Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 39.2 śuciḥ suveśas taruṇaḥ sarvabhūtahite rataḥ //
HBhVil, 1, 172.2 bindor ākāśasambhūtir iti bhūtātmako manuḥ //
HBhVil, 2, 235.2 kadā me bhārate varṣe janma syād bhūtadhāriṇi //
HBhVil, 2, 238.1 eṣa te vidhir uddiṣṭo mayā te bhūtadhāriṇi /
HBhVil, 2, 250.1 yaḥ samaḥ sarvabhūteṣu virāgo vītamatsaraḥ /
HBhVil, 3, 74.2 smaranti ye sakṛd bhūtāḥ prasaṅgenāpi keśavam /
HBhVil, 3, 343.2 vaivasvatāya kālāya sarvabhūtākṣayāya ca //
HBhVil, 4, 207.2 ekāntino mahābhāgāḥ sarvabhūtahite ratāḥ /
HBhVil, 4, 238.1 grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ /
HBhVil, 4, 266.3 adṛśyaṃ sarvabhūtānāṃ śatrūṇāṃ rakṣasām api //
HBhVil, 4, 348.3 tuṣyeyaṃ sarvabhūtātmā guruśuśrūṣayā yathā //
HBhVil, 5, 56.2 apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ /
HBhVil, 5, 56.2 apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ /
HBhVil, 5, 56.3 ye bhūtā vighnakartāras te naśyantu śivājñayā //
HBhVil, 5, 62.1 śarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam /
HBhVil, 5, 145.5 sarvānvitaḥ sarvaśabdayukto bhūtātmā sarvabhūtātmeti /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 145.14 sarvabhūtātmane vāsudevāyeti vadet tataḥ /
HBhVil, 5, 253.3 bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me //
HBhVil, 5, 256.2 kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām //
HBhVil, 5, 427.3 na bādhante'surās tatra bhūtavetālakādayaḥ //