Occurrences

Atharvaprāyaścittāni
Jaiminīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnākara
Rasikapriyā
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaprāyaścittāni
AVPr, 4, 1, 10.0 bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ //
Jaiminīyabrāhmaṇa
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
Mahābhārata
MBh, 1, 69, 43.20 brāhmaṇebhyo dhanaṃ dattvā sainikānāṃ ca bhūpatiḥ //
MBh, 3, 80, 126.1 tato yogeśvareṇāpi yogam āsthāya bhūpate /
MBh, 3, 183, 23.1 prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ /
MBh, 3, 212, 1.3 bhūpatir bhuvabhartā ca janayat pāvakaṃ param //
MBh, 3, 212, 5.2 bhūpatir bhuvabhartā ca mahataḥ patir ucyate //
MBh, 4, 1, 24.20 madhye nivāsaṃ bhīmasya duṣkaraṃ tasya bhūpateḥ /
MBh, 5, 115, 15.1 tathā tu ramamāṇasya divodāsasya bhūpateḥ /
MBh, 6, 66, 10.1 gajavājimanuṣyāṇāṃ sarvagātraiśca bhūpate /
MBh, 9, 40, 10.2 matiṃ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ //
MBh, 12, 66, 26.2 pālitā yasya viṣaye pādo 'ṃśastasya bhūpateḥ //
MBh, 12, 68, 54.1 rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ /
MBh, 12, 86, 14.1 prajāḥ pālayato 'samyag adharmeṇeha bhūpateḥ /
MBh, 12, 248, 15.1 tasya cintā samutpannā saṃhāraṃ prati bhūpate /
MBh, 12, 280, 21.1 evaṃ karmāṇi yānīha buddhiyuktāni bhūpate /
MBh, 13, 91, 36.2 śailābhaḥ paramakrodhī dhīroṣṇī bhūpatistathā //
MBh, 13, 102, 10.2 sarvāścaiva kriyāstasya paryahīyanta bhūpate //
MBh, 13, 135, 12.1 tasya lokapradhānasya jagannāthasya bhūpate /
MBh, 14, 75, 11.1 cukrodha balavaccāpi pāṇḍavastasya bhūpateḥ /
Rāmāyaṇa
Rām, Bā, 59, 26.1 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ /
Rām, Ay, 56, 3.2 dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ //
Rām, Yu, 2, 18.1 tad alaṃ śokam ālambya krodham ālamba bhūpate /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 42.1 tatas tāte divaṃ yāte yātukāme ca bhūpatau /
BKŚS, 1, 48.2 itarad vādhunā devaḥ prabhur ity atha bhūpatiḥ //
BKŚS, 2, 20.1 anantaram anujyeṣṭhaṃ devīḥ saṃmānya bhūpatiḥ /
BKŚS, 3, 7.1 mandāśanābhilāṣasya mandanidrasya bhūpateḥ /
BKŚS, 3, 95.1 sa cāyam ipphako baddhaḥ sadāraś caiṣa bhūpatiḥ /
BKŚS, 4, 18.2 tasya vāsavadattāyāṃ padmāvatyāṃ ca bhūpateḥ //
BKŚS, 4, 47.1 iti putragatāṃ cintām upāsīnasya bhūpateḥ /
BKŚS, 5, 32.1 tena tattādṛśaṃ putraṃ labhatām eṣa bhūpatiḥ /
BKŚS, 5, 284.2 sapauraśreṇivargaś ca yānam adhyāsta bhūpatiḥ //
BKŚS, 5, 321.1 āsīc ca me kadā nāma kathaṃ nāma ca bhūpateḥ /
BKŚS, 7, 18.1 tataḥ sasneham āhūya mātar ehīti bhūpatiḥ /
BKŚS, 10, 31.2 varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ //
BKŚS, 10, 271.2 tvatpravīṇo 'ham ity uktau tau ca bhūpatinā kila //
BKŚS, 19, 167.2 kutaḥ sumaṅgalād anyaś cakṣuṣmān iti bhūpatiḥ //
BKŚS, 20, 228.1 caṇḍavidyādharānīkaparivāraṃ ca bhūpatim /
BKŚS, 23, 106.1 tatas tenoktam asyaiva brahmadattasya bhūpateḥ /
BKŚS, 27, 26.1 yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ /
BKŚS, 27, 27.1 asyām asya prasūtasya brahmadattasya bhūpateḥ /
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 56.2 tadīyārbhakayoryamayordhātrībhāvena parikalpitāhaṃ madduhitāpi tīvragatiṃ bhūpatimanugantumakṣame abhūva /
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
Kirātārjunīya
Kir, 1, 6.1 nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ /
Kir, 1, 29.1 akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ /
Kir, 13, 70.2 sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ //
Kir, 14, 8.1 virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ /
Liṅgapurāṇa
LiPur, 1, 36, 6.2 paramātmā paraṃ dhāma śrīpate bhūpate prabho //
LiPur, 1, 36, 29.1 tasmāttava mahābhāga vijayo nāsti bhūpate /
LiPur, 1, 36, 31.1 tasmātsametya viprendraṃ sarvayatnena bhūpate /
LiPur, 1, 64, 3.1 vasiṣṭhayājyaṃ viprendrās tadādiśyaiva bhūpatim /
LiPur, 2, 5, 86.1 sabhā ca sā bhūpateḥ samṛddhā maṇipravekottamaratnacitrā /
Matsyapurāṇa
MPur, 97, 18.1 dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ /
MPur, 99, 21.2 tāvatsvarge vasedbrahmanbhūpatiśca punarbhavet //
MPur, 100, 23.3 ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate //
MPur, 101, 32.2 kalpānte bhūpatirnūnam ānandavratamucyate //
MPur, 101, 35.3 ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet //
MPur, 101, 72.2 satyaloke vasetkalpaṃ sahasramatha bhūpatiḥ /
MPur, 115, 16.1 tasya rājaguṇaiḥ sarvaiḥ samupetasya bhūpateḥ /
Suśrutasaṃhitā
Su, Ka., 1, 78.2 mūṣikājaruhā vāpi haste baddhā tu bhūpateḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 11, 5.1 pratyakṣaṃ bhūpatis tasyāḥ surucyā nābhyanandata /
ViPur, 1, 11, 34.1 na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā /
ViPur, 1, 13, 37.1 tena dvāreṇa tat pāpaṃ niṣkrāntaṃ tasya bhūpateḥ /
ViPur, 1, 19, 29.2 mitreṣu varteta katham arivargeṣu bhūpatiḥ /
ViPur, 2, 1, 23.1 varṣeṣveteṣu tān putrān abhiṣicya sa bhūpatiḥ /
ViPur, 2, 13, 29.2 saṃtyaktarājyabhogarddhisvajanasyāpi bhūpateḥ //
ViPur, 2, 13, 30.2 mṛgapote 'bhavaccittaṃ sthairyavattasya bhūpateḥ //
ViPur, 2, 13, 56.1 bhūpatervadatastasya śrutvetthaṃ bahuśo vacaḥ /
ViPur, 2, 14, 12.3 śreyāṃsyaparamārthāni aśeṣāṇyeva bhūpate //
ViPur, 2, 15, 3.2 vijñātatattvasadbhāvo nisargādeva bhūpate //
ViPur, 2, 16, 10.2 gajo yo 'yam adho brahmannuparyasyaiva bhūpatiḥ /
ViPur, 3, 10, 7.2 kurvīta tattathāśeṣavṛddhikāleṣu bhūpate //
ViPur, 3, 18, 61.2 anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim //
ViPur, 3, 18, 83.2 tatyāja bhūpatiḥ prāṇānmayūratvamavāpa ca //
ViPur, 4, 6, 47.1 evam eveti bhūpatir apyāha //
ViPur, 4, 13, 27.1 acyuto 'pi tad divyaṃ ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre //
ViPur, 4, 23, 13.1 ityete bārhadrathā bhūpatayo varṣasahasram ekaṃ bhaviṣyanti //
ViPur, 4, 24, 32.1 evam ete mauryā daśa bhūpatayo bhaviṣyanti abdaśataṃ saptatriṃśaduttaram //
ViPur, 4, 24, 42.1 ete kāṇvāyanāścatvāraḥ pañcacatvāriṃśad varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 52.1 tataḥ ṣoḍaśa bhūpatayo bhavitāraḥ //
ViPur, 4, 24, 54.1 tataś ca maunā ekādaśa bhūpatayo 'bdaśatāni trīṇi pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 55.1 teṣūtsanneṣu kaiṅkilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 59.1 tataś ca kosalāyāṃ tu nava caiva bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 5, 33, 6.2 vijñāya rakṣiṇo gatvā śaśaṃsurdaityabhūpateḥ //
Viṣṇusmṛti
ViSmṛ, 63, 50.2 panthā deyā nṛpas tveṣāṃ mānyaḥ snātaśca bhūpateḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 117.2 panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ //
Śatakatraya
ŚTr, 1, 69.1 eko devaḥ keśavo vā śivo vā hyekaṃ mitraṃ bhūpatir vā yatir vā /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 2.2 dhyāyan digīśam avilambitaṃ vrajed bhūpatiḥ sumanāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 4.2 bhūpālo bhūdhano bhūbhugbhūnetā bhūpatistathā //
AbhCint, 2, 213.2 bhiyā ca taccāhibhayaṃ bhūpatīnāṃ svapakṣajam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 54.1 śrotriyaṃ devatāṃ tīrtham aṅganāṃ bhūpatiṃ priyam /
Aṣṭāvakragīta, 18, 91.1 bhikṣur vā bhūpatir vāpi yo niṣkāmaḥ sa śobhate /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 11.2 vatsaraṃ bhūpatiṃ cakruryavīyāṃsaṃ bhrameḥ sutam //
BhāgPur, 4, 18, 12.1 iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ /
BhāgPur, 11, 16, 17.2 tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhūpatim //
Bhāratamañjarī
BhāMañj, 1, 184.2 bhūpatiṃ bhasmasātkṛtvā bhogīndro nabhasā yayau //
BhāMañj, 1, 186.1 ramamāṇastayā tanvyā varodyāne sa bhūpatiḥ /
BhāMañj, 1, 192.3 sa tatheti pratiśrutya janamejayabhūpateḥ //
BhāMañj, 1, 196.2 iti svastistutikṛte tuṣṭastasmai sa bhūpatiḥ /
BhāMañj, 1, 279.1 ityuccacāra vacanaṃ gaganāttacca bhūpatiḥ /
BhāMañj, 1, 336.1 tacchrutvā bhūpatiḥ prāha dattvā śukraḥ sutāṃ purā /
BhāMañj, 1, 386.1 aśvamedhakṛtaścāsya sahasrānīkabhūpatiḥ /
BhāMañj, 1, 414.1 ramamāṇastayā tanvyā navodyāne sa bhūpatiḥ /
BhāMañj, 1, 416.2 samayāttvaṃ vicalitaḥ svasti gacchāmi bhūpate //
BhāMañj, 1, 435.1 asyāṃ jāto rājyabhāgī sutaste yadi bhūpate /
BhāMañj, 1, 442.1 sa gatvā yamunākūlavartinaṃ dāśabhūpatim /
BhāMañj, 1, 917.2 kathaṃ tāpatyatāsmākaṃ brūhi gandharvabhūpate //
BhāMañj, 1, 934.1 tanayā tapanasyāhaṃ tapatī nāma bhūpate /
BhāMañj, 1, 985.1 tamāpatantaṃ mantrajño huṃkāreṇa sa bhūpatim /
BhāMañj, 1, 1049.2 madrādrināthaḥ śalyo 'yaṃ bhagadattaśca bhūpatiḥ //
BhāMañj, 1, 1145.1 tatastattvaṃ samālokya hṛṣṭaḥ pāñcālabhūpatiḥ /
BhāMañj, 5, 37.1 ānīyatāṃ dhṛṣṭaketuḥ senābinduśca bhūpatiḥ /
BhāMañj, 5, 54.1 akṣauhiṇī ca vṛṣṇīnāmayoddhā cāsmi bhūpate /
BhāMañj, 5, 90.1 kekayā dhṛṣṭaketuśca kuntibhojaśca bhūpatiḥ /
BhāMañj, 5, 133.1 iti śaurervacaḥ śrutvā sānujasya ca bhūpateḥ /
BhāMañj, 5, 173.1 vidureṇetyabhihite niḥśvasyovāca bhūpatiḥ /
BhāMañj, 5, 228.2 bhīṣma yotsye tadetyuktvā niryayāvaṅgabhūpatiḥ //
BhāMañj, 5, 476.1 mātrā vidurayetyuktaḥ saṃjayo nāma bhūpatiḥ /
BhāMañj, 5, 563.1 khyātau rathottamau vīrau daṇḍadhāraśca bhūpatiḥ /
BhāMañj, 5, 588.1 śaṅkhādayo matsyaputrā vārakṣemaśca bhūpatiḥ /
BhāMañj, 5, 644.1 vitīrṇāṃ kūṭaputrāya sutāṃ dāśārṇabhūpatiḥ /
BhāMañj, 6, 191.2 somadattaśca vairāṭiṃ bāhlikaścedibhūpatim //
BhāMañj, 7, 91.1 sa taiḥ parivṛto vīrairhatvā dāśārṇabhūpatim /
BhāMañj, 7, 160.1 śiro jahāra bhallena saubhadro 'śmakabhūpateḥ /
BhāMañj, 7, 314.2 prasthitasyārjunaṃ jetuṃ babandha kurubhūpateḥ //
BhāMañj, 7, 349.1 śikhidhvajaḥ karṇasutaḥ sīrāṅko madrabhūpatiḥ /
BhāMañj, 7, 722.2 kathaṃcidabhyupagamānmūke pāṇḍavabhūpatau //
BhāMañj, 8, 4.2 manorathasudhāvarṣī so 'bhavatkurubhūpateḥ //
BhāMañj, 8, 63.1 etadākarṇya sotprāsaṃ babhāṣe madrabhūpatiḥ /
BhāMañj, 8, 71.1 rādheyeneti saṃrambhādbhāṣito madrabhūpatiḥ /
BhāMañj, 8, 210.1 āgneyamarjunotsṛṣṭaṃ vāruṇenāṅgabhūpatiḥ /
BhāMañj, 9, 68.2 bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya //
BhāMañj, 10, 74.2 sādhuvādāvalī mūrdhni sūnave kurubhūpateḥ //
BhāMañj, 12, 25.2 dorbhyāṃ ca bhuvamāliṅgya kathaṃ supto 'si bhūpate //
BhāMañj, 12, 68.1 itaḥ sudakṣiṇasyaitāḥ priyāḥ kāmbojabhūpateḥ /
BhāMañj, 13, 215.1 kuśalaṃ jagatāṃ kacciditi vādini bhūpatau /
BhāMañj, 13, 269.1 narmasācivyamāptāste bhūpaterlaghucetasaḥ /
BhāMañj, 13, 479.1 ko 'sīti pṛṣṭastenātha so 'vadaddaityabhūpatim /
BhāMañj, 13, 555.1 kāmpilye nagare pūrvaṃ brahmadattasya bhūpateḥ /
BhāMañj, 13, 631.1 aśvamedhena vidhivatpūtātmā so 'tha bhūpatiḥ /
BhāMañj, 13, 692.1 adarśanena tasyātha khinno rākṣasabhūpatiḥ /
BhāMañj, 13, 928.2 bhīṣmaḥ pṛṣṭo 'vadatkṛṣṇo yadāhāndhakabhūpatim //
BhāMañj, 13, 1306.1 pṛṣṭaḥ śapathadānena bhūpatirhāsakāraṇam /
BhāMañj, 13, 1316.1 so 'bravīdabhavadyajvā bhṛṅgāśvo nāma bhūpatiḥ /
BhāMañj, 13, 1525.1 ityuktvāntarhite tasmiṃstasya kālena bhūpateḥ /
BhāMañj, 13, 1643.2 jahāra rūpamāsthāya dhṛtarāṣṭrasya bhūpateḥ //
BhāMañj, 13, 1758.1 iti brāhmaṇamāhātmyaṃ śrutvā haihayabhūpatiḥ /
BhāMañj, 15, 50.1 tataḥ sametya tatsarvaṃ dhṛtarāṣṭrāya bhūpatiḥ /
Garuḍapurāṇa
GarPur, 1, 65, 22.1 māṃsalasphik sukhī syācca siṃhasphik bhūpatiḥ smṛtaḥ /
GarPur, 1, 111, 26.2 dhanurvedārthaśāstrāṇi loke rakṣecca bhūpatiḥ //
Hitopadeśa
Hitop, 0, 10.4 sa bhūpatir ekadā kenāpi pāṭhyamānaṃ ślokadvayaṃ śuśrāva /
Hitop, 1, 190.3 vikale'pi hi parjanye jīvyate na tu bhūpatau //
Hitop, 2, 92.2 kośaḥ kośavataḥ prāṇāḥ prāṇāḥ prāṇā na bhūpateḥ //
Hitop, 2, 101.2 śakuniḥ śakaṭāraś ca dṛṣṭāntāv atra bhūpate //
Hitop, 2, 111.9 parivrājakaḥ kathayatyahaṃ siṃhaladvīpasya bhūpater jīmūtaketaḥ putraḥ dandarpaketur nāma /
Hitop, 3, 40.10 sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim /
Hitop, 3, 80.2 na narasya naro dāso dāsas tv arthasya bhūpate /
Hitop, 3, 90.2 na tathā bahubhir dattair draviṇair api bhūpate //
Kathāsaritsāgara
KSS, 1, 2, 45.2 asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ //
KSS, 1, 3, 20.1 etajjāyā ca sā jātā pāṭalī nāma bhūpateḥ /
KSS, 1, 4, 7.2 smarabhūpatisaundaryamandirevendirāparā //
KSS, 1, 4, 97.1 iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam /
KSS, 1, 5, 72.1 atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate /
KSS, 1, 5, 95.2 tvayā kathamidaṃ jñātamityapṛcchatsa bhūpatiḥ //
KSS, 1, 5, 112.2 ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ //
KSS, 1, 5, 116.1 tadgatvā śakaṭālena vijñapto nandabhūpatiḥ /
KSS, 1, 6, 1.2 nāmnā guṇāḍhyaḥ sevitvā sātavāhanabhūpatim //
KSS, 1, 6, 94.1 dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ /
KSS, 1, 6, 97.1 dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate /
KSS, 1, 6, 106.2 saṃvṛttaḥ sārvabhaumo 'sau bhūpatiḥ sātavāhanaḥ //
KSS, 1, 6, 164.1 prādurāsaṃśca tāstasya sātavāhanabhūpateḥ /
KSS, 1, 7, 23.2 anicchantaṃ tamāmantrya praṇāmenaiva bhūpatim //
KSS, 1, 8, 11.1 evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ /
KSS, 1, 8, 13.1 tacchiṣyābhyāṃ ca gatvā tatsātavāhanabhūpateḥ /
KSS, 2, 1, 9.1 ekadā mṛgayāsaṅgādbhrāmyataścāsya bhūpateḥ /
KSS, 2, 1, 16.2 hatvā tatraiva saṅgrāme prāpa mṛtyuṃ sa bhūpatiḥ //
KSS, 2, 1, 28.1 sa vasustvaṃ samutpannaḥ sahasrānīkabhūpate /
KSS, 2, 1, 30.1 itīndravākyapavanairudbhūto hṛdi bhūpateḥ /
KSS, 2, 1, 45.1 tatastasyāpi divasaiḥ sahasrānīkabhūpateḥ /
KSS, 2, 1, 50.2 jahre yena sa niḥsaṃjñaḥ papāta bhuvi bhūpatiḥ //
KSS, 2, 1, 87.2 vicāradolām ārohat sahasrānīkabhūpatiḥ //
KSS, 2, 2, 163.1 upādhyāyaśca mantrī ca śūrasenasya bhūpateḥ /
KSS, 2, 2, 173.1 nivārya vadhakānso 'tha mantrī vijñapya bhūpatim /
KSS, 2, 2, 195.2 bimbakestasya tasyāpi śūrasenasya bhūpateḥ //
KSS, 2, 2, 201.2 tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ //
KSS, 2, 2, 209.2 praśāntādāśramāttasmātsahasrānīkabhūpatiḥ //
KSS, 2, 3, 43.1 tayoḥ prabhāvātsukhitaḥ kadācitso 'tha bhūpatiḥ /
KSS, 2, 3, 69.1 so 'pyutkṣipya karaṃ vāmaṃ maunasthastasya bhūpateḥ /
KSS, 2, 3, 74.2 jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ //
KSS, 2, 3, 79.1 dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ /
KSS, 2, 3, 81.1 evaṃvidhaprabhāvaścaṇḍamahāsenabhūpatiḥ sa kila /
KSS, 2, 4, 16.2 gajaṃ satyagajābhāsaṃ taṃ dadarśa sa bhūpatiḥ //
KSS, 2, 4, 27.1 tato vāsavadattāṃ tāṃ sutāṃ tatraiva bhūpatiḥ /
KSS, 2, 5, 32.1 tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ /
KSS, 2, 5, 193.2 dadustasyai dhanaṃ bhūri sādhvyai daṇḍaṃ ca bhūpateḥ //
KSS, 2, 6, 69.2 gāndharvavidhinā guptamupayeme sa bhūpatiḥ //
KSS, 3, 1, 16.1 tacchrutvā sahasā bhūmau patatastasya bhūpateḥ /
KSS, 3, 1, 27.1 kṛtodyogeṣu cāsmāsu pṛthivīmeṣa bhūpatiḥ /
KSS, 3, 1, 77.2 abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ //
KSS, 3, 2, 56.1 tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ /
KSS, 3, 2, 78.2 etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ //
KSS, 3, 3, 41.2 tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim //
KSS, 3, 3, 166.1 deva caṇḍamahāsenabhūpatiḥ kāryatattvavit /
KSS, 3, 4, 7.2 pathi tasyābhavad bhūmir upabhukteva bhūpateḥ //
KSS, 3, 4, 30.1 tacchrutvā tatkṣaṇaṃ dvitrānvaṣṭabhyānāyya bhūpatiḥ /
KSS, 3, 4, 49.1 mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ /
KSS, 3, 4, 86.2 ādityasenaḥ prayayāvujjayinyāḥ sa bhūpatiḥ //
KSS, 3, 4, 91.1 kiṃcidgatvā ca samprāpya samāṃ bhūmiṃ sa bhūpatiḥ /
KSS, 3, 4, 105.1 nināyainaṃ nivāsāya bhūpatiṃ buddhimān hayaḥ /
KSS, 3, 4, 259.1 astīha devasenākhyo nagare putra bhūpatiḥ /
KSS, 3, 4, 261.2 rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ //
KSS, 3, 4, 396.1 tato vismitavitraste jane buddhvātra bhūpatiḥ /
KSS, 3, 4, 400.1 tatra tāṃ prathamāṃ bhāryāṃ tanayāṃ tasya bhūpateḥ /
KSS, 3, 5, 48.1 tataś cānāyya tadbhāryāṃ tattvaṃ cānviṣya bhūpatiḥ /
KSS, 3, 6, 17.1 tato bhūyo balaṃ preṣyāvaṣṭabdhasyāsya bhūpatiḥ /
KSS, 3, 6, 33.1 bhoḥ somadatta tuṣṭo 'smi tava tad gaccha bhūpateḥ /
KSS, 3, 6, 40.1 tatra saṃdhyāgnikāryādi paṭhitvā dvāri bhūpateḥ /
KSS, 3, 6, 46.1 sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ /
KSS, 3, 6, 186.1 ityuktvā tatra bhartāram ādityaprabhabhūpatim /
KSS, 3, 6, 218.2 yaugandharāyaṇo bhūyo bhūpatiṃ tam abhāṣata //
KSS, 4, 1, 54.1 purābhūjjayadattākhyaḥ sāmānyaḥ ko'pi bhūpatiḥ /
KSS, 4, 1, 58.1 iti niścitya putrasya kṛte vavre sa bhūpatiḥ /
KSS, 5, 1, 33.1 iti rājñīmukhācchrutvā samudbhrāntaḥ sa bhūpatiḥ /
KSS, 5, 2, 174.1 tacchrutvā hemakārādīn ādideśa sa bhūpatiḥ /
KSS, 5, 2, 220.2 aṅgaiḥ praṇatam āliṅgya mumude bhūpatiściram //
KSS, 5, 2, 290.1 ityuktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
KSS, 5, 2, 294.1 so 'pyāścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ /
KSS, 6, 1, 46.2 utkhātakhaḍgān puruṣān dattvā paścāt sa bhūpatiḥ //
KSS, 6, 1, 57.2 tasyāmṛtamayasyābhūd avibhinnaiva bhūpateḥ //
KSS, 6, 1, 81.1 kāle gacchati tasyāṃ ca devyāṃ tasya ca bhūpateḥ /
KSS, 6, 1, 133.1 ityetad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ /
KSS, 6, 2, 30.1 cirasthitāsu tāsvatra prabuddhaḥ so 'tha bhūpatiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 3.2 kṛṣyanvito hi loke'sminbhūyādekaśca bhūpatiḥ //
KṛṣiPar, 1, 22.1 yathā vṛṣṭiphalaṃ proktaṃ vatsaragrahabhūpatau /
Rasaratnākara
RRĀ, Ras.kh., 4, 94.1 oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 6.2 śrīmedapāṭe guhilapradhāne yatrābhavanbhūpatayaḥ prasūtāḥ //
Rājanighaṇṭu
RājNigh, Parp., 14.2 kakudmān puṅgavo voḍhā śṛṅgī dhuryaś ca bhūpatiḥ //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 3.1 bhūmibījajapādeva bhūpatir jāyate 'cirāt /
Ānandakanda
ĀK, 1, 2, 21.1 bhūpatiścāsya mantrī ca sarvaśāstraviśāradaḥ /
Āryāsaptaśatī
Āsapt, 1, 39.2 senakulatilabhūpatir eko rākāpradoṣaś ca //
Śukasaptati
Śusa, 5, 17.2 sadā mattāśca mātaṅgāḥ prasanne sati bhūpatau //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 38.2 saṃbabhūva mahiṣyāṃ tu citrarūpākhyabhūpateḥ //
GokPurS, 6, 63.3 idaṃ śaktyā yudhaṃ dṛṣṭvā śatravas tava bhūpate //
GokPurS, 7, 33.1 iti śaptvā yayau so 'pi svāśramaṃ prati bhūpate /
Mugdhāvabodhinī
MuA zu RHT, 18, 12.2, 1.0 varṇavidhānamāha bhūpatītyādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 15.1 na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate /
SkPur (Rkh), Revākhaṇḍa, 23, 15.1 evaṃ puṇyā pavitrā ca kathitā tava bhūpate /
SkPur (Rkh), Revākhaṇḍa, 44, 9.1 śūlabhedeti vikhyātaṃ triṣu lokeṣu bhūpate /
SkPur (Rkh), Revākhaṇḍa, 55, 19.1 ekaṃ gayāśiro muktvā sarvatīrthāni bhūpate /
SkPur (Rkh), Revākhaṇḍa, 55, 31.2 tatsarvaṃ nāśayet pāpaṃ snānamātreṇa bhūpate //
SkPur (Rkh), Revākhaṇḍa, 56, 58.2 anyad devaśilāyāstu māhātmyaṃ śṛṇu bhūpate /
SkPur (Rkh), Revākhaṇḍa, 83, 80.1 cakārānaśanaṃ vipraḥ śatabāhuśca bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 14.1 smṛtvā smṛtvātha nṛpatiścintayāmāsa bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 16.2 taṃ dṛṣṭvā cāgataṃ gehe pūjayāmāsa bhūpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 31.2 tatra bhuktākhilānbhogāñjāyate bhuvi bhūpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 66.1 sarvabhūtāni govindād yadā nānyāni bhūpate /
SkPur (Rkh), Revākhaṇḍa, 226, 23.1 gṛhaṃ devasya vai śaktyā kṛtvā syād bhuvi bhūpatiḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 169.1 jarāsaṃdhavadhodyogakartā bhūpatiśarmakṛt /