Occurrences

Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Maṇimāhātmya
Rasaprakāśasudhākara
Rasādhyāya
Haribhaktivilāsa

Rāmāyaṇa
Rām, Ki, 42, 28.2 sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ //
Kirātārjunīya
Kir, 11, 63.1 durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ /
Kir, 12, 45.2 pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ //
Matsyapurāṇa
MPur, 154, 274.1 atha nāradavākyena codito himabhūdharaḥ /
MPur, 154, 466.2 jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ //
MPur, 154, 497.1 tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ /
MPur, 160, 26.1 gatāsuḥ sa papātorvyāṃ pralaye bhūdharo yathā /
Viṣṇupurāṇa
ViPur, 1, 8, 18.1 sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ śrīr bhūmir bhūdharo hariḥ /
ViPur, 5, 11, 17.1 gopāṃścāha jagannāthaḥ samutpāṭitabhūdharaḥ /
Bhāratamañjarī
BhāMañj, 7, 107.1 sa phalguṇeṣunirbhinnaḥ patan dviradabhūdharaḥ /
BhāMañj, 11, 26.2 sarvāyudhāvalīṃ tasmai prāhiṇoddhairyabhūdharaḥ //
Garuḍapurāṇa
GarPur, 1, 47, 30.1 bhūmukho bhūdharaścaiva śrījayaḥ pṛthivīdharaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 8.1 ratnaparvatanāmā ca tatra tiṣṭhati bhūdharaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 13.1 himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ /
Rasādhyāya
RAdhy, 1, 156.3 gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //
Haribhaktivilāsa
HBhVil, 5, 104.1 bhūdharo viśvamūrtiś ca vaikuṇṭhaḥ puruṣottamaḥ /