Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 4.0 anu yaṃ viśve madanty ūmā iti bhūtāni vai viśva ūmās ta enam anumadanty udagād udagād iti //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 8, 10.0 so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 1, 3, 4.0 hiraṇmayo ha vā amuṣmiṃlloke sambhavati hiraṇmayaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda //
AĀ, 2, 1, 5, 4.0 anīśānāni ha vā asmai bhūtāni baliṃ haranti ya evaṃ veda //
AĀ, 2, 1, 6, 12.0 so 'yam ākāśaḥ prāṇena bṛhatyā viṣṭabdhas tad yathāyam ākāśaḥ prāṇena bṛhatyā viṣṭabdha evaṃ sarvāṇi bhūtāny ā pipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhānīty evaṃ vidyāt //
AĀ, 2, 1, 8, 14.0 amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa vā ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 3, 7, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tad yaśaḥ sa indraḥ sa bhūtānām adhipatiḥ //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 5, 12.0 rājaputreṇa carma vyādhayanty āghnanti bhūmidundubhiṃ patnyaś ca kāṇḍavīṇā bhūtānāṃ ca maithunaṃ brahmacāripuṃścalyoḥ saṃpravādo 'nekena sāmnā niṣkevalyāya stuvate rājanastotriyeṇa pratipadyate //
AĀ, 5, 3, 3, 18.0 tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
Aitareyabrāhmaṇa
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 4, 18, 7.0 sa vā eṣa uttaro 'smāt sarvasmād bhūtād bhaviṣyataḥ sarvam evedam atirocate yad idaṃ kiṃcottaro bhavati //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 7, 20, 2.0 daivaṃ kṣatraṃ yāced ity āhur ādityo vai daivaṃ kṣatram āditya eṣām bhūtānām adhipatiḥ //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Aitareyopaniṣad
AU, 1, 3, 13.1 sa jāto bhūtāny abhivyaikṣat kim ihānyaṃ vāvadiṣad iti /
Atharvaprāyaścittāni
AVPr, 1, 5, 15.4 apsv ity āha bhūtāni tāni /
AVPr, 4, 1, 10.0 bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 11, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
AVP, 1, 22, 1.2 idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam //
AVP, 1, 23, 2.2 āsthānam asya bhūtasya viduṣ ṭad vedhaso janāḥ //
AVP, 1, 50, 1.2 tatas tvā punar arvāñcaṃ bhūtasyājīgamat patiḥ //
AVP, 1, 50, 2.1 ā tvā nayād bhūtapatir ā devo bṛhaspatiḥ /
AVP, 1, 79, 4.1 rājā vā asi bhūtānām ṛṣabho vīrudhāṃ patiḥ /
AVP, 1, 101, 1.1 trīṇi pātrāṇi prathamāny āsan tāni satyam uta bhūtaṃ tatakṣa /
AVP, 1, 105, 4.2 dhātre vidhartre samṛdhe bhūtasya pataye yaja //
AVP, 1, 112, 4.2 sūrya iva cakṣur bhūtānāṃ prajāṃ dhārayataṃ mayi rayiṃ dhārayataṃ mayi //
AVP, 4, 1, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVP, 4, 2, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVP, 4, 2, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVP, 4, 2, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVP, 4, 40, 6.1 ye bhūtāny asṛjanta ye bhūtāny akalpayan /
AVP, 4, 40, 6.1 ye bhūtāny asṛjanta ye bhūtāny akalpayan /
AVP, 5, 17, 5.2 muniṃ hi viśvā bhūtāni munim indro adīdharat parā rakṣaḥ suvāmi te //
AVP, 5, 18, 5.2 trāyantāṃ viśvā bhūtāni yathāyam agado 'sati //
AVP, 5, 22, 7.1 yaḥ parvatān vidadhe 'ti vidvān yo bhūtāni kalpayati prajānan /
AVP, 5, 26, 5.2 arātiṃ viśvā bhūtāni ghnantu dāsīm ivāgasi //
AVP, 10, 3, 6.1 ādityā rudrā vasava ṛṣayo bhūtakṛtaś ca ye /
AVP, 10, 8, 5.3 tiraścīnaghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma //
AVP, 10, 14, 10.0 udārā ud īrdhvaṃ viśvāni bhūtāni saṃ nahyadhvaṃ mama rāṣṭrāya jayanty amitrebhyo hetim asyanti //
AVP, 12, 3, 6.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
AVP, 12, 6, 6.3 tiraścīnaghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma //
AVP, 12, 9, 3.2 tāsām agnau manasaikāṃ juhomi tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
AVP, 12, 9, 4.2 juhudhy agne vayunāni vidvāṃs tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
Atharvaveda (Śaunaka)
AVŚ, 1, 29, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
AVŚ, 1, 31, 1.2 idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam //
AVŚ, 1, 32, 2.2 āsthānam asya bhūtasya viduṣ ṭad vedhaso na vā //
AVŚ, 3, 10, 9.2 samāḥ saṃvatsarān māsān bhūtasya pataye yaje //
AVŚ, 3, 10, 10.2 dhātre vidhātre samṛdhe bhūtasya pataye yaje //
AVŚ, 3, 28, 1.1 ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra gā asṛjanta bhūtakṛto viśvarūpāḥ /
AVŚ, 4, 2, 7.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVŚ, 4, 8, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVŚ, 4, 8, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVŚ, 4, 8, 1.1 bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva /
AVŚ, 4, 13, 4.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
AVŚ, 4, 20, 2.2 tvayāhaṃ sarvā bhūtāni paśyāni devy oṣadhe //
AVŚ, 4, 35, 2.1 yenātaran bhūtakṛto 'ti mṛtyuṃ yam anvavindan tapasā śrameṇa /
AVŚ, 5, 25, 2.1 yatheyaṃ pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 5, 25, 7.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
AVŚ, 6, 17, 1.1 yatheyam pṛthivī mahī bhūtānāṃ garbham ādadhe /
AVŚ, 6, 19, 1.2 punantu viśvā bhūtāni pavamānaḥ punātu mā //
AVŚ, 6, 39, 3.2 yaśā viśvasya bhūtasya aham asmi yaśastamaḥ //
AVŚ, 6, 58, 3.2 yaśā viśvasya bhūtasyāham asmi yaśastamaḥ //
AVŚ, 6, 80, 1.1 antarikṣeṇa patati viśvā bhūtāvacākaśat /
AVŚ, 6, 86, 1.2 vṛṣā viśvasya bhūtasya tvam ekavṛṣo bhava //
AVŚ, 6, 95, 3.2 garbho viśvasya bhūtasyemaṃ me agadaṃ kṛdhi //
AVŚ, 6, 108, 4.1 yām ṛṣayo bhūtakṛto medhāṃ medhāvino viduḥ /
AVŚ, 6, 133, 3.1 mṛtyor ahaṃ brahmacārī yad asmi niryācan bhūtāt puruṣaṃ yamāya /
AVŚ, 6, 133, 4.1 śraddhāyā duhitā tapaso 'dhi jātā svasa ṛṣīṇāṃ bhūtakṛtāṃ babhūva /
AVŚ, 6, 133, 5.1 yāṃ tvā pūrve bhūtakṛta ṛṣayaḥ paribedhire /
AVŚ, 8, 9, 16.1 ṣaṭ jātā bhūtā prathamajā ṛtasya ṣaṭ u sāmāni ṣaḍahaṃ vahanti /
AVŚ, 8, 9, 21.1 aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye /
AVŚ, 10, 1, 22.1 somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu //
AVŚ, 10, 5, 6.2 jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha //
AVŚ, 11, 1, 1.2 saptaṛṣayo bhūtakṛtas te tvā manthantu prajayā saheha //
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 24.1 aditer hastāṃ srucam etāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yām akṛṇvan /
AVŚ, 11, 2, 1.1 bhavāśarvau mṛḍataṃ mābhi yātaṃ bhūtapatī paśupatī namo vām /
AVŚ, 11, 6, 21.1 bhūtaṃ brūmo bhūtapatiṃ bhūtānām uta yo vaśī /
AVŚ, 11, 6, 21.1 bhūtaṃ brūmo bhūtapatiṃ bhūtānām uta yo vaśī /
AVŚ, 12, 1, 39.1 yasyāṃ pūrve bhūtakṛta ṛṣayo gā udānṛcchuḥ /
AVŚ, 13, 1, 45.2 sūryo bhūtasyaikaṃ cakṣur āruroha divaṃ mahīm //
AVŚ, 13, 2, 12.2 sa eṣi sudhṛtas tapan viśvā bhūtāvacākaśat //
AVŚ, 15, 3, 10.0 tasya devajanāḥ pariṣkandā āsant saṃkalpāḥ prahāyyā viśvāni bhūtāny upasadaḥ //
AVŚ, 15, 3, 11.0 viśvāny evāsya bhūtāny upasado bhavanti ya evaṃ veda //
AVŚ, 18, 4, 7.2 atrādadhur yajamānāya lokaṃ diśo bhūtāni yad akalpayanta //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 8, 52.2 avijñātaṃ ca bhūtāṇāṃ ṣaḍvidhaṃ śaucam ucyate //
BaudhDhS, 1, 18, 3.1 kṣatre balam adhyayanayajanadānaśastrakośabhūtarakṣaṇasaṃyuktaṃ kṣatrasya vṛddhyai //
BaudhDhS, 2, 6, 41.1 anne śritāni bhūtāni annaṃ prāṇam iti śrutiḥ /
BaudhDhS, 2, 9, 14.37 oṃ sarvabhūtāni tarpayāmīti //
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 2, 11, 23.1 vāṅmanaḥkarmadaṇḍair bhūtānām adrohī //
BaudhDhS, 2, 17, 29.1 abhayaṃ sarvabhūtebhyo matta iti cāpāṃ pūrṇam añjaliṃ ninayati //
BaudhDhS, 2, 17, 30.2 abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ /
BaudhDhS, 2, 17, 30.3 na tasya sarvabhūtebhyo bhayaṃ cāpīha jāyata iti //
BaudhDhS, 2, 18, 10.1 bhūtebhyo dayāpūrvaṃ saṃvibhajya śeṣam adbhiḥ saṃspṛśyauṣadhavat prāśnīyāt //
BaudhDhS, 3, 6, 6.2 namo rudrāya bhūtādhipataye /
BaudhDhS, 4, 5, 32.1 yo 'nnadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 3.1 māṃ te manaḥ praviśatu māṃ cakṣur mām u te bhagaḥ mayi sarvāṇi bhūtāni mayi prajñānam astu te //
BaudhGS, 2, 2, 9.1 svastyayanaṃ tārkṣyamariṣṭanemiṃ mahadbhūtaṃ vāyasaṃ devatānām /
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 2, 8, 38.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
BaudhGS, 2, 8, 39.1 ye bhūtāḥ pracaranti naktaṃ balim icchanto vitudasya preṣyāḥ /
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 3, 1, 8.9 sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 1, 25.1 svāyambhuvaṃ kāṇḍaṃ kāṭhake paṭhito vidhiḥ svayambhūś cātra daivataṃ sarvabhūtapatiḥ śucir iti //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 2, 6, 31.2 yaṃ tvā samabharaṃ jātavedo yathā śarīraṃ bhūteṣu nyaktam /
BaudhŚS, 4, 3, 13.0 atha bhūtebhyas tveti srucam udgṛhṇāti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 1.6 tāṃ tvā viśvasya bhūtasya pragāyām asy agrata iti //
BhārGS, 1, 17, 4.3 mayi sarvāṇi bhūtāni mayi prajñānam astu te /
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 13, 10.0 bhūtebhyaḥ svāhety udghāṭe //
BhārGS, 3, 14, 9.1 saptarṣibhyaḥ svāhā sarvabhūtebhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 13.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
BhārGS, 3, 14, 15.3 teṣām ahaṃ tu bhūtānāṃ piṇḍaṃ dāsyāmy ayācitaḥ /
BhārGS, 3, 15, 6.1 yad bhūtebhyo baliṃ harati sa bhūtayajñaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 1.1 bhūtebhyas tveti srucam udgṛhyābhita uttaravediṃ pautudravān paridhīn paridadhati /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.1 atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ /
BĀU, 1, 4, 16.8 yathā ha vai svāya lokāyāriṣṭim icchet evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti /
BĀU, 1, 5, 20.3 sa eṣa evaṃvit sarveṣāṃ bhūtānām ātmā bhavati /
BĀU, 1, 5, 20.5 yathaitāṃ devatāṃ sarvāṇi bhūtāny avanty evaṃ haivaṃvidaṃ sarvāṇi bhūtāny avanti /
BĀU, 1, 5, 20.5 yathaitāṃ devatāṃ sarvāṇi bhūtāny avanty evaṃ haivaṃvidaṃ sarvāṇi bhūtāny avanti /
BĀU, 2, 1, 2.3 atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 2.4 sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati //
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 6.5 bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda /
BĀU, 2, 4, 6.5 bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda /
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 2, 4, 12.3 evaṃ vā ara idaṃ mahad bhūtam anantam apāraṃ vijñānaghana eva /
BĀU, 2, 4, 12.4 etebhyo bhūtebhyaḥ samutthāya tāny evānuvinaśyati /
BĀU, 2, 5, 1.1 iyaṃ pṛthivī sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 1.2 asyai pṛthivyai sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 2.1 imā āpaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 2.2 āsām apāṃ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 3.1 ayam agniḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 3.2 asyāgneḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 4.1 ayaṃ vāyuḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 4.2 asya vāyoḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 5.1 ayam ādityaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 5.2 asyādityasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 6.1 imā diśaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 6.2 āsāṃ diśāṃ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 7.1 ayaṃ candraḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 7.2 asya candrasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 8.1 iyaṃ vidyut sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 8.2 asyai vidyutaḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 9.1 ayaṃ stanayitnuḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 9.2 asya stanayitnoḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 10.1 ayam ākāśaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 10.2 asyākāśasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 11.1 ayaṃ dharmaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 11.2 asya dharmasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 12.1 idaṃ satyaṃ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 12.2 asya satyasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 13.1 idaṃ mānuṣaṃ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 13.2 asya mānuṣasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 14.1 ayam ātmā sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 14.2 asyātmanaḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 15.1 sa vā ayam ātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā /
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 1.9 vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati /
BĀU, 3, 7, 2.2 vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.14 hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam /
BĀU, 4, 1, 7.15 hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā /
BĀU, 4, 1, 7.16 hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 3, 32.8 etasyaivānandasyānyāni bhūtāni mātrām upajīvanti //
BĀU, 4, 3, 37.2 evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti //
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 4, 4, 21.9 eṣa bhūtādhipatiḥ /
BĀU, 4, 4, 21.10 eṣa bhūtapālaḥ /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 7.6 bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda /
BĀU, 4, 5, 7.6 bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda /
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 4, 5, 13.3 etebhyo bhūtebhyaḥ samutthāya tāny evānuvinayati /
BĀU, 5, 12, 1.17 prāṇe hīmāni sarvāṇi bhūtāni ramante /
BĀU, 5, 12, 1.18 sarvāṇi ha vā asmin bhūtāni viśanti /
BĀU, 5, 12, 1.19 sarvāṇi bhūtāni ramante ya evaṃ veda //
BĀU, 5, 13, 2.3 prāṇe hīmāni sarvāṇi bhūtāni yujyante /
BĀU, 5, 13, 2.4 yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya /
BĀU, 5, 13, 3.3 prāṇe hīmāni sarvāṇi bhūtāni samyañci /
BĀU, 5, 13, 3.4 samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante /
BĀU, 6, 3, 3.9 bhūtāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 4, 1.1 eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ /
Chāndogyopaniṣad
ChU, 1, 1, 2.1 eṣāṃ bhūtānāṃ pṛthivī rasaḥ /
ChU, 1, 9, 1.3 sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante /
ChU, 1, 11, 5.2 sarvāṇi ha vā imāni bhūtāni prāṇam evābhisaṃviśanti /
ChU, 1, 11, 7.2 sarvāṇi ha vā imāni bhūtāny ādityam uccaiḥ santaṃ gāyanti /
ChU, 1, 11, 9.2 sarvāṇi ha vā imāni bhūtāny annam eva pratiharamāṇāni jīvanti /
ChU, 2, 9, 2.1 tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt /
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 3, 15, 4.2 prāṇo vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca /
ChU, 3, 19, 3.2 taṃ jāyamānaṃ ghoṣā ulūlavo 'nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca kāmāḥ /
ChU, 3, 19, 3.3 tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo 'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ //
ChU, 4, 6, 1.2 sa ha śvo bhūte gā abhiprasthāpayāṃcakāra /
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
ChU, 5, 18, 1.4 sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasv annam atti //
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 5, 24, 5.2 evaṃ sarvāṇi bhūtāny agnihotram upāsata //
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 4.1 nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 11, 1.6 no evemāni bhūtāni /
ChU, 8, 11, 2.4 no evemāni bhūtāni /
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Gautamadharmasūtra
GautDhS, 1, 3, 23.1 samo bhūteṣu hiṃsānugrahayoḥ //
GautDhS, 1, 3, 28.1 devapitṛmanuṣyabhūtarṣipūjakaḥ //
GautDhS, 1, 5, 3.1 devapitṛmanuṣyabhūtarṣipūjakaḥ //
GautDhS, 1, 8, 17.1 pañcānāṃ yajñānām anuṣṭhānaṃ devapitṛmanuṣyabhūtabrāhmaṇānām //
GautDhS, 1, 8, 24.1 dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāso maṅgalam akārpaṇyam aspṛheti //
GautDhS, 2, 1, 7.1 rājño 'dhikaṃ rakṣaṇaṃ sarvabhūtānām //
GautDhS, 3, 10, 49.1 yato 'yam aprabhavo bhūtānāṃ hiṃsānugrahayogeṣu //
Gopathabrāhmaṇa
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
GB, 1, 1, 29, 22.0 adbhyaḥ sthāvarajaṅgamo bhūtagrāmaḥ sambhavati //
GB, 1, 1, 29, 23.0 tasmāt sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 1, 39, 31.0 tad apy etad ṛcoktam āpo bhṛgvaṅgirorūpam āpo bhṛgvaṅgiromayaṃ sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam antaraite trayo vedā bhṛgūn aṅgiraso 'nugāḥ //
GB, 1, 2, 9, 9.0 tasya pṛthivy antarikṣaṃ dyaur āpa oṣadhivanaspataya imāni bhūtāni pādāḥ //
GB, 1, 2, 11, 10.0 prāṇapraṇītāni ha bhūtāni prāṇapraṇītāḥ praṇītāḥ //
GB, 1, 2, 11, 13.0 cakṣuṣā hīmāni bhūtāni paśyanti //
GB, 1, 2, 13, 1.0 nānāpravacanāni ha vā etāni bhūtāni bhavanti //
GB, 1, 3, 14, 8.0 pṛthivyāṃ tṛptāyāṃ yāni pṛthivyāṃ bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 12.0 antarikṣe tṛpte yāny antarikṣe bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 16.0 divi tṛptāyāṃ yāni divi bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 20.0 apsu tṛptāsu yāny apsu bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 23.0 dikṣu cāntardeśeṣu ca tṛpteṣu yāni dikṣu cāntardeśeṣu ca bhūtāny anvāyattāni tāni tṛpyanti //
GB, 2, 1, 3, 3.0 annaṃ vai sarveṣāṃ bhūtānām ātmā tenaivainacchamayāṃcakāra //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 10.0 agnir bhūtānām adhipatiḥ sa māvatv ityabhyātānān //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 16, 19.1 yadetadbhūtānyanvāviśya daivīṃ vācaṃ vadasi /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 4.2 etaṃ hi saṃdravantaṃ sarvāṇi bhūtāny anusaṃdravanti //
JUB, 1, 43, 10.2 sa samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 2, 3, 1.2 sa eṣa sarveṣām bhūtānāṃ tejo hara indriyaṃ vīryam ādāyordhva udakrāmat //
