Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 6.1 yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam /
ViPur, 1, 2, 5.2 praṇamya sarvabhūtastham acyutaṃ puruṣottamam //
ViPur, 1, 2, 28.2 sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ //
ViPur, 1, 2, 36.1 bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune /
ViPur, 1, 2, 45.2 bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt //
ViPur, 1, 2, 54.2 bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam /
ViPur, 1, 2, 62.2 maitreyākhilabhūtāni bhakṣayaty atibhīṣaṇaḥ //
ViPur, 1, 2, 63.1 saṃbhakṣayitvā bhūtāni jagaty ekārṇavīkṛte /
ViPur, 1, 2, 68.1 sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ /
ViPur, 1, 2, 68.2 sargādikaṃ tato 'syaiva bhūtastham upakārakam //
ViPur, 1, 4, 1.3 sasarja sarvabhūtāni tad ācakṣva mahāmune //
ViPur, 1, 4, 13.2 tathānyāni ca bhūtāni gaganādīny aśeṣataḥ //
ViPur, 1, 4, 15.1 tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt /
ViPur, 1, 5, 20.1 tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ /
ViPur, 1, 5, 57.1 uccāvacāni bhūtāni gātrebhyas tasya jajñire /
ViPur, 1, 5, 62.1 indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ /
ViPur, 1, 5, 63.1 nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam /
ViPur, 1, 7, 3.1 evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca //
ViPur, 1, 7, 29.2 tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
ViPur, 1, 7, 37.2 nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ //
ViPur, 1, 7, 41.1 bhūtāny anudinaṃ yatra jāyante munisattama /
ViPur, 1, 9, 56.1 sarveśa sarvabhūtātman sarva sarvāśrayācyuta /
ViPur, 1, 9, 112.2 dharme ca sarvabhūtānāṃ tadā matir ajāyata //
ViPur, 1, 9, 123.1 tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā /
ViPur, 1, 9, 131.3 śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija //
ViPur, 1, 12, 7.2 sarvabhūtagato vipra sarvabhāvagato 'bhavat //
ViPur, 1, 12, 8.2 na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī //
ViPur, 1, 12, 52.2 tuṣṭāva praṇato bhūtvā bhūtadhātāram acyutam //
ViPur, 1, 12, 70.1 pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ /
ViPur, 1, 12, 70.2 prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ //
ViPur, 1, 12, 70.2 prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ //
ViPur, 1, 12, 73.1 sarvātmako 'si sarveśa sarvabhūtasthito yataḥ /
ViPur, 1, 12, 74.1 sarvātman sarvabhūteśa sarvasattvasamudbhava /
ViPur, 1, 12, 78.2 bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi /
ViPur, 1, 13, 41.1 tasmiñ jāte tu bhūtāni samprahṛṣṭāni sarvaśaḥ //
ViPur, 1, 13, 44.2 sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ /
ViPur, 1, 13, 71.1 yatra yatra yayau devī sā tadā bhūtadhāriṇī /
ViPur, 1, 14, 15.1 tasmāt prajāvivṛddhyarthaṃ sarvabhūtaprabhuṃ harim /
ViPur, 1, 14, 32.1 avakāśam aśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati /
ViPur, 1, 15, 81.2 utpattiś ca nirodhaś ca nityo bhūteṣu sattama /
ViPur, 1, 15, 85.3 yathā sasarja bhūtāni tathā śṛṇu mahāmate //
ViPur, 1, 15, 86.1 manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā /
ViPur, 1, 17, 79.1 sarvabhūtasthite tasmin matir maitrī divāniśam /
ViPur, 1, 17, 80.2 tadā śocyeṣu bhūteṣu dveṣaṃ prājñaḥ karoti kaḥ //
ViPur, 1, 17, 81.1 atha bhadrāṇi bhūtāni hīnaśaktir ahaṃ param /
ViPur, 1, 17, 82.1 baddhavairāṇi bhūtāni dveṣaṃ kurvanti cet tataḥ /
ViPur, 1, 18, 37.1 yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ /
ViPur, 1, 19, 7.2 cintayan sarvabhūtastham ātmanyapi ca keśavam //
ViPur, 1, 19, 8.1 śārīraṃ mānasaṃ duḥkhaṃ daivaṃ bhūtabhavaṃ tathā /
ViPur, 1, 19, 9.1 evaṃ sarveṣu bhūteṣu bhaktir avyabhicāriṇī /
