Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 191.2 iti bruvāṇe bhūpāle khaṃ prāpte ca śatakratau //
BhāMañj, 1, 338.1 iti daityendratanayā śrutvā bhūpālamabhyadhāt /
BhāMañj, 1, 518.1 sa jitvā dikṣu bhūpālānkaraṃ prāpya dhanurdharaḥ /
BhāMañj, 1, 986.1 muktaśāpaḥ sa bhūpālo muniṃ prahvo vyajijñapat /
BhāMañj, 1, 1050.1 ete cānye ca bhūpālāstvadarthaṃ subhru saṃgatāḥ /
BhāMañj, 1, 1057.2 likhitā iva bhūpālāḥ kṛṣṇānyastadṛśo babhuḥ //
BhāMañj, 1, 1070.2 tamabhyanandadbhūpālānsāsūyamavalokayan //
BhāMañj, 5, 232.2 muhūrtācca samāśvasya punarbhūpālamabhyadhāt //
BhāMañj, 5, 321.1 tataḥ sakalabhūpāladhavaloṣṇīṣahāsinīm /
BhāMañj, 5, 340.2 kiṃ vakṣyatīti sotkeṣu bhūpāleṣu jagadguruḥ //
BhāMañj, 5, 553.2 tadevovāca bhūpālamadhye bhīmārjunāgrajam //
BhāMañj, 6, 11.1 ityuktavati bhūpāle saṃjayaṃ varado muniḥ /
BhāMañj, 6, 193.1 kṛpaḥ kekayabhūpālaṃ drupadaṃ ca jayadrathaḥ /
BhāMañj, 6, 363.1 bhīṣmeṇa hanyamāneṣu bhūpāleṣvanivartiṣu /
BhāMañj, 6, 409.2 na sehire taṃ bhūpālā māninaḥ saṃhatā api //
BhāMañj, 6, 490.2 samānīteṣu bhūpālairvyadhānmeghāstramarjunaḥ //
BhāMañj, 7, 162.1 anye cābhyetya bhūpālāḥ sāyakaistamavākiran /
BhāMañj, 7, 528.1 sa kṛṣṇena ca bhūpālairvāryamāṇena saṃbhramāt /
BhāMañj, 7, 705.2 cāmarairiva bhūpālā vījyamānāḥ kṣaṇaṃ babhuḥ //
BhāMañj, 7, 771.2 uccairuvāca bhūpālāñjvalitānastratejasā //
BhāMañj, 7, 773.2 bhīmo babhāṣe bhūpālānabhayaṃ kartumarhatha //
BhāMañj, 8, 171.1 saṃhatā api bhūpālā bhīmasātyakirakṣitāḥ /
BhāMañj, 13, 33.1 jitvā samastabhūpālāñjarāsaṃdhaṃ yaśonidhiḥ /
BhāMañj, 13, 107.1 tasmātpālaya bhūpāla kṣattradharme sthitaḥ prajāḥ /
BhāMañj, 13, 131.1 sṛñjayaṃ nāma bhūpālaṃ bhagavāneṣa nāradaḥ /
BhāMañj, 13, 140.1 bhagīrathaśca bhūpālastapasā yasya jāhnavī /
BhāMañj, 13, 148.1 atītaḥ sa ca bhūpālaḥ sagaro yena sāgarāḥ /
BhāMañj, 13, 150.1 ete cānye ca bhūpālāḥ kālena kavalīkṛtāḥ /
BhāMañj, 13, 207.1 atha prabhāte bhūpālaḥ pūjayitvāmbikāsutam /
BhāMañj, 13, 273.2 prathayanti ca mithyaiva loke bhūpālavaśyatām //
BhāMañj, 13, 306.2 tulyamāpnoti bhūpālaḥ phalaṃ lokānupālanāt //
BhāMañj, 13, 331.1 purā kekayabhūpālo gṛhīto rakṣasā vane /
BhāMañj, 13, 348.2 svasti gacchāmi bhūpāla bhayāttvadanujīvinām //
BhāMañj, 13, 408.1 purā babhūva bhūpālaḥ prerakaḥ pūrikāpatiḥ /
BhāMañj, 13, 725.1 cauro bhūpālabhītasya vṛddhyarthaṃ pāpakāriṇaḥ /
BhāMañj, 13, 746.1 so 'bravīcchṛṇu bhūpāla prahlādo dānavādhipaḥ /
BhāMañj, 13, 1069.2 iti gandharvabhūpālo viśvāvasumabodhayat //
BhāMañj, 13, 1778.1 putravatpaśya bhūpālamanṛśaṃsaṃ yudhiṣṭhiram /
BhāMañj, 14, 27.1 nāradenetyabhihite bhūpālo harṣanirbharaḥ /
BhāMañj, 14, 178.1 jananyā saha bhūpāle samprāpte babhruvāhane /
BhāMañj, 15, 23.2 tyajyatāmeṣa bhūpāla vṛddho yātu tapovanam //
BhāMañj, 15, 54.2 paralokagatānsarvānbhūpālānsaha kauravaiḥ //
BhāMañj, 17, 19.2 iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ //
BhāMañj, 17, 28.2 svasti te vraja bhūpāla saśarīraḥ surālayam //