Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 197, 29.5 trailokyenāpi bhūpāla kim u taiḥ khalu mānavaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 64.2 kamaṇḍalusanāthaś ca bhūpālo niryayau gṛhāt //
BKŚS, 1, 87.1 satsu bhartṛṣu bhūpāla guṇavatsv api bhūbhujaḥ /
BKŚS, 5, 170.1 tān ayācata bhūpālo yat kiṃcit svāṅgadhāritam /
Daśakumāracarita
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
Kirātārjunīya
Kir, 1, 23.1 pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 69.2 dhriyate mūrdhni bhūpālair bhavaccaraṇapaṅkajam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 219.1 aho viśālaṃ bhūpāla bhuvanatritayodaram /
Liṅgapurāṇa
LiPur, 2, 28, 73.2 dhārayettatra bhūpālaṃ ghaṭikaikāṃ vidhānataḥ //
Matsyapurāṇa
MPur, 10, 1.2 bahubhir dhāriṇī bhuktā bhūpālaiḥ śrūyate purā /
MPur, 73, 1.2 athātaḥ śṛṇu bhūpāla pratiśukraṃ praśāntaye /
MPur, 120, 11.1 kāścitpaśyati bhūpālaṃ nalinīṣu pṛthakpṛthak /
Nāradasmṛti
NāSmṛ, 2, 18, 25.2 prajā dahati bhūpālas tadāgnir abhidhīyate //
Viṣṇupurāṇa
ViPur, 1, 11, 14.3 suruciḥ prāha bhūpālapratyakṣam atigarvitā //
ViPur, 2, 13, 78.1 sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam /
ViPur, 2, 14, 28.2 paramārthastu bhūpāla saṃkṣepācchrūyatāṃ mama //
ViPur, 2, 15, 16.2 nidāghaḥ prāha bhūpāla praśrayāvanataḥ sthitaḥ //
ViPur, 3, 2, 49.1 manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ /
ViPur, 3, 8, 8.1 yattu pṛcchasi bhūpāla kathamārādhyate hi saḥ /
ViPur, 3, 9, 8.2 gṛhasthakāryamakhilaṃ kuryādbhūpāla śaktitaḥ //
ViPur, 3, 10, 13.2 gārhasthyamicchanbhūpāla kuryāddāraparigraham //
ViPur, 3, 11, 65.2 nirvāpabhūtaṃ bhūpāla śrotriyāyopapādayet //
ViPur, 3, 11, 122.1 proktaparvasvaśeṣeṣu naiva bhūpāla saṃdhyayoḥ /
ViPur, 3, 14, 5.2 samasteṣveva bhūpāla rāśiṣvarke ca gacchati //
ViPur, 3, 14, 16.1 kāle dhaniṣṭhā yadi nāma tasminbhavanti bhūpāla tadā pitṛbhyaḥ /
ViPur, 3, 15, 55.2 śrāddhe yoginiyogastu tasmādbhūpāla śasyate //
ViPur, 4, 1, 3.2 maitreya śrūyatāmayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādirmānavo vaṃśaḥ //
ViPur, 4, 2, 9.3 catvāriṃśad aṣṭau ca dakṣiṇāpathabhūpālāḥ //
ViPur, 4, 2, 26.1 teṣu ca supteṣvatitṛṭparītaḥ sa bhūpālastam āśramaṃ viveśa //
ViPur, 4, 5, 34.1 prāyeṇaite ātmavidyāśrayiṇo bhūpālā bhavanti //
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 4, 12, 39.1 romapādād babhruḥ babhror dhṛtiḥ dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhavat yasya saṃtatau caidyā bhūpālāḥ //
ViPur, 4, 19, 85.1 ity ete mayā māgadhā bhūpālāḥ kathitāḥ //
ViPur, 4, 21, 1.2 ataḥ paraṃ bhaviṣyān ahaṃ bhūpālān kīrtayiṣyāmi //
ViPur, 4, 24, 19.1 ity ete śaiśanābhā bhūpālās trīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti //
ViPur, 4, 24, 21.1 tataḥ prabhṛti śūdrā bhūpālā bhaviṣyanti //
ViPur, 4, 24, 103.2 ete vaṃśeṣu bhūpālāḥ kathitā munisattama //
ViPur, 4, 24, 122.1 ete cānye ca bhūpālā yair atra kṣitimaṇḍale /
ViPur, 6, 7, 63.2 sarvabhūteṣu bhūpāla tāratamyena lakṣyate //
Śatakatraya
ŚTr, 3, 68.1 cetaś cintaya mā ramāṃ sakṛd imām asthāyinīm āsthayā bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganām /
Abhidhānacintāmaṇi
AbhCint, 1, 4.2 bhūpālo bhūdhano bhūbhugbhūnetā bhūpatistathā //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 2.1 anyaiścāsurabhūpālairbāṇabhaumādibhiryutaḥ /
Bhāratamañjarī
BhāMañj, 1, 191.2 iti bruvāṇe bhūpāle khaṃ prāpte ca śatakratau //
BhāMañj, 1, 338.1 iti daityendratanayā śrutvā bhūpālamabhyadhāt /
BhāMañj, 1, 518.1 sa jitvā dikṣu bhūpālānkaraṃ prāpya dhanurdharaḥ /
BhāMañj, 1, 986.1 muktaśāpaḥ sa bhūpālo muniṃ prahvo vyajijñapat /
BhāMañj, 1, 1050.1 ete cānye ca bhūpālāstvadarthaṃ subhru saṃgatāḥ /
BhāMañj, 1, 1057.2 likhitā iva bhūpālāḥ kṛṣṇānyastadṛśo babhuḥ //
BhāMañj, 1, 1070.2 tamabhyanandadbhūpālānsāsūyamavalokayan //
BhāMañj, 5, 232.2 muhūrtācca samāśvasya punarbhūpālamabhyadhāt //
BhāMañj, 5, 321.1 tataḥ sakalabhūpāladhavaloṣṇīṣahāsinīm /
BhāMañj, 5, 340.2 kiṃ vakṣyatīti sotkeṣu bhūpāleṣu jagadguruḥ //
BhāMañj, 5, 553.2 tadevovāca bhūpālamadhye bhīmārjunāgrajam //
BhāMañj, 6, 11.1 ityuktavati bhūpāle saṃjayaṃ varado muniḥ /
BhāMañj, 6, 193.1 kṛpaḥ kekayabhūpālaṃ drupadaṃ ca jayadrathaḥ /
BhāMañj, 6, 363.1 bhīṣmeṇa hanyamāneṣu bhūpāleṣvanivartiṣu /
BhāMañj, 6, 409.2 na sehire taṃ bhūpālā māninaḥ saṃhatā api //
BhāMañj, 6, 490.2 samānīteṣu bhūpālairvyadhānmeghāstramarjunaḥ //
BhāMañj, 7, 162.1 anye cābhyetya bhūpālāḥ sāyakaistamavākiran /
BhāMañj, 7, 528.1 sa kṛṣṇena ca bhūpālairvāryamāṇena saṃbhramāt /
BhāMañj, 7, 705.2 cāmarairiva bhūpālā vījyamānāḥ kṣaṇaṃ babhuḥ //
BhāMañj, 7, 771.2 uccairuvāca bhūpālāñjvalitānastratejasā //
BhāMañj, 7, 773.2 bhīmo babhāṣe bhūpālānabhayaṃ kartumarhatha //
BhāMañj, 8, 171.1 saṃhatā api bhūpālā bhīmasātyakirakṣitāḥ /
BhāMañj, 13, 33.1 jitvā samastabhūpālāñjarāsaṃdhaṃ yaśonidhiḥ /
BhāMañj, 13, 107.1 tasmātpālaya bhūpāla kṣattradharme sthitaḥ prajāḥ /
BhāMañj, 13, 131.1 sṛñjayaṃ nāma bhūpālaṃ bhagavāneṣa nāradaḥ /
BhāMañj, 13, 140.1 bhagīrathaśca bhūpālastapasā yasya jāhnavī /
BhāMañj, 13, 148.1 atītaḥ sa ca bhūpālaḥ sagaro yena sāgarāḥ /
BhāMañj, 13, 150.1 ete cānye ca bhūpālāḥ kālena kavalīkṛtāḥ /
BhāMañj, 13, 207.1 atha prabhāte bhūpālaḥ pūjayitvāmbikāsutam /
BhāMañj, 13, 273.2 prathayanti ca mithyaiva loke bhūpālavaśyatām //
BhāMañj, 13, 306.2 tulyamāpnoti bhūpālaḥ phalaṃ lokānupālanāt //
BhāMañj, 13, 331.1 purā kekayabhūpālo gṛhīto rakṣasā vane /
BhāMañj, 13, 348.2 svasti gacchāmi bhūpāla bhayāttvadanujīvinām //
BhāMañj, 13, 408.1 purā babhūva bhūpālaḥ prerakaḥ pūrikāpatiḥ /
BhāMañj, 13, 725.1 cauro bhūpālabhītasya vṛddhyarthaṃ pāpakāriṇaḥ /
BhāMañj, 13, 746.1 so 'bravīcchṛṇu bhūpāla prahlādo dānavādhipaḥ /
BhāMañj, 13, 1069.2 iti gandharvabhūpālo viśvāvasumabodhayat //
BhāMañj, 13, 1778.1 putravatpaśya bhūpālamanṛśaṃsaṃ yudhiṣṭhiram /
BhāMañj, 14, 27.1 nāradenetyabhihite bhūpālo harṣanirbharaḥ /
BhāMañj, 14, 178.1 jananyā saha bhūpāle samprāpte babhruvāhane /
BhāMañj, 15, 23.2 tyajyatāmeṣa bhūpāla vṛddho yātu tapovanam //
BhāMañj, 15, 54.2 paralokagatānsarvānbhūpālānsaha kauravaiḥ //
BhāMañj, 17, 19.2 iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ //
BhāMañj, 17, 28.2 svasti te vraja bhūpāla saśarīraḥ surālayam //
Garuḍapurāṇa
GarPur, 1, 115, 28.2 kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām //
Hitopadeśa
Hitop, 1, 201.8 mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantu vasudhāṃ śaśvat svadharme sthitāḥ /
Hitop, 2, 52.4 ātmānaṃ manyate prītaṃ bhūpālasya sa durmatiḥ //
Hitop, 3, 15.15 pālayann api bhūpālaḥ prahasann api durjanaḥ //
Hitop, 3, 25.2 yad anayor bhūpālayor vigrahe bhavadvacanam eva nidānam /
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Hitop, 3, 116.2 avidvān api bhūpālo vidyāvṛddhopasevayā /
Hitop, 4, 141.1 ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām /
Kathāsaritsāgara
KSS, 3, 4, 25.2 sūcayadbhir ivāśeṣabhūpālopāyanāgamam //
KSS, 3, 6, 48.2 ādityaprabhabhūpālaḥ sahasāntaḥpuraṃ yayau //
KSS, 5, 2, 229.2 yaśaḥpratāpāviva tau bhūpālāśokadattayoḥ //
Narmamālā
KṣNarm, 1, 143.2 babhāra tadvirahitā bhūpālalalanāmadam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 432.2 gārhasthyamicchan bhūpāla kuryāddāraparigraham /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 86.2 kanakāṅgadabhūpālaḥ prāpya patnīṃ kalāvatīm //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 13.1 daridrānbhara bhūpāla mā samṛddhān kadācana /
SkPur (Rkh), Revākhaṇḍa, 83, 35.1 suparvā nāma bhūpālo babhūva vasudhātale /
SkPur (Rkh), Revākhaṇḍa, 85, 48.1 tadā sa kaṇvabhūpālaḥ svakaṃ dūtaṃ samādiśat /
SkPur (Rkh), Revākhaṇḍa, 97, 20.3 vasurnāmeti bhūpālaḥ somavaṃśavibhūṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 11.2 jalamadhye 'tra bhūpāla agnitīrthaṃ ca tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 153, 38.1 tadāprabhṛti bhūpāla taddhi tīrthaṃ pracakṣate /
SkPur (Rkh), Revākhaṇḍa, 193, 69.1 saṃkṣepeṇātha bhūpāla śrūyatāṃ yadvadāmi te /
SkPur (Rkh), Revākhaṇḍa, 216, 1.2 aṣāḍhītīrtham āgacchet tato bhūpālanandana /
SkPur (Rkh), Revākhaṇḍa, 229, 4.1 pṛṣṭastvayāhaṃ bhūpāla parvate 'marakaṇṭake /