Occurrences

Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Kirātārjunīya
Kir, 1, 3.1 dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ /
Kir, 13, 59.1 mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ /
Kūrmapurāṇa
KūPur, 1, 43, 17.2 patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ //
Matsyapurāṇa
MPur, 158, 6.3 śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 33.1 tataḥ saṃmantrya te sarve munayas tasya bhūbhṛtaḥ /
ViPur, 2, 2, 19.3 patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ //
ViPur, 5, 26, 5.2 prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ cedibhūbhṛtaḥ //
Bhāratamañjarī
BhāMañj, 1, 1374.1 tataḥ śakrasamutsṛṣṭaṃ śṛṅgaṃ mandarabhūbhṛtaḥ /
BhāMañj, 6, 21.1 śayānā bhūdharāścānye pārśvayostasya bhūbhṛtaḥ /
BhāMañj, 13, 796.2 uvāsa brāhmaṇaḥ kaścitpāde tuhinabhūbhṛtaḥ //
Hitopadeśa
Hitop, 3, 47.3 atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ //
Kathāsaritsāgara
KSS, 3, 3, 37.1 devīsaṃparkahīnasya hṛdaye tasya bhūbhṛtaḥ /
KSS, 3, 5, 115.2 padmāvatīpituḥ prāpa puraṃ magadhabhūbhṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 119.1 eṣā te kathitā rājansiddhiścāṇakyabhūbhṛtaḥ /