JUB, 2, 3, 4.2 athaiṣo 'surān bhūtahano 'sṛjataitasya pāpmano 'nanvāgamāya //
JUB, 2, 3, 11.1 athāsurā bhūtahana ādravan mohayiṣyāma iti manyamānāḥ //
JUB, 2, 7, 1.2 tasmin ha bhūtāny udgīthe 'pitvam eṣire //
JUB, 3, 12, 1.1 etad vai tisṛbhir āvṛdbhir imāṃś ca lokāñjayaty etaiś cainam bhūtaiḥ samardhayati yāny abhisaṃbhavati //
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 4, 19, 5.3 bhūteṣu bhūteṣu vivicya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 19, 5.3 bhūteṣu bhūteṣu vivicya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 21, 6.3 sa ya etad evaṃ vedābhi hainaṃ sarvāṇi bhūtāni saṃvāñchanti //
JUB, 4, 24, 13.1 ya evāyaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
Jaiminīyabrāhmaṇa
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 5.0 te vijigyānāḥ punar āyanta ekaṃ bhūtam abhyavāyan //
JB, 1, 332, 12.0 taṃ sarvebhyo devebhyaḥ sarvebhyo bhūtebhyaḥ prāha svar ayaṃ brāhmaṇo 'gann amṛto 'bhūd iti //
JB, 1, 332, 13.0 sa taṃ sarve devāḥ sarvāṇi bhūtāny anubudhyante //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
Kauśikasūtra
KauśS, 2, 8, 1.0 bhūto bhūteṣu iti rājānam abhiṣekṣyan mahānade śāntyudakaṃ karoty ādiṣṭānām //
KauśS, 2, 8, 1.0 bhūto bhūteṣu iti rājānam abhiṣekṣyan mahānade śāntyudakaṃ karoty ādiṣṭānām //
KauśS, 6, 3, 11.0 sarvāṇi khalu śaśvad bhūtāni //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 14.0 tena bhūteneti samaśanam //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 6.4 ṛtavaḥ sarvabhūtāni śivāḥ śāntāśca me sadā /
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 28.0 evam agnihotreṇa sarvāṇi bhūtāni prīṇāti //
KauṣB, 3, 9, 2.0 sarveṣveva tad bhūteṣūpahavam icchate //
KauṣB, 7, 6, 32.0 aparāhṇe ha vā eṣa sarvāṇi bhūtāni saṃvṛṅkte //
KauṣB, 9, 4, 5.0 sarvāṇi ha vai bhūtāni somaṃ rājānaṃ praṇīyamānam anu pracyavante //
KauṣB, 9, 4, 7.0 tad eva sarvāṇi bhūtāni yathāyatanaṃ niyacchatīti //
KauṣB, 9, 4, 18.0 sa yatropādhigacched bhūtānāṃ garbham ādadha iti //
KauṣB, 11, 2, 36.0 sarveṣv eva tad bhūteṣu yajamānaṃ pratiṣṭhāpayati //
Kauṣītakyupaniṣad
KU, 2, 1.11 evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
Kaṭhopaniṣad
KaṭhUp, 3, 12.1 eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate /
KaṭhUp, 4, 6.2 guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhir vyapaśyata /
KaṭhUp, 4, 7.2 guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhir vyajāyata /
KaṭhUp, 5, 9.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
KaṭhUp, 5, 10.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
KaṭhUp, 5, 11.2 ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ //
KaṭhUp, 5, 12.1 eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti /
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 15.0 bhūtebhyas tveti srucam udyacchati //
KātyŚS, 20, 2, 22.0 hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti //
KātyŚS, 20, 2, 22.0 hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 10.0 upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaś ceti //
KāṭhGS, 54, 17.0 sthaṇḍile divācarebhyo bhūtebhya iti divā //
KāṭhGS, 54, 18.0 naktaṃcarebhyo bhūtebhya iti naktam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.32 bhūtebhyas tvā /
MS, 1, 11, 4, 19.0 apsuṣadaṃ tvā ghṛtasadaṃ bhūtasadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 2, 7, 15, 2.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 2, 8, 6, 8.0 bhūtāny asṛjyanta //
MS, 2, 8, 6, 9.0 bhūtānāṃ patir adhipatir āsīt //
MS, 2, 8, 6, 51.0 bhūtāny aśāmyan //
MS, 2, 9, 2, 5.9 utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayātu naḥ //
MS, 2, 9, 9, 13.1 ye bhūtānām adhipatayo viśikhāsaḥ kapardinaḥ /
MS, 2, 10, 3, 2.4 asūrtā sūrte rajasi niṣattā ye bhūtāni samakṛṇvann imāni //
MS, 2, 13, 23, 1.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 3, 11, 10, 5.2 punantu viśvā bhūtā mā jātavedaḥ punāhi mā //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.2 nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ //
MuṇḍU, 2, 1, 4.2 vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā //
MuṇḍU, 2, 1, 9.2 ataś ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antarātmā //
MuṇḍU, 3, 1, 4.1 prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhava tenātivādī /
Mānavagṛhyasūtra
MānGS, 1, 11, 9.3 teṣāmahaṃ pratividhyāmi cakṣuḥ svasti vadhvai bhūtapatir dadhātu /
MānGS, 1, 13, 12.2 ye bhūtānām adhipataya iti ca //
MānGS, 2, 12, 18.0 divācāribhyo bhūtebhya iti divā naktaṃcāribhyo bhūtebhya iti naktam //
MānGS, 2, 12, 18.0 divācāribhyo bhūtebhya iti divā naktaṃcāribhyo bhūtebhya iti naktam //
MānGS, 2, 13, 6.12 īśvarīṃ sarvabhūtānāṃ tām ihopahvaye śriyam /
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 10, 4, 1.0 bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pṛthivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ //
PB, 12, 5, 19.0 indraṃ vā akṣyāmayiṇaṃ bhūtāni nāsvāpayaṃs tam etena tvāṣṭryo 'svāpayaṃs tad vāva tās tarhy akāmayanta //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 1, 7, 2.2 yāṃ tvā viśvasya bhūtasya prajāyām asyāgrataḥ /
PārGS, 1, 7, 2.3 yasyāṃ bhūtaṃ samabhavad yasyāṃ viśvam idaṃ jagat /
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 9, 7.0 viśvebhyo devebhyo viśvebhyaśca bhūtebhyas teṣām uttarataḥ //
PārGS, 2, 9, 8.0 uṣase bhūtānāṃ ca pataye param //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 9.2 vyuṣṭāyāṃ rātrau bhūtau pañca hāsya kārṣāpaṇā bhavanti /
SVidhB, 3, 8, 4.0 nāhaṃ yoniṃ pravekṣyāmi bhūtottamāyā brahmaṇo duhituḥ saṃrāgavastrāyā jāyate mriyate saṃdhīyate ca //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 9.3 yathāśarīraṃ bhūteṣu nyaktam /
TB, 1, 2, 6, 1.2 taṃ devā bhūtānāṃ rasaṃ tejaḥ saṃbhṛtya /
Taittirīyasaṃhitā
TS, 1, 7, 5, 35.1 sarvāṇi vai bhūtāni vratam upayantam anūpayanti //
TS, 1, 7, 5, 39.1 yāny evainam bhūtāni vratam upayantam anūpayanti tair eva sahāvabhṛtham avaiti //
TS, 4, 5, 1, 10.3 utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayāti naḥ //
TS, 6, 1, 11, 41.0 bhūtānāṃ hy eṣa patiḥ //
TS, 6, 2, 8, 28.0 bhūtebhyas tveti srucam udgṛhṇāti //
Taittirīyopaniṣad
TU, 2, 2, 1.5 annaṃ hi bhūtānāṃ jyeṣṭham /
TU, 2, 2, 1.9 annaṃ hi bhūtānāṃ jyeṣṭham /
TU, 2, 2, 1.11 annādbhūtāni jāyante /
TU, 2, 2, 1.13 adyate 'tti ca bhūtāni /
TU, 2, 3, 1.2 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyate /
TU, 2, 3, 1.4 prāṇo hi bhūtānāmāyus tasmāt sarvāyuṣamucyata iti /
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 2, 1.2 annādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 3, 1.2 prāṇādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 4, 1.2 manaso hyeva khalvimāni bhūtāni jāyante /
TU, 3, 5, 1.2 vijñānādadhyeva khalvimāni bhūtāni jāyante /
TU, 3, 6, 1.2 ānandād adhyeva khalvimāni bhūtāni jāyante /
Taittirīyāraṇyaka
TĀ, 2, 10, 4.0 yad bhūtebhyo baliṃ harati tad bhūtayajñaḥ saṃtiṣṭhate //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 3, 7, 6.0 kṛtopavītī yāvanto 'nnārthinastāvadbhyo nirvapāmīti nirupyākāśe viśvebhyo devebhyo namo divācarebhyo namo bhūtebhyo namo naktaṃcarebhyo nama iti //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 10, 5, 6.0 bhūtebhyas tveti srucam udgṛhṇāti hiraṇyaṃ ca //
Vaitānasūtra
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 3, 12, 1.1 yasyāṃ pūrve bhūtakṛta iti bhāgaliḥ /
VaitS, 7, 1, 6.1 havirdhānayoḥ purastād vaiyāghracarmopabarhaṇāyām āsandyām bhūto bhūteṣu ity ārohayaty abhiṣiñcati ca //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.3 taṃ sarvāṇi bhūtāny abhyakrośan bhrūṇahan bhrūṇahann iti /
VasDhS, 8, 13.1 yathāśakti cānnena sarvāṇi bhūtāni //
VasDhS, 10, 1.1 parivrājakaḥ sarvabhūtābhayadakṣiṇāṃ dattvā pratiṣṭheta //
VasDhS, 10, 2.2 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
VasDhS, 10, 2.3 tasyāpi sarvabhūtebhyo na bhayaṃ jātu vidyate //
VasDhS, 10, 3.1 abhayaṃ sarvabhūtebhyo 'dattvā yas tu nivartate /
VasDhS, 10, 29.1 upekṣakaḥ sarvabhūtānāṃ hiṃsānugrahaparihāreṇa //
VasDhS, 16, 5.1 samaḥ sarveṣu bhūteṣu yathāsanam aparādho hy ādyavarṇayor vidyāntataḥ //
VasDhS, 19, 1.1 svadharmo rājñaḥ pālanaṃ bhūtānāṃ tasyānuṣṭhānāt siddhiḥ //
VasDhS, 23, 32.0 avijñānaṃ ca bhūtānāṃ ṣaḍvidhā śuddhir iṣyata iti //
VasDhS, 30, 8.2 yūpaḥ kṛcchraṃ bhūtebhyo 'bhayadākṣiṇyam iti kṛtvā kratumānasaṃ yāti kṣayaṃ budhaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 11.1 bhūtāya tvā nārātaye /
VSM, 2, 2.6 bhūtānāṃ pataye svāhā //
VSM, 5, 12.6 bhūtebhyas tvā //
VSM, 13, 4.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
VSM, 14, 26.2 ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyaṃ bhūtaṃ spṛtaṃ trayastriṃśa stomaḥ //
VSM, 14, 28.3 pañcabhir astuvata bhūtāny asṛjyanta bhūtānāṃ patir adhipatir āsīt /
