Revākhaṇḍa, 149, 18.1 te pūrṇakāryāḥ puruṣāḥ pṛthivyāṃ te svāṅgapātādbhuvanaṃ punanti /
SkPur (Rkh), Revākhaṇḍa, 168, 43.2 labhante nātra sandehaḥ śivasya bhuvanaṃ hi te //
SkPur (Rkh), Revākhaṇḍa, 181, 44.3 bhavabhīto bhuvanapate vijñaptuṃ kiṃcidicchāmi //
SkPur (Rkh), Revākhaṇḍa, 181, 47.2 bhavabhīto bhuvanapate bhuvaneśa śaraṇaniratasya //
Sātvatatantra
SātT, 1, 31.2 aṃśair utpādayāmāsur virājaṃ bhuvanātmakam //
SātT, 1, 37.2 samaṣṭiśabdatāvācyo dvisaptabhuvanāśrayaḥ //
SātT, 2, 42.1 mārkaṇḍanāmamunaye bhuvanāni deṣṭuṃ māyālaye tanutare jaṭhare mukundaḥ /
SātT, 4, 63.2 punāti sarvabhuvanaṃ hṛdisthenācyutena saḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 3.0 upahūtaṃ sthāsnu bhuvanam upa māṃ sthāsnu bhuvanaṃ hvayatām //
ŚāṅkhŚS, 1, 11, 3.0 upahūtaṃ sthāsnu bhuvanam upa māṃ sthāsnu bhuvanaṃ hvayatām //
ŚāṅkhŚS, 1, 11, 4.1 upahūtaṃ cariṣṇu bhuvanam upa māṃ cariṣṇu bhuvanaṃ hvayatām /
ŚāṅkhŚS, 1, 11, 4.1 upahūtaṃ cariṣṇu bhuvanam upa māṃ cariṣṇu bhuvanaṃ hvayatām /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 5, 8, 4.2 tena no rājā varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ /
ŚāṅkhŚS, 15, 2, 18.0 tad id āsa bhuvaneṣu jyeṣṭham iti niṣkevalyam //
ŚāṅkhŚS, 15, 2, 19.0 yajño vai bhuvaneṣu jyeṣṭhaḥ //
ŚāṅkhŚS, 16, 6, 1.2 keṣu viṣṇus triṣu padeṣv iṣṭaḥ keṣu viśvaṃ bhuvanam āviveśa //
ŚāṅkhŚS, 16, 6, 2.1 api teṣu triṣu padeṣv asmi yeṣu viśvaṃ bhuvanam āviveśa /