ViPur, 1, 19, 9.2 kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim //
ViPur, 1, 19, 37.1 sarvabhūtātmake tāta jagannāthe jaganmaye /
ViPur, 1, 19, 72.1 mayyanyatra tathāśeṣabhūteṣu bhuvaneṣu ca /
ViPur, 1, 19, 74.2 rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣvantarātmākhyam atīva sūkṣmam //
ViPur, 1, 19, 76.1 sarvabhūteṣu sarvātman yā śaktir aparā tava /
ViPur, 1, 22, 15.1 ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija /
ViPur, 1, 22, 23.1 kālastṛtīyastasyāṃśaḥ sarvabhūtāni cāparaḥ /
ViPur, 1, 22, 25.1 sarvabhūteṣu cānyena saṃsthitaḥ kurute sthitim /
ViPur, 1, 22, 27.2 kālasvarūpo bhāgo 'nyaḥ sarvabhūtāni cāparaḥ //
ViPur, 1, 22, 30.1 viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija /
ViPur, 1, 22, 37.1 hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam /
ViPur, 1, 22, 53.2 kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite //
ViPur, 1, 22, 70.2 sā bhūtahetusaṃghātā bhūtamālā ca vai dvija //
ViPur, 1, 22, 70.2 sā bhūtahetusaṃghātā bhūtamālā ca vai dvija //
ViPur, 1, 22, 73.2 bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca /
ViPur, 1, 22, 76.2 tat sarvaṃ sarvabhūteśe maitreya madhusūdane //
ViPur, 1, 22, 80.2 sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān //
ViPur, 2, 4, 97.1 seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā /
ViPur, 2, 7, 35.2 bhūtānāṃ bhūtasargeṇa naivāstyapacayastathā //
ViPur, 2, 7, 35.2 bhūtānāṃ bhūtasargeṇa naivāstyapacayastathā //
ViPur, 2, 8, 86.2 bhūtārambhakṛtaṃ brahma śaṃsanta ṛtvigudyatāḥ /
ViPur, 2, 8, 89.1 evam āvartamānāste tiṣṭhantyābhūtasaṃplavāt /
ViPur, 2, 8, 92.2 udakpanthānam aryamṇaḥ śritā hyābhūtasaṃplavāt //
ViPur, 2, 8, 93.2 icchādveṣāpravṛttyā ca bhūtārambhavivarjanāt //
ViPur, 2, 8, 96.2 ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayordvija //
ViPur, 2, 8, 97.2 kṣayamāyāti tāvattu bhūmer ābhūtasaṃplave //
ViPur, 2, 8, 106.2 vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ //
ViPur, 2, 8, 120.2 yā pāvayati bhūtāni kīrtitā ca dine dine //
ViPur, 2, 9, 21.2 sarve devanikāyāśca paśubhūtagaṇāśca ye //
ViPur, 2, 9, 24.2 bibhartā sarvabhūtānāmādibhūtaḥ sanātanaḥ //
ViPur, 2, 11, 24.2 tamutsṛjati bhūtānāṃ puṣṭyarthaṃ sasyavṛddhaye //
ViPur, 2, 11, 25.1 tena prīṇātyaśeṣāṇi bhūtāni bhagavānraviḥ /
ViPur, 2, 13, 38.2 sarvabhūtānyabhedena dadarśa sa mahāmatiḥ //
ViPur, 2, 13, 65.1 ahaṃ tvaṃ ca tathānye ca bhūtairuhyāma pārthiva /
ViPur, 2, 13, 65.2 guṇapravāhapatito bhūtavargo 'pi yātyayam //
ViPur, 2, 13, 72.1 yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ /
ViPur, 2, 14, 5.1 guṇapravṛttyā bhūtānāṃ pravṛttiḥ karmacoditā /
ViPur, 2, 16, 20.1 sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ /
ViPur, 3, 2, 56.2 dadāti sarvabhūtātmā sarvabhūtahite rataḥ //
ViPur, 3, 2, 56.2 dadāti sarvabhūtātmā sarvabhūtahite rataḥ //
ViPur, 3, 3, 6.2 hitāya sarvabhūtānāṃ vedabhedānkaroti saḥ //
ViPur, 3, 3, 29.2 sarvabhūteṣvabhedo 'sau bhidyate bhinnabuddhibhiḥ //
ViPur, 3, 8, 17.1 yathātmani ca putre ca sarvabhūteṣu yastathā /
ViPur, 3, 8, 24.2 maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam //
ViPur, 3, 8, 35.1 dayā samastabhūteṣu titikṣā nābhimānitā /
ViPur, 3, 9, 10.1 balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat /
ViPur, 3, 9, 31.1 abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
ViPur, 3, 9, 31.2 na tasya sarvabhūtebhyo bhayamutpadyate kvacit //
ViPur, 3, 11, 32.2 upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ //
ViPur, 3, 11, 49.1 viśvedevānviśvabhūtāṃstathā viśvapatīnpitṝn /
ViPur, 3, 11, 50.2 dadyādaśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ //
ViPur, 3, 11, 54.1 bhūtāni sarvāṇi tathānnam etadahaṃ ca viṣṇurna yato 'nyadasti /
ViPur, 3, 11, 54.2 tasmādahaṃ bhūtanikāyabhūtamannaṃ prayacchāmi bhavāya teṣām //
ViPur, 3, 11, 55.1 caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ /
ViPur, 3, 11, 55.1 caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ /
ViPur, 3, 11, 56.2 bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ //
ViPur, 3, 14, 2.1 sarīsṛpānpitṛgaṇān yaccānyadbhūtasaṃjñitam /
ViPur, 3, 17, 12.1 yato bhūtānyaśeṣāṇi prasūtāni mahātmanaḥ /
ViPur, 3, 17, 15.1 ekaṃ tavaitadbhūtātmanmūrtāmūrtamayaṃ vapuḥ /
ViPur, 3, 17, 25.1 bhakṣayatyatha kalpānte bhūtāni yad avāritam /
ViPur, 3, 17, 26.1 saṃbhakṣya sarvabhūtāni devādīnyaviśeṣataḥ /
ViPur, 3, 18, 43.1 devarṣipitṛbhūtāni yasya niḥśvasya veśmani /
ViPur, 3, 18, 47.1 devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn /
ViPur, 3, 18, 50.1 anabhyarcya ṛṣīndevānpitṛbhūtātithīṃstathā /
ViPur, 4, 1, 67.2 sa sarvabhūtaprabhavo dharitryāṃ svāṃśena viṣṇur nṛpate 'vatīrṇaḥ //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 5, 19.1 tato bhūtāny unmeṣanimeṣaṃ cakruḥ //
ViPur, 4, 10, 25.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
ViPur, 5, 1, 43.2 sarvāṇi bhūtāni tavāntarāṇi yadbhūtabhavyaṃ tadaṇoraṇīyaḥ /
ViPur, 5, 5, 14.2 rakṣatu tvāmaśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ /
ViPur, 5, 7, 78.1 paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabāndhavaḥ /
ViPur, 5, 13, 60.1 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ /
ViPur, 5, 13, 61.1 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam /
ViPur, 5, 17, 9.1 sarvātmā sarvavitsarvaḥ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 20, 84.1 tvamantaḥ sarvabhūtānāṃ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 20, 84.1 tvamantaḥ sarvabhūtānāṃ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 20, 87.1 kva kartā sarvabhūtānām anādinidhano bhavān /
ViPur, 5, 24, 1.3 prāheśaḥ sarvabhūtānāmanādirbhagavānhariḥ //
ViPur, 5, 29, 8.2 karoti sarvabhūtānāmupaghātamariṃdama //
ViPur, 5, 29, 27.2 sarvabhūtātmabhūtasya stūyate tava kiṃ tadā //
ViPur, 5, 29, 29.1 prasīda sarvabhūtātmannarakeṇa kṛtaṃ hi yat /
ViPur, 5, 37, 61.2 brahmātmani samāropya sarvabhūteṣvadhārayat //
ViPur, 5, 38, 54.3 avehi sarvabhūteṣu kālasya gatir īdṛśī //
ViPur, 5, 38, 55.1 kālo bhavāya bhūtānām abhāvāya ca pāṇḍava /
ViPur, 5, 38, 66.2 karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ //
ViPur, 6, 3, 1.2 sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ /
ViPur, 6, 4, 3.1 sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ /
ViPur, 6, 4, 27.2 bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai /
ViPur, 6, 4, 36.2 so 'py aṃśaḥ sarvabhūtasya maitreya paramātmanaḥ //
ViPur, 6, 5, 67.1 vibhuṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam /
ViPur, 6, 5, 75.1 vasanti tatra bhūtāni bhūtātmany akhilātmani /
ViPur, 6, 5, 75.2 sa ca bhūteṣv aśeṣeṣu vakārārthas tato 'vyayaḥ //
ViPur, 6, 5, 78.1 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim /
ViPur, 6, 5, 80.1 sarvāṇi tatra bhūtāni vasanti paramātmani /
ViPur, 6, 5, 80.2 bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ //
ViPur, 6, 5, 82.1 bhūteṣu vasate so 'ntar vasantyatra ca tāni yat /
ViPur, 6, 5, 83.1 sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ /
ViPur, 6, 5, 84.1 samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ /
ViPur, 6, 7, 58.1 bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ /
ViPur, 6, 7, 58.1 bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ /
ViPur, 6, 7, 63.2 sarvabhūteṣu bhūpāla tāratamyena lakṣyate //