VSM, 14, 28.3 pañcabhir astuvata bhūtāny asṛjyanta bhūtānāṃ patir adhipatir āsīt /
VSM, 14, 31.3 trayastriṃśatāstuvata bhūtāny aśāmyan prajāpatiḥ parameṣṭhy adhipatir āsīt /
Vārāhagṛhyasūtra
VārGS, 2, 12.2 indro bhūtasyeti ṣaḍarcaṃ ca //
VārGS, 14, 13.5 yāṃ tvā viśvasya bhūtasya prāg āyāmy asyā agrataḥ /
VārGS, 15, 7.2 ye bhūtānām adhipataya iti ca //
VārGS, 17, 17.2 ye devā yāni bhūtāni prapadye tāni me svastyayanaṃ kurvantviti /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 9.1 ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 3, 5, 17.2 yo bhūtānām adhipatī rudras tanticaro vṛṣā /
VārŚS, 1, 6, 1, 34.0 bhūtebhyas tveti trir udīcīṃ srucam uddiśati //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 15.0 ahar ahar bhūtabalir manuṣyebhyo yathāśakti dānam //
ĀpDhS, 1, 22, 7.1 sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ /
ĀpDhS, 1, 23, 1.1 ātman paśyan sarvabhūtāni na muhyec cintayan kaviḥ /
ĀpDhS, 1, 23, 3.2 nirhṛtya bhūtadāhīyān kṣemaṃ gacchati paṇḍitaḥ //
ĀpDhS, 1, 23, 4.1 atha bhūtadāhīyān doṣān udāhariṣyāmaḥ //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
ĀpDhS, 1, 31, 23.1 krodhādīṃś ca bhūtadāhīyān doṣān varjayet //
ĀpDhS, 2, 5, 13.0 sarvabhūtaparīvādākrośāṃś ca //
ĀpDhS, 2, 24, 5.0 ā bhūtasaṃplavāt te svargajitaḥ //
ĀpDhS, 2, 29, 10.0 satye svargaḥ sarvabhūtapraśaṃsā ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 18, 15, 9.1 pṛthivyai svāheti ṣaḍ bhūtānām aveṣṭīḥ //
ĀpŚS, 18, 16, 12.1 adbhyaḥ svāheti ṣaḍ bhūtānām aveṣṭīḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 7.1 viśvebhyo devebhyaḥ sarvebhyo bhūtebhyo divācāribhya iti divā //
ĀśvGS, 1, 24, 19.1 bhūtebhyastveti madhyāttrirudgṛhya //
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 4, 5, 3, 1.2 taṃ nu sakṛd indram bhūtāny atyaricyanta /
ŚBM, 4, 5, 3, 1.3 prajā vai bhūtāni /
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 8.1 tadyāni tāni bhūtāni /
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 7, 3, 11.4 atithir iti sarveṣāṃ vā eṣa bhūtānām atithiḥ /
ŚBM, 10, 2, 6, 16.6 śriyāṃ haitad rātryāṃ sarvāṇi bhūtāni saṃvasanti /
ŚBM, 10, 4, 1, 9.2 etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante /
ŚBM, 10, 4, 2, 2.2 so 'yaṃ saṃvatsaraḥ prajāpatiḥ sarvāṇi bhūtāni sasṛje yac ca prāṇi yac cāprāṇam ubhayān devamanuṣyān /
ŚBM, 10, 4, 2, 2.3 sa sarvāṇi bhūtāni sṛṣṭvā riricāna iva mene /
ŚBM, 10, 4, 2, 3.1 sa hekṣāṃcakre kathaṃ nv aham imāni sarvāṇi bhūtāni punar ātmann āvapeya punar ātman dadhīya /
ŚBM, 10, 4, 2, 3.2 kathaṃ nv aham evaiṣāṃ sarveṣām bhūtānām punar ātmā syām iti //
ŚBM, 10, 4, 2, 21.1 atha sarvāṇi bhūtāni paryaikṣat /
ŚBM, 10, 4, 2, 21.2 sa trayyām eva vidyāyāṃ sarvāṇi bhūtāny apaśyat /
ŚBM, 10, 4, 2, 22.1 sa aikṣata prajāpatiḥ trayyāṃ vāva vidyāyāṃ sarvāṇi bhūtāni /
ŚBM, 10, 4, 2, 27.4 so 'traiva sarveṣāṃ bhūtānām ātmābhavac chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 2, 30.4 so 'traiva sarveṣām bhūtānām ātmā bhavati chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 12.2 tān haitān evaṃvide sarvadā sarvāṇi bhūtāni cinvanty api svapate /
ŚBM, 10, 5, 4, 14.1 sarvāṇi ha tv eva bhūtāni sarve devā eṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 14.2 āpo vai sarve devāḥ sarvāṇi bhūtāni /
ŚBM, 10, 5, 4, 18.2 sarvāṇi hy atra bhūtāni sarve devā yajur eva bhavanti /
ŚBM, 10, 6, 3, 2.3 yathā jyotir adhūmam evaṃ jyāyān divo jyāyān ākāśāj jyāyān asyai pṛthivyai jyāyānt sarvebhyo bhūtebhyaḥ /
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 7, 1, 1.3 hantāham bhūteṣv ātmānaṃ juhavāni bhūtāni cātmanīti /
ŚBM, 13, 7, 1, 1.3 hantāham bhūteṣv ātmānaṃ juhavāni bhūtāni cātmanīti /
ŚBM, 13, 7, 1, 1.4 tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait /
ŚBM, 13, 7, 1, 1.4 tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait /
ŚBM, 13, 7, 1, 1.4 tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait /
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //
ŚBM, 13, 7, 1, 14.2 teneṣṭvātyatiṣṭhat sarvāṇi bhūtāni /
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 6, 6, 10.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu sarvabhūtāni tṛpyantv iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 2, 4, 9.0 iyaṃ hi sarveṣu bhūteṣu hitā //
ŚāṅkhĀ, 2, 17, 8.0 vāggha sarvāṇi bhūtāni //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 6, 3.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāyābhyarcyante //
ŚāṅkhĀ, 4, 6, 5.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya yujyante //
ŚāṅkhĀ, 4, 6, 7.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya saṃnamante //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 9, 7.1 tvayi pañcamaṃ mukhaṃ tena mukhena sarvāṇi bhūtānyatsi /
ŚāṅkhĀ, 5, 4, 12.0 atha yathāsmai prajñāyai sarvāṇi bhūtānyekaṃ bhavanti tad vyākhyāsyāmaḥ //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 3, 4.0 sa yo haitam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā bhavati //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
Ṛgveda
ṚV, 3, 27, 9.1 dhiyā cakre vareṇyo bhūtānāṃ garbham ā dadhe /
ṚV, 10, 82, 4.2 asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvann imāni //
ṚV, 10, 90, 3.2 pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi //
ṚV, 10, 121, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
ṚV, 10, 137, 5.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
ṚV, 10, 174, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
ṚV, 10, 174, 5.2 yathāham eṣām bhūtānāṃ virājāni janasya ca //
Ṛgvedakhilāni
ṚVKh, 2, 6, 9.2 īśvarīṃ sarvabhūtānāṃ tām ihopa hvaye śriyam //
ṚVKh, 2, 7, 2.1 punantu manasā dhiyaḥ punantu viśvā bhūtāni /
ṚVKh, 4, 2, 3.1 rātriṃ pra padye jananīṃ sarvabhūtaniveśanīm /
ṚVKh, 4, 2, 11.1 keśinīṃ sarvabhūtānāṃ pañcamīti ca nāma ca /
Ṛgvidhāna
ṚgVidh, 1, 2, 2.2 tapasy adhyayane yukto bhaved bhūtānukampakaḥ //
Arthaśāstra
ArthaŚ, 1, 3, 6.1 kṣatriyasyādhyayanaṃ yajanaṃ dānaṃ śastrājīvo bhūtarakṣaṇaṃ ca //
ArthaŚ, 1, 3, 16.1 tasmāt svadharmaṃ bhūtānāṃ rājā na vyabhicārayet /
ArthaŚ, 1, 4, 6.1 na hyevaṃvidhaṃ vaśopanayanam asti bhūtānāṃ yathā daṇḍaḥ /
ArthaŚ, 1, 4, 8.1 tīkṣṇadaṇḍo hi bhūtānām udvejanīyo bhavati //
ArthaŚ, 1, 5, 16.2 ananyāṃ pṛthivīṃ bhuṅkte sarvabhūtahite rataḥ //
ArthaŚ, 1, 6, 8.1 madād dambhodbhavo bhūtāvamānī haihayaścārjunaḥ //
ArthaŚ, 14, 3, 45.2 jayatu jayati ca namaḥ śalakabhūtebhyaḥ svāhā //
Avadānaśataka
AvŚat, 9, 6.8 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.8 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.12 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.12 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.16 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.16 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
Aṣṭasāhasrikā
ASāh, 1, 38.3 artha eva tvāyuṣmatā śāriputreṇa bhūtapadābhidhānena parigṛhītaḥ /
ASāh, 4, 1.3 etaddhi tathāgatānāṃ bhūtārthikaṃ śarīram /
ASāh, 7, 2.5 jātyandhabhūtaṃ bhavati vinā prajñāpāramitayā apariṇāyakatvāt /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 2.0 bhūte 'pi dṛśyante //
Aṣṭādhyāyī, 3, 3, 132.0 āśaṃsāyāṃ bhūtavac ca //
Aṣṭādhyāyī, 6, 2, 91.0 na bhūtādhikasaṃjīvamadrāśmakajjalam //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 20.1 ghṛtam iva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam /
Brahmabindūpaniṣat, 1, 20.1 ghṛtam iva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam /
Brahmabindūpaniṣat, 1, 22.1 sarvabhūtādhivāsaṃ ca yad bhūteṣu vasaty adhi /
Brahmabindūpaniṣat, 1, 22.1 sarvabhūtādhivāsaṃ ca yad bhūteṣu vasaty adhi /
Buddhacarita
BCar, 1, 24.1 dharmārthibhirbhūtagaṇaiśca divyaistaddarśanārthaṃ vanamāpupūre /
BCar, 1, 25.1 bhūtairasaumyaiḥ parityaktahiṃsairnākāri pīḍā svagaṇe pare vā /
BCar, 6, 46.2 niyataṃ viprayogāntastathā bhūtasamāgamaḥ //
BCar, 9, 17.2 aniṣṭabandhau kuru mayyapekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ //
BCar, 9, 60.2 bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti //
BCar, 12, 18.2 pañca bhūtānyahaṃkāraṃ buddhimavyaktameva ca //
BCar, 12, 35.1 yasmādatra ca bhūtāni pramuhyanti mahāntyapi /
BCar, 13, 17.2 arhatyayaṃ bhūtagaṇairasaumyaiḥ saṃtrāsanātarjanatāḍanāni //
BCar, 13, 27.1 evaṃvidhā bhūtagaṇāḥ samantāttadbodhimūlaṃ parivārya tasthuḥ /
BCar, 13, 34.1 mārastato bhūtacamūm udīrṇām ājñāpayāmāsa bhayāya tasya /
BCar, 13, 54.1 teṣāṃ praṇādaistu tathāvidhaistaiḥ sarveṣu bhūteṣvapi kampiteṣu /
BCar, 13, 56.1 bhūtaṃ tataḥ kiṃciddṛśyarūpaṃ viśiṣṭabhūtaṃ gaganasthameva /
Carakasaṃhitā
Ca, Sū., 1, 7.1 tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ /
Ca, Sū., 1, 30.2 śiṣyebhyo dattavān ṣaḍbhyaḥ sarvabhūtānukampayā //
Ca, Sū., 1, 35.1 sarva evāstuvaṃs tāṃś ca sarvabhūtahitaiṣiṇaḥ /
Ca, Sū., 1, 35.2 sādhu bhūteṣvanukrośa ityuccair abruvan samam //
