Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 6, 3.2 sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 30, 22.2 piśācoraganāgānāṃ bhūtānāṃ vikṛtām api //
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Sū., 42, 3.3 sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti /
Su, Sū., 43, 3.6 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te /
Su, Sū., 45, 110.1 peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ /
Su, Sū., 45, 111.1 sarvabhūtaharaṃ caiva ghṛtametat praśasyate //
Su, Sū., 46, 331.2 āsvādato bhūtaguṇaiśca matvā tadādiśed dravyam analpabuddhiḥ //
Su, Sū., 46, 362.2 prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām //
Su, Sū., 46, 526.1 pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ /
Su, Nid., 1, 7.1 sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam /
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Śār., 1, 12.1 tanmayānyeva bhūtāni tadguṇānyeva cādiśet /
Su, Śār., 1, 12.2 taiś ca tallakṣaṇaḥ kṛtsno bhūtagrāmo vyajanyata //
Su, Śār., 1, 13.2 bhūtebhyo hi paraṃ yasmānnāsti cintā cikitsite //
Su, Śār., 3, 3.1 saumyaṃ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṃ sāṃnidhyam astyaṇunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca //
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 29, 18.2 prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ //
Su, Ka., 3, 22.2 vinyastavān sa bhūteṣu sthāvareṣu careṣu ca //
Su, Utt., 1, 11.1 suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam /
Su, Utt., 7, 3.1 masūradalamātrāṃ tu pañcabhūtaprasādajām /
Su, Utt., 18, 93.2 adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ //
Su, Utt., 39, 9.1 rudrakopāgnisambhūtaḥ sarvabhūtapratāpanaḥ /
Su, Utt., 39, 68.2 kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram //
Su, Utt., 39, 80.1 bhūtābhiṣaṅgādudvegahāsyakampanarodanam /
Su, Utt., 39, 239.2 adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ //
Su, Utt., 39, 265.1 bhūtavidyāsamuddiṣṭair bandhāveśanapūjanaiḥ /
Su, Utt., 39, 265.2 jayedbhūtābhiṣaṅgotthaṃ vijñānādyaiśca mānasam //
Su, Utt., 39, 324.2 antako hyeṣa bhūtānāṃ jvara ityupadiśyate //
Su, Utt., 60, 21.2 ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ //
Su, Utt., 60, 27.1 bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ /
Su, Utt., 60, 27.2 grahasaṃjñāni bhūtāni yasmādvettyanayā bhiṣak //
Su, Utt., 60, 32.1 dineṣu teṣu deyāni tadbhūtavinivṛttaye /
Su, Utt., 61, 3.1 smṛtirbhūtārthavijñānam apaś ca parivarjane /
Su, Utt., 61, 33.2 sarvabhūtagrahonmādānapasmārāṃśca nāśayet //
Su, Utt., 61, 37.1 sādhitaṃ pañcagavyākhyaṃ sarvāpasmārabhūtanut /
Su, Utt., 65, 33.2 yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā //