Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 11, 5.1 pratyakṣaṃ bhūpatis tasyāḥ surucyā nābhyanandata /
ViPur, 1, 11, 34.1 na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā /
ViPur, 1, 13, 37.1 tena dvāreṇa tat pāpaṃ niṣkrāntaṃ tasya bhūpateḥ /
ViPur, 1, 19, 29.2 mitreṣu varteta katham arivargeṣu bhūpatiḥ /
ViPur, 2, 1, 23.1 varṣeṣveteṣu tān putrān abhiṣicya sa bhūpatiḥ /
ViPur, 2, 13, 29.2 saṃtyaktarājyabhogarddhisvajanasyāpi bhūpateḥ //
ViPur, 2, 13, 30.2 mṛgapote 'bhavaccittaṃ sthairyavattasya bhūpateḥ //
ViPur, 2, 13, 56.1 bhūpatervadatastasya śrutvetthaṃ bahuśo vacaḥ /
ViPur, 2, 14, 12.3 śreyāṃsyaparamārthāni aśeṣāṇyeva bhūpate //
ViPur, 2, 15, 3.2 vijñātatattvasadbhāvo nisargādeva bhūpate //
ViPur, 2, 16, 10.2 gajo yo 'yam adho brahmannuparyasyaiva bhūpatiḥ /
ViPur, 3, 10, 7.2 kurvīta tattathāśeṣavṛddhikāleṣu bhūpate //
ViPur, 3, 18, 61.2 anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim //
ViPur, 3, 18, 83.2 tatyāja bhūpatiḥ prāṇānmayūratvamavāpa ca //
ViPur, 4, 6, 47.1 evam eveti bhūpatir apyāha //
ViPur, 4, 13, 27.1 acyuto 'pi tad divyaṃ ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre //
ViPur, 4, 23, 13.1 ityete bārhadrathā bhūpatayo varṣasahasram ekaṃ bhaviṣyanti //
ViPur, 4, 24, 32.1 evam ete mauryā daśa bhūpatayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram //
ViPur, 4, 24, 42.1 ete kāṇvāyanāścatvāraḥ pañcacatvāriṃśad varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 52.1 tataḥ ṣoḍaśa bhūpatayo bhavitāraḥ //
ViPur, 4, 24, 54.1 tataś ca maunā ekādaśa bhūpatayo 'bdaśatāni trīṇi pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 55.1 teṣūtsanneṣu kaiṅkilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 59.1 tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 5, 33, 6.2 vijñāya rakṣiṇo gatvā śaśaṃsurdaityabhūpateḥ //