Ca, Sū., 1, 40.2 bhavāya bhūtasaṃghānāṃ pratiṣṭhāṃ bhuvi lebhire //
Ca, Sū., 1, 56.1 nirvikāraḥ parastvātmā sattvabhūtaguṇendriyaiḥ /
Ca, Sū., 7, 51.1 ye bhūtaviṣavāyvagnisaṃprahārādisaṃbhavāḥ /
Ca, Sū., 7, 59.1 sumukhāḥ sarvabhūtānāṃ praśāntāḥ śaṃsitavratāḥ /
Ca, Sū., 8, 32.2 dharmārthāveti bhūtānāṃ bandhutāmupagacchati //
Ca, Sū., 9, 26.2 prakṛtistheṣu bhūteṣu vaidyavṛttiścaturvidheti //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 17, 77.2 kālo bhūtopaghātaśca jñātavyāḥ kṣayahetavaḥ //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Sū., 25, 13.1 rasajāni tu bhūtāni vyādhayaśca pṛthagvidhāḥ /
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Sū., 28, 35.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
Ca, Sū., 30, 9.2 yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 28.0 tasyāyurvedasyāṅgānyaṣṭau tadyathā kāyacikitsā śālākyaṃ śalyāpahartṛkaṃ viṣagaravairodhikapraśamanaṃ bhūtavidyā kaumārabhṛtyakaṃ rasāyanaṃ vājīkaraṇamiti //
Ca, Sū., 30, 81.1 paro bhūteṣvanukrośastattvajñānaparā dayā /
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 15.1 trividhaṃ tu khalūnmādakarāṇāṃ bhūtānām unmādane prayojanaṃ bhavati tad yathā hiṃsā ratiḥ abhyarcanaṃ ceti /
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Vim., 3, 15.1 sasyaṃ bhūte dayā dānaṃ balayo devatārcanam /
Ca, Vim., 3, 22.0 rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante //
Ca, Vim., 3, 25.3 guṇapādaśca bhūtānāmevaṃ lokaḥ pralīyate //
Ca, Vim., 3, 29.2 ihāgniveśa bhūtānām āyur yuktimapekṣate /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 3, 50.2 maraṇaṃ prati bhūtānāṃ kālākālaviniścayaḥ //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Śār., 1, 51.2 kriyopabhoge bhūtānāṃ nityaḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 52.2 vidyate sati bhūtānāṃ kāraṇe dehamantarā //
Ca, Śār., 1, 83.2 sarve bhāvā hi sarveṣāṃ bhūtānāmātmasākṣikāḥ //
Ca, Śār., 2, 9.2 dṛṣṭvāsṛgekaṃ na ca garbhasaṃjñaṃ kecin narā bhūtahṛtaṃ vadanti //
Ca, Śār., 2, 31.1 bhūtaiścaturbhiḥ sahitaḥ susūkṣmair manojavo dehamupaiti dehāt /
Ca, Śār., 2, 33.1 rasātmamātāpitṛsaṃbhavāni bhūtāni vidyāddaśa ṣaṭ ca dehe /
Ca, Śār., 2, 34.1 bhūtāni mātāpitṛsaṃbhavāni rajaśca śukraṃ ca vadanti garbhe /
Ca, Śār., 2, 34.2 āpyāyyate śukramasṛk ca bhūtair yaistāni bhūtāni rasodbhavāni //
Ca, Śār., 2, 34.2 āpyāyyate śukramasṛk ca bhūtair yaistāni bhūtāni rasodbhavāni //
Ca, Śār., 2, 35.1 bhūtāni catvāri tu karmajāni yānyātmalīnāni viśanti garbham /
Ca, Śār., 3, 16.2 yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ /
Ca, Śār., 3, 16.3 tāsāṃ khalu catasṛṇāmapi yonīnāmekaikā yoniraparisaṃkhyeyabhedā bhavati bhūtānām ākṛtiviśeṣāparisaṃkhyeyatvāt /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Ca, Śār., 4, 33.1 nirvikāraḥ parastvātmā sarvabhūtānāṃ nirviśeṣaḥ sattvaśarīrayostu viśeṣādviśeṣopalabdhiḥ //
Ca, Śār., 4, 37.1 tad yathā śuciṃ satyābhisaṃdhaṃ jitātmānaṃ saṃvibhāginaṃ jñānavijñānavacanaprativacanasampannaṃ smṛtimantaṃ kāmakrodhalobhamānamoherṣyāharṣāmarṣāpetaṃ samaṃ sarvabhūteṣu brāhmaṃ vidyāt /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 28.4 tatrāhurapare yo yadā mriyate sa tasya niyato mṛtyukālaḥ sa sarvabhūtānāṃ satyaḥ samakriyatvāditi /
Ca, Cik., 1, 22.2 vidhūya mānasāndoṣān maitrīṃ bhūteṣu cintayan //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 3, 21.2 dāhavyathāparītāśca bhrāntā bhūtagaṇā diśaḥ //
Ca, Cik., 3, 23.1 śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ /
Ca, Cik., 3, 31.2 jvareṇāviśatā bhūtaṃ na hi kiṃcinna tapyate //
Ca, Cik., 3, 115.1 so 'bhiṣaṅgajvaro jñeyo yaśca bhūtābhiṣaṅgajaḥ /
Ca, Cik., 3, 116.1 bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ /
Ca, Cik., 3, 116.1 bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ /
Ca, Cik., 3, 116.2 bhūtādhikāre vyākhyātaṃ tadaṣṭavidhalakṣaṇam //
Ca, Cik., 3, 123.2 krodhaje bahusaṃrambhaṃ bhūtāveśe tvamānuṣam //
Ca, Cik., 3, 317.2 śāpābhicārādbhūtānāmabhiṣaṅgācca yo jvaraḥ //
Ca, Cik., 3, 345.1 rogarāṭ sarvabhūtānāmantakṛddāruṇo jvaraḥ /
Ca, Cik., 3, 346.3 ātreyeṇāgniveśāya bhūtānāṃ hitakāmyayā //
Ca, Cik., 1, 4, 58.1 nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati /
Ca, Cik., 1, 4, 62.1 paro bhūtadayā dharma iti matvā cikitsayā /
Lalitavistara
LalVis, 4, 4.27 bhūtaṃ dharmālokamukham ātmāvisaṃvādanatāyai saṃvartate /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
Mahābhārata
MBh, 1, 1, 39.1 evam etad anādyantaṃ bhūtasaṃhārakārakam /
MBh, 1, 1, 46.2 sambhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ //
MBh, 1, 1, 47.1 bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat /
MBh, 1, 1, 63.59 parjanya iva bhūtānām akṣayo bhāratadrumaḥ /
MBh, 1, 1, 77.2 antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat //
MBh, 1, 1, 190.1 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ /
MBh, 1, 1, 192.4 kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ //
MBh, 1, 1, 200.1 adhyātmaṃ śrūyate yacca pañcabhūtaguṇātmakam /
MBh, 1, 2, 77.2 anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ /
MBh, 1, 2, 237.2 pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ //
MBh, 1, 5, 23.1 tvam agne sarvabhūtānām antaścarasi nityadā /
MBh, 1, 7, 17.2 uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam //
MBh, 1, 7, 19.2 tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha //
MBh, 1, 7, 25.1 divi devā mumudire bhūtasaṃghāśca laukikāḥ /
MBh, 1, 8, 4.2 sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ //
MBh, 1, 11, 13.2 vedavedāṅgavit tāta sarvabhūtābhayapradaḥ //
MBh, 1, 16, 20.1 vāruṇāni ca bhūtāni vividhāni mahīdharaḥ /
MBh, 1, 19, 8.2 gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram //
MBh, 1, 20, 15.13 na me sarvāṇi bhūtāni bibhiyur dehadarśanāt /
MBh, 1, 21, 11.2 tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ //
MBh, 1, 21, 12.1 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ /
MBh, 1, 24, 3.2 avadhyaḥ sarvabhūtānāṃ brāhmaṇo hyanalopamaḥ //
MBh, 1, 24, 4.8 gurur hi sarvabhūtānāṃ brāhmaṇaḥ parikīrtitaḥ /
MBh, 1, 24, 4.10 bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ //
MBh, 1, 26, 7.2 acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram //
MBh, 1, 26, 35.3 tapasā vālakhilyānāṃ bhūtam utpannam adbhutam //
MBh, 1, 27, 2.2 adhṛṣyaḥ sarvabhūtānām avadhyaścābhavat katham //
MBh, 1, 28, 10.2 vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan /
MBh, 1, 28, 23.3 nabhaḥ spṛśantaṃ jvālābhiḥ sarvabhūtabhayaṃkaram //
MBh, 1, 29, 21.1 tatra taṃ sarvabhūtāni vismitānyabruvaṃstadā /
MBh, 1, 29, 22.2 khago mahad idaṃ bhūtam iti matvābhyabhāṣata //
MBh, 1, 30, 7.3 āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ /
MBh, 1, 36, 22.1 sa devaṃ param īśānaṃ sarvabhūtahite ratam /
MBh, 1, 42, 11.1 yāni bhūtāni santīha sthāvarāṇi carāṇi ca /
MBh, 1, 42, 14.1 yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ /
MBh, 1, 45, 8.3 samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat //
MBh, 1, 45, 10.2 sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ //
MBh, 1, 45, 16.3 bāla evābhijāto 'si sarvabhūtānupālakaḥ //
MBh, 1, 46, 7.2 śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava //
MBh, 1, 57, 80.1 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ /
MBh, 1, 58, 9.2 tathaivānyāni bhūtāni tiryagyonigatānyapi /
MBh, 1, 58, 28.2 kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca //
MBh, 1, 58, 32.2 anyāni caiva bhūtāni pīḍayāmāsur ojasā //
MBh, 1, 58, 33.1 trāsayanto vinighnantastāṃstān bhūtagaṇāṃśca te /
MBh, 1, 58, 37.2 jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham //
MBh, 1, 58, 43.2 prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ //
MBh, 1, 59, 44.1 atastu bhūtānyanyāni kīrtayiṣyāmi bhārata /
MBh, 1, 59, 51.1 iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā /
MBh, 1, 60, 31.1 trayastasya varāḥ putrāḥ sarvabhūtamanoharāḥ /
MBh, 1, 60, 52.2 adharmastatra saṃjātaḥ sarvabhūtavināśanaḥ //
MBh, 1, 60, 68.1 ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa /
MBh, 1, 61, 1.4 anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham //
MBh, 1, 61, 2.2 janma karma ca bhūtānām eteṣām anupūrvaśaḥ //
MBh, 1, 61, 53.2 babhūva rājan dharmātmā sarvabhūtahite rataḥ /
MBh, 1, 61, 81.3 yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat //
MBh, 1, 61, 88.38 tam indro brāhmaṇo bhūtvā putrārthe bhūtabhāvanaḥ /
MBh, 1, 61, 90.2 vaśitā sarvabhūtānāṃ saṃhartā cāparājitaḥ /
MBh, 1, 66, 12.7 sarvabhūtarutajño 'haṃ dayāvān sarvajantuṣu /
MBh, 1, 69, 29.10 tataḥ sarvāṇi bhūtāni vyājahrustaṃ samantataḥ /
MBh, 1, 70, 44.11 yadā na kurute pāpaṃ sarvabhūteṣu karhicit /
MBh, 1, 71, 52.2 śṛṇvatsu bhūteṣvidam āha kāvyaḥ /
MBh, 1, 76, 27.14 brāhmaṇaḥ sarvabhūtāni tejorāśiḥ prakāśayan //
MBh, 1, 77, 18.4 rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan /
MBh, 1, 82, 12.2 yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk //
MBh, 1, 84, 1.2 ahaṃ yayātir nahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MBh, 1, 85, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MBh, 1, 89, 14.1 rathaṃtaryāṃ sutān pañca pañcabhūtopamāṃstataḥ /
MBh, 1, 89, 50.3 sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ //
MBh, 1, 92, 1.2 tataḥ pratīpo rājā sa sarvabhūtahite rataḥ /
MBh, 1, 92, 24.24 sa eva rājā sarveṣāṃ bhūtānām abhavat pitā /
MBh, 1, 94, 14.2 samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ /
MBh, 1, 94, 16.2 sa eva rājā bhūtānāṃ sarveṣām abhavat pitā //
MBh, 1, 94, 86.3 ṛṣayo vātha vā devā bhūtānyantarhitāni ca /
MBh, 1, 97, 3.3 bhrātā vicitravīryaste bhūtānām antam eyivān //
MBh, 1, 98, 15.1 yasmāt tvam īdṛśe kāle sarvabhūtepsite sati /
MBh, 1, 99, 33.1 anukrośācca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca /
MBh, 1, 104, 18.1 tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ /
MBh, 1, 109, 19.1 sarvabhūtahite kāle sarvabhūtepsite tathā /
MBh, 1, 109, 19.1 sarvabhūtahite kāle sarvabhūtepsite tathā /
MBh, 1, 109, 29.2 pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam /
MBh, 1, 110, 10.2 prasannavadano nityaṃ sarvabhūtahite rataḥ //
MBh, 1, 110, 44.1 rakṣyamāṇo mahābhūtaiḥ siddhaiśca paramarṣibhiḥ /
MBh, 1, 112, 10.2 sarvabhūtānyati yathā tapanaḥ śiśirātyaye //
MBh, 1, 113, 7.4 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ /
MBh, 1, 113, 37.8 vipraṃ vā guṇasampannaṃ sarvabhūtahite ratam /
MBh, 1, 114, 2.3 āhūto niyamāt kuntyā sarvabhūtanamaskṛtaḥ /
MBh, 1, 114, 28.2 sarvabhūtapraharṣiṇī /
MBh, 1, 114, 28.5 śṛṇvatāṃ sarvabhūtānāṃ teṣāṃ cāśramavāsinām /
MBh, 1, 114, 32.2 medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām //
MBh, 1, 116, 2.7 bhūtasaṃmohane rājā sabhāryo vyacarad vanam //
MBh, 1, 117, 4.1 te parasparam āmantrya sarvabhūtahite ratāḥ /
MBh, 1, 118, 26.2 mānuṣaiḥ saha bhūtāni tiryagyonigatānyapi /
MBh, 1, 121, 13.2 tacchrutvāntarhitaṃ bhūtam antarikṣastham abravīt //
MBh, 1, 124, 22.12 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyapūjayan /
MBh, 1, 131, 17.1 svastyastu vaḥ pathi sadā bhūtebhyaścaiva sarvaśaḥ /
MBh, 1, 142, 8.1 tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe /
MBh, 1, 142, 31.3 adṛśyāścaiva ye svasthāḥ sametā bhūtavādikāḥ /
MBh, 1, 148, 5.2 tatkṛte paracakrācca bhūtebhyaśca na no bhayam /
MBh, 1, 151, 1.23 upajahrur bhūtabhāgaṃ samṛddhamanasastadā /
MBh, 1, 155, 40.3 ityuvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā //
MBh, 1, 162, 18.9 bhūtātmane gopataye vṛṣāya /
MBh, 1, 166, 33.2 udvejanīyo bhūtānāṃ cariṣyati mahīm imām //
MBh, 1, 182, 13.2 te manyamānāḥ kaunteyāḥ sarvabhūtamanoharām /
MBh, 1, 182, 13.4 babhūvādhikam anyābhyaḥ sarvabhūtamanoharam //
MBh, 1, 192, 7.41 vapuṣā bhuvi bhūtānāṃ netrāṇi ca manāṃsi ca /
MBh, 1, 200, 9.6 bhūtārcito bhūtadharāṃ rāṣṭraṃ nagaramālinīm /
MBh, 1, 200, 9.6 bhūtārcito bhūtadharāṃ rāṣṭraṃ nagaramālinīm /
MBh, 1, 200, 9.14 kṣīṇakarmasu pāpeṣu bhūteṣu vividheṣu ca /
MBh, 1, 201, 15.2 tataḥ striyastā bhūtaṃ ca sarvam antaradhīyata //
MBh, 1, 202, 7.2 khecarāṇyapi bhūtāni jigyatustīvravikramau //
MBh, 1, 203, 12.1 triṣu lokeṣu yat kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 203, 16.4 kāntatvaṃ sarvabhūtānāṃ svaśriyānupamaṃ vapuḥ /
MBh, 1, 203, 16.6 jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 1, 209, 5.1 sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate /
MBh, 1, 212, 25.2 trailokyanātha he kṛṣṇa bhūtabhavyabhaviṣyakṛt /
MBh, 1, 214, 17.6 ālayaṃ sarvabhūtānāṃ khāṇḍavaṃ khaḍgacarmabhṛt /
MBh, 1, 214, 17.22 bhūtānāṃ sarvadeveśaḥ sarvalokavibhāgavit /
MBh, 1, 214, 17.24 sadrumasya sayakṣasya sabhūtagaṇapakṣiṇaḥ /
MBh, 1, 215, 11.1 yuvāṃ hyudakadhārāstā bhūtāni ca samantataḥ /
MBh, 1, 216, 9.2 bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam //
MBh, 1, 216, 13.3 nādena ca mahāraudro bhūtakoṭisamāvṛtaḥ /
MBh, 1, 216, 14.1 dhvaje bhūtāni tatrāsan vividhāni mahānti ca /
MBh, 1, 216, 33.2 meghastanitanirghoṣaṃ sarvabhūtāni nirdahan //
MBh, 1, 217, 1.3 dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat /
MBh, 1, 217, 4.1 khāṇḍave dahyamāne tu bhūtānyatha sahasraśaḥ /
MBh, 1, 218, 3.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 218, 38.2 yugāntasamarūpāṇi bhūtotsādāya bhārata //
MBh, 1, 219, 2.2 samudvignā visasṛpustathānyā bhūtajātayaḥ //
MBh, 1, 219, 8.2 babhūva rūpam atyugraṃ sarvabhūtātmanastadā //
MBh, 1, 219, 24.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 219, 25.1 nāśakaṃstatra bhūtāni mahāntyapi raṇe 'rjunam /
MBh, 1, 219, 28.1 bhūtasaṃghasahasrāśca dīnāścakrur mahāsvanam /
MBh, 1, 220, 4.3 tasmin vane dahyamāne sarvabhūtabhayaṃkaraḥ /
MBh, 1, 220, 22.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi pāvaka //
MBh, 1, 220, 26.2 dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ //
MBh, 1, 223, 12.3 tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //
MBh, 2, 3, 10.1 yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā /
MBh, 2, 3, 12.3 upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ /
MBh, 2, 3, 18.3 yasya śaṅkhasya nādena bhūtāni pracakampire //
MBh, 2, 4, 1.2 bhūtānāṃ ca mahāvīryo dhvajāgre kiṃkaro gaṇaḥ /
MBh, 2, 10, 20.1 bhagavān bhūtasaṃghaiśca vṛtaḥ śatasahasraśaḥ /
MBh, 2, 11, 3.2 anirdeśyāṃ prabhāvena sarvabhūtamanoramām //
MBh, 2, 11, 37.2 dayāvān sarvabhūteṣu yathārhaṃ pratipadyate //
MBh, 2, 12, 28.2 guruvad bhūtagurave prāhiṇod dūtam añjasā //
MBh, 2, 13, 12.2 mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ //
MBh, 2, 16, 8.2 antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ /
MBh, 2, 17, 18.2 sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ //
MBh, 2, 22, 23.1 vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ /
MBh, 2, 22, 24.1 durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau /
MBh, 2, 33, 15.1 saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam /
MBh, 2, 33, 19.1 aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam /
MBh, 2, 35, 23.2 paraśca sarvabhūtebhyastasmād vṛddhatamo 'cyutaḥ //
MBh, 2, 37, 14.1 caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ /
MBh, 2, 38, 17.2 prakṛtiṃ yānti bhūtāni bhūliṅgaśakunir yathā //
MBh, 2, 39, 12.2 yugānte sarvabhūtāni kālasyeva didhakṣataḥ //
MBh, 2, 40, 6.1 saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ /
MBh, 2, 40, 8.2 antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ //
MBh, 2, 42, 58.2 parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ /
MBh, 2, 67, 3.2 dhātur niyogād bhūtāni prāpnuvanti śubhāśubham /
MBh, 2, 69, 18.1 vāyor balaṃ viddhi sa tvaṃ bhūtebhyaścātmasaṃbhavam /
MBh, 3, 2, 51.1 saṃvibhāgo hi bhūtānāṃ sarveṣām eva śiṣyate /
MBh, 3, 2, 68.1 brahmādiṣu tṛṇānteṣu bhūteṣu parivartate /
MBh, 3, 3, 5.1 purā sṛṣṭāni bhūtāni pīḍyante kṣudhayā bhṛśam /
MBh, 3, 3, 9.1 evaṃ bhānumayaṃ hyannaṃ bhūtānāṃ prāṇadhāraṇam /
MBh, 3, 3, 9.2 pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja //
MBh, 3, 3, 25.1 bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ /
MBh, 3, 3, 25.1 bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ /
MBh, 3, 13, 15.1 kṣetrajñaḥ sarvabhūtānām ādir antaś ca keśava /
MBh, 3, 13, 34.1 yugānte sarvabhūtāni saṃkṣipya madhusūdana /
MBh, 3, 13, 43.2 sraṣṭāraṃ sarvabhūtānām asito devalo 'bravīt //
MBh, 3, 13, 51.1 martyatā caiva bhūtānām amaratvaṃ divaukasām /
MBh, 3, 13, 52.2 īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ //
MBh, 3, 26, 15.1 sarvāṇi bhūtāni narendra paśya yathā yathāvad vihitaṃ vidhātrā /
MBh, 3, 26, 16.1 satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya /
MBh, 3, 28, 35.2 sarvabhūtāni taṃ pārtha sadā paribhavantyuta //
MBh, 3, 28, 37.2 apriyaḥ sarvabhūtānāṃ so 'mutreha ca naśyati //
MBh, 3, 29, 8.1 sarvabhūtāni cāpyasya na namante kadācana /
MBh, 3, 30, 26.2 evaṃ vināśo bhūtānām adharmaḥ prathito bhavet //
MBh, 3, 30, 31.2 tasmājjanma ca bhūtānāṃ bhavaś ca pratipadyate //
MBh, 3, 30, 32.2 kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam //
MBh, 3, 30, 37.1 kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca /
MBh, 3, 31, 21.1 dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye /
MBh, 3, 31, 23.1 ākāśa iva bhūtāni vyāpya sarvāṇi bhārata /
MBh, 3, 31, 28.2 dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata //
MBh, 3, 31, 29.2 vyāpya bhūtāni carate na cāyam iti lakṣyate //
MBh, 3, 31, 31.2 yo hanti bhūtair bhūtāni mohayitvātmamāyayā //
MBh, 3, 31, 31.2 yo hanti bhūtair bhūtāni mohayitvātmamāyayā //
MBh, 3, 31, 35.2 hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira //
MBh, 3, 31, 35.2 hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira //
MBh, 3, 31, 36.2 krīḍate bhagavan bhūtair bālaḥ krīḍanakair iva //
MBh, 3, 31, 37.1 na mātṛpitṛvad rājan dhātā bhūteṣu vartate /
MBh, 3, 32, 39.1 īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ /
MBh, 3, 33, 6.1 utthānam abhijānanti sarvabhūtāni bhārata /
MBh, 3, 33, 22.2 sarvabhūtāni kaunteya kārayatyavaśānyapi //
MBh, 3, 33, 34.1 tathaiva dhātā bhūtānām iṣṭāniṣṭaphalapradaḥ /
MBh, 3, 33, 34.2 yadi na syān na bhūtānāṃ kṛpaṇo nāma kaścana //
MBh, 3, 34, 25.2 sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ //
MBh, 3, 34, 33.2 etad rūpam adharmasya bhūteṣu ca vihiṃsatām //
MBh, 3, 34, 34.2 sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ //
MBh, 3, 38, 18.2 abruvan brāhmaṇāḥ siddhā bhūtānyantarhitāni ca /
MBh, 3, 38, 25.3 divyebhyaś caiva bhūtebhyo ye cānye paripanthinaḥ //
MBh, 3, 38, 27.1 tasya mārgād apākrāman sarvabhūtāni gacchataḥ /
MBh, 3, 40, 4.2 nānāveṣadharair hṛṣṭairbhūtair anugatastadā //
MBh, 3, 40, 57.2 kapardin sarvabhūteśa bhaganetranipātana /
MBh, 3, 40, 59.1 prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta /
MBh, 3, 41, 9.2 bhūtāni ca piśācāṃśca gandharvān atha pannagān //
MBh, 3, 42, 10.1 daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt /
MBh, 3, 60, 15.2 tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet //
MBh, 3, 63, 2.1 tatra śuśrāva madhye 'gnau śabdaṃ bhūtasya kasyacit /
MBh, 3, 75, 7.1 ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ /
MBh, 3, 75, 9.1 candramāḥ sarvabhūtānām antaś carati sākṣivat /
MBh, 3, 80, 33.2 ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute //
MBh, 3, 83, 23.2 bhūtayakṣapiśācāś ca kiṃnarāḥ samahoragāḥ //
MBh, 3, 100, 21.1 avadhyaḥ sarvabhūtānāṃ baliścāpi mahāsuraḥ /
MBh, 3, 105, 4.2 sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ //
MBh, 3, 117, 2.2 mṛtyur evaṃvidho yuktaḥ sarvabhūteṣvanāgasaḥ //
MBh, 3, 127, 12.3 nityāturatvād bhūtānāṃ śoka evaikaputratā //
MBh, 3, 131, 6.2 āhārāt sarvabhūtāni sambhavanti mahīpate /
MBh, 3, 133, 14.2 utāho vāpyuccatāṃ nīcatāṃ vā tūṣṇīṃ bhūteṣvatha sarveṣu cādya //
MBh, 3, 138, 11.2 anāgāḥ sarvabhūteṣu karkaśatvam upeyivān //
MBh, 3, 141, 1.2 antarhitāni bhūtāni rakṣāṃsi balavanti ca /
MBh, 3, 142, 1.3 nāsti bhūtasya nāśo vai paśyatāsmān vanecarān //
MBh, 3, 145, 27.3 śaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditam //
MBh, 3, 146, 2.1 manojñe kānanavare sarvabhūtamanorame /
MBh, 3, 146, 76.1 nanu nāma tvayā kāryā dayā bhūteṣu jānatā /
MBh, 3, 147, 9.1 yadyāgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam /
MBh, 3, 148, 16.2 ātmā ca sarvabhūtānāṃ śuklo nārāyaṇas tadā //
MBh, 3, 152, 11.1 tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca /
MBh, 3, 155, 77.1 vadanti madhurā vācaḥ sarvabhūtamanonugāḥ /
MBh, 3, 155, 85.2 śrūyate bahudhā bhīma sarvabhūtamanoharaḥ //
MBh, 3, 156, 22.2 dviṣanti sarvabhūtāni tāḍayanti ca rākṣasāḥ //
MBh, 3, 156, 26.2 prekṣante sarvabhūtāni bhānumantam ivoditam //
MBh, 3, 156, 29.2 prekṣante sarvabhūtāni bahuśaḥ parvasaṃdhiṣu //
MBh, 3, 157, 15.2 dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam //
MBh, 3, 157, 19.3 pratyakṣaṃ sarvabhūtānāṃ nadīm aśvarathāṃ prati //
MBh, 3, 157, 30.2 dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam //
MBh, 3, 157, 36.1 modayan sarvabhūtāni gandhamādanasambhavaḥ /
MBh, 3, 157, 40.2 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyamohayat //
MBh, 3, 157, 47.2 dadṛśuḥ sarvabhūtāni sūryam abhragaṇair iva //
MBh, 3, 157, 69.2 dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim //
MBh, 3, 158, 41.1 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam /
MBh, 3, 158, 41.1 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam /
MBh, 3, 160, 11.2 āvasanvaruṇo rājā bhūtāni parirakṣati //
MBh, 3, 160, 17.1 yam āhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam /
MBh, 3, 160, 26.2 prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ //
MBh, 3, 160, 28.2 bhāvayan sarvabhūtāni punar gacchati mandaram //
MBh, 3, 160, 30.2 tataḥ sarvāṇi bhūtāni kālaḥ śiśiram ṛcchati //
MBh, 3, 160, 31.1 sthāvarāṇāṃ ca bhūtānāṃ jaṅgamānāṃ ca tejasā /
MBh, 3, 160, 35.2 prakarṣan sarvabhūtāni savitā parivartate //
MBh, 3, 160, 36.2 ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ //
MBh, 3, 160, 37.1 vibhajan sarvabhūtānām āyuḥ karma ca bhārata /
MBh, 3, 163, 17.2 varāhasaṃsthitaṃ bhūtaṃ matsamīpam upāgamat //
MBh, 3, 163, 19.1 anu tasyāparaṃ bhūtaṃ mahat kairātasaṃsthitam /
MBh, 3, 163, 20.2 atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam //
MBh, 3, 163, 31.2 astrapūgena mahatā raṇe bhūtam avākiram //
MBh, 3, 163, 36.2 sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat //
MBh, 3, 163, 37.2 mama tasya ca bhūtasya bāhuyuddham avartata //
MBh, 3, 163, 38.2 apātayacca tad bhūtaṃ niśceṣṭo hyagamaṃ mahīm //
MBh, 3, 163, 39.1 tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata /
MBh, 3, 166, 12.2 vitresuśca nililyuśca bhūtāni sumahāntyapi //
MBh, 3, 170, 38.2 svasti bhūtebhya ityuktvā mahāstraṃ samayojayam /
MBh, 3, 172, 12.2 jaṅgamāni ca bhūtāni sarvāṇyevāvatasthire //
MBh, 3, 175, 15.1 trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam /
MBh, 3, 179, 1.2 nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ /
MBh, 3, 181, 36.2 jitendriyā bhūtahite niviṣṭās teṣām asau nāyam arighna lokaḥ //
MBh, 3, 186, 4.2 tvam eva sṛjyamānāni bhūtānīha prapaśyasi //
MBh, 3, 186, 10.2 tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi //
MBh, 3, 186, 14.2 eṣa kartā vikartā ca sarvabhāvanabhūtakṛt //
MBh, 3, 186, 79.2 apaśyan sarvabhūtāni vaiklavyam agamaṃ param //
MBh, 3, 186, 85.2 bhūtaṃ bhavyaṃ bhaviṣyacca jānann api narādhipa //
MBh, 3, 187, 4.2 vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama //
MBh, 3, 187, 29.2 sthāvarāṇi ca bhūtāni saṃharāmyātmamāyayā //
MBh, 3, 187, 34.2 śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam //
MBh, 3, 187, 35.2 sarvabhūteṣu viprendra na ca māṃ vetti kaścana //
MBh, 3, 187, 55.1 sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ /
MBh, 3, 188, 73.3 abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati //
MBh, 3, 189, 21.2 dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ /
MBh, 3, 191, 22.1 akīrtiḥ kīrtyate yasya loke bhūtasya kasyacit /
MBh, 3, 192, 11.2 sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca /
MBh, 3, 192, 15.1 tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara /
MBh, 3, 192, 17.1 devānāṃ mānuṣāṇāṃ ca sarvabhūtasukhāvahaḥ /
MBh, 3, 192, 19.1 tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ /
MBh, 3, 194, 8.4 pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha //
MBh, 3, 194, 9.1 prabhavaḥ sarvabhūtānāṃ śāśvataḥ puruṣo 'vyayaḥ /
MBh, 3, 195, 31.2 sakhyaṃ ca viṣṇunā me syād bhūteṣvadroha eva ca /
MBh, 3, 198, 39.2 yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā /
MBh, 3, 198, 69.1 ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param /
MBh, 3, 198, 80.1 sarvabhūtadayāvanto 'hiṃsāniratāḥ sadā /
MBh, 3, 198, 83.2 sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 88.1 dhīmanto dhṛtimantaś ca bhūtānām anukampakāḥ /
MBh, 3, 200, 4.1 yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā /
MBh, 3, 200, 10.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 3, 202, 8.1 ete pañcadaśa brahman guṇā bhūteṣu pañcasu /
MBh, 3, 202, 8.2 vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ /
MBh, 3, 202, 13.2 parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati //
MBh, 3, 202, 14.1 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā /
MBh, 3, 203, 15.4 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ prāṇe pratiṣṭhitam //
MBh, 3, 203, 16.1 śreṣṭhaṃ tad eva bhūtānāṃ brahmajyotir upāsmahe /
MBh, 3, 203, 16.2 sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ /
MBh, 3, 203, 16.3 mano buddhir ahaṃkāro bhūtānāṃ viṣayaś ca saḥ //
MBh, 3, 203, 34.1 evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate /
MBh, 3, 203, 42.2 yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam //
MBh, 3, 203, 45.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret /
MBh, 3, 206, 17.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 3, 206, 25.1 bhūteṣvabhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ /
MBh, 3, 208, 4.1 bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat /
MBh, 3, 209, 14.1 ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim /
MBh, 3, 209, 22.1 yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ /
MBh, 3, 209, 22.3 svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati //
MBh, 3, 210, 8.1 bāhubhyām anudāttau ca viśve bhūtāni caiva ha /
MBh, 3, 211, 4.1 ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate /
MBh, 3, 211, 10.1 durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ samprayacchati /
MBh, 3, 211, 11.1 yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ /
MBh, 3, 211, 22.1 agnir yacchati bhūtāni yena bhūtāni nityadā /
MBh, 3, 212, 2.1 bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim /
MBh, 3, 212, 3.1 mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ /
MBh, 3, 212, 6.1 dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat /
MBh, 3, 212, 18.2 miṣatāṃ sarvabhūtānām unmamātha mahārṇavam //
MBh, 3, 212, 19.2 āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā //
MBh, 3, 213, 24.1 yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati /
MBh, 3, 214, 11.2 rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā /
MBh, 3, 214, 25.2 prādhmāpayata bhūtānāṃ trāsanaṃ balinām api //
MBh, 3, 218, 4.2 niṣaṇṇo dṛśyate bhūtaiḥ paurṇamāsyāṃ yathā śaśī //
MBh, 3, 218, 9.2 indro diśati bhūtānāṃ balaṃ tejaḥ prajāḥ sukham /
MBh, 3, 218, 10.2 anuśāsti ca bhūtāni kāryeṣu balasūdanaḥ //
MBh, 3, 218, 17.3 vigrahaḥ sampravarteta bhūtabhedān mahābala //
MBh, 3, 218, 41.1 tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ /
MBh, 3, 220, 26.2 hṛṣṭānāṃ tatra bhūtānāṃ śrūyate ninado mahān //
MBh, 3, 244, 9.1 tāṃstathetyabravīd rājā sarvabhūtahite rataḥ /
MBh, 3, 257, 4.2 bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikramaḥ //
MBh, 3, 259, 25.3 sarpakiṃnarabhūtebhyo na me bhūyāt parābhavaḥ //
MBh, 3, 264, 19.1 sarvabhūtarutajñā tvaṃ paśya buddhyā samanvitā /
MBh, 3, 266, 10.2 netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā //
MBh, 3, 273, 10.2 antarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃtapa //
MBh, 3, 273, 11.1 anena spṛṣṭanayano bhūtānyantarhitānyuta /
MBh, 3, 274, 18.1 hāhākṛtāni bhūtāni rāvaṇe samabhidrute /
MBh, 3, 274, 30.1 tatyajustaṃ mahābhāgaṃ pañca bhūtāni rāvaṇam /
MBh, 3, 275, 23.1 antaścarati bhūtānāṃ mātariśvā sadāgatiḥ /
MBh, 3, 275, 27.2 aham antaḥśarīrastho bhūtānāṃ raghunandana /
MBh, 3, 275, 28.2 rasā vai matprasūtā hi bhūtadeheṣu rāghava /
MBh, 3, 275, 31.1 avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat /
MBh, 3, 277, 6.2 pārthivo 'śvapatir nāma sarvabhūtahite rataḥ //
MBh, 3, 281, 34.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 3, 281, 42.1 sauhṛdāt sarvabhūtānāṃ viśvāso nāma jāyate /
MBh, 3, 281, 47.2 santo gatir bhūtabhavyasya rājan satāṃ madhye nāvasīdanti santaḥ //
MBh, 3, 286, 11.2 avadhyo hyasi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ //
MBh, 3, 292, 10.2 divyebhyaścaiva bhūtebhyas tathā toyacarāśca ye //
MBh, 3, 294, 15.2 anyeṣāṃ caiva bhūtānām īśvaro hyasi bhūtakṛt //
MBh, 3, 294, 15.2 anyeṣāṃ caiva bhūtānām īśvaro hyasi bhūtakṛt //
MBh, 3, 295, 17.2 anuttarāḥ sarvabhūteṣu bhūyaḥ samprāptāḥ smaḥ saṃśayaṃ kena rājan //
MBh, 3, 296, 24.1 nāpaśyat tatra kiṃcit sa bhūtaṃ tasmin mahāvane /
MBh, 3, 297, 4.2 bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ /
MBh, 3, 297, 39.3 saṃmataḥ sarvabhūtānām ucchvasan ko na jīvati //
MBh, 4, 1, 12.3 abravīt sarvabhūteśastat tathā na tad anyathā //
MBh, 4, 5, 24.22 yānīha bhūtānyanukīrtitāni /
MBh, 4, 27, 22.2 devatātithipūjāsu sarvabhūtānurāgavān //
MBh, 4, 34, 15.1 tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ /
MBh, 4, 36, 6.2 dṛṣṭipraṇāśo bhūtānāṃ divaspṛṅ narasattama //
MBh, 4, 41, 4.2 sa ca taccintitaṃ jñātvā dhvaje bhūtānyacodayat //
MBh, 4, 43, 18.1 śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām /
MBh, 4, 48, 21.2 visphārya ca dhanuḥśreṣṭhaṃ dhvaje bhūtānyacodayat //
MBh, 4, 48, 22.2 amānuṣāṇāṃ teṣāṃ ca bhūtānāṃ dhvajavāsinām //
MBh, 4, 57, 10.2 trastāni sarvabhūtāni vyagacchanta mahāhavāt //
MBh, 4, 59, 20.2 cakṣūṃṣi sarvabhūtānāṃ mohayantau mahābalau //
MBh, 4, 59, 22.1 vismitānyatha bhūtāni tau dṛṣṭvā saṃyuge tadā /
MBh, 5, 6, 1.2 bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ /
MBh, 5, 8, 5.1 vyathayann iva bhūtāni kampayann iva medinīm /
MBh, 5, 10, 41.1 namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan /
MBh, 5, 10, 41.1 namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan /
MBh, 5, 11, 6.2 pitṛgandharvabhūtānāṃ cakṣurviṣayavartinām /
MBh, 5, 13, 10.3 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
MBh, 5, 13, 18.1 saṃvibhajya ca bhūteṣu visṛjya ca sureśvaraḥ /
MBh, 5, 13, 19.2 tejoghnaṃ sarvabhūtānāṃ varadānācca duḥsaham //
MBh, 5, 13, 20.2 adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha //
MBh, 5, 16, 1.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi sākṣivat //
MBh, 5, 16, 6.2 dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ //
MBh, 5, 16, 17.1 tvaṃ sarvabhūteṣu vareṇya īḍyas tvayā samaṃ vidyate neha bhūtam /
MBh, 5, 16, 17.1 tvaṃ sarvabhūteṣu vareṇya īḍyas tvayā samaṃ vidyate neha bhūtam /
MBh, 5, 16, 17.2 tvayā dhāryante sarvabhūtāni śakra tvaṃ devānāṃ mahimānaṃ cakartha //
MBh, 5, 21, 9.1 na tanna viditaṃ brahmaṃl loke bhūtena kenacit /
MBh, 5, 29, 10.2 atandritāḥ śīghram apo vahanti saṃtarpayantyaḥ sarvabhūtāni nadyaḥ //
MBh, 5, 33, 27.1 tattvajñaḥ sarvabhūtānāṃ yogajñaḥ sarvakarmaṇām /
MBh, 5, 33, 101.1 yaḥ sarvabhūtapraśame niviṣṭaḥ satyo mṛdur dānakṛcchuddhabhāvaḥ /
MBh, 5, 34, 24.1 yasmāt trasyanti bhūtāni mṛgavyādhānmṛgā iva /
MBh, 5, 35, 2.2 sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 5, 37, 36.1 hitaṃ yat sarvabhūtānām ātmanaśca sukhāvaham /
MBh, 5, 38, 33.2 āvartayanti bhūtāni samyak praṇihitā ca vāk //
MBh, 5, 39, 8.3 susūkṣmam api bhūtānām upamardaṃ prayokṣyate //
MBh, 5, 39, 39.1 mārdavaṃ sarvabhūtānām anasūyā kṣamā dhṛtiḥ /
MBh, 5, 40, 6.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
MBh, 5, 42, 11.1 tamo 'prakāśo bhūtānāṃ narako 'yaṃ pradṛśyate /
MBh, 5, 44, 23.2 bhūtāni jajñire tasmāt pralayaṃ yānti tatra ca //
MBh, 5, 45, 8.2 īśānaḥ sarvabhūteṣu havirbhūtam akalpayat /
MBh, 5, 45, 22.1 evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati /
MBh, 5, 45, 28.1 aṇor aṇīyān sumanāḥ sarvabhūteṣu jāgṛmi /
MBh, 5, 45, 28.2 pitaraṃ sarvabhūtānāṃ puṣkare nihitaṃ viduḥ //
MBh, 5, 53, 12.2 keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam //
MBh, 5, 59, 6.1 ātmajeṣu paraṃ snehaṃ sarvabhūtāni kurvate /
MBh, 5, 60, 13.2 jagataḥ paśyato 'bhīkṣṇaṃ bhūtānām anukampayā //
MBh, 5, 60, 16.2 mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ //
MBh, 5, 63, 2.2 pañcānām iva bhūtānāṃ mahatāṃ sumahātmanām //
MBh, 5, 67, 3.2 kartāram akṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam //
MBh, 5, 68, 3.1 vasanāt sarvabhūtānāṃ vasutvād devayonitaḥ /
MBh, 5, 70, 28.2 samantāt sarvabhūtānāṃ na tad atyeti kaścana //
MBh, 5, 70, 50.1 nātmacchandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā /
MBh, 5, 70, 61.2 akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati //
MBh, 5, 81, 35.1 dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśavaḥ /
MBh, 5, 81, 35.2 īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān //
MBh, 5, 82, 14.2 striyaḥ pathi samāgamya sarvabhūtahite ratam //
MBh, 5, 83, 6.1 tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ /
MBh, 5, 88, 18.1 hrīmān satyadhṛtir dānto bhūtānām anukampitā /
MBh, 5, 88, 34.1 dayāvān sarvabhūteṣu hrīniṣedho mahāstravit /
MBh, 5, 96, 9.1 nāradaḥ sarvabhūtānām antarbhūminivāsinām /
MBh, 5, 96, 17.1 atra rākṣasajātyaśca bhūtajātyaśca mātale /
MBh, 5, 97, 12.1 atra bhūtapatir nāma sarvabhūtamaheśvaraḥ /
MBh, 5, 97, 12.2 bhūtaye sarvabhūtānām acarat tapa uttamam //
MBh, 5, 103, 4.1 nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me /
MBh, 5, 103, 4.1 nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me /
MBh, 5, 103, 11.1 asahyaṃ sarvabhūtānāṃ mamāpi vipulaṃ balam /
MBh, 5, 131, 39.2 parjanyam iva bhūtāni devā iva śatakratum //
MBh, 5, 131, 40.1 yam ājīvanti puruṣaṃ sarvabhūtāni saṃjaya /
MBh, 5, 140, 4.2 divyāni bhūtāni bhayāvahāni dṛśyanti caivātra bhayānakāni //
MBh, 5, 141, 44.1 sarveṣāṃ tāta bhūtānāṃ vināśe samupasthite /
MBh, 5, 147, 19.1 prājñaśca satyasaṃdhaśca sarvabhūtahite rataḥ /
MBh, 5, 147, 33.2 bhūtānukampā hyanuśāsanaṃ ca yudhiṣṭhire rājaguṇāḥ samastāḥ //
MBh, 5, 153, 13.2 kumāra iva bhūtānāṃ vasūnām iva havyavāṭ //
MBh, 5, 158, 26.2 manasaiva hi bhūtāni dhātā prakurute vaśe //
MBh, 5, 179, 22.1 tato mām abravīd devī sarvabhūtahitaiṣiṇī /
MBh, 5, 184, 2.1 naktaṃcarāṇāṃ bhūtānāṃ rajanyāśca viśāṃ pate /
MBh, 5, 185, 2.2 tumulaṃ sarvabhūtānāṃ lomaharṣaṇam adbhutam //
MBh, 5, 185, 18.2 bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate //
MBh, 5, 185, 20.2 saṃtaptāni ca bhūtāni viṣādaṃ jagmur uttamam //
MBh, 5, 187, 35.2 bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī //
MBh, 5, 195, 13.1 yad yugānte paśupatiḥ sarvabhūtāni saṃharan /
MBh, 6, 3, 28.1 caturdaśīṃ pañcadaśīṃ bhūtapūrvāṃ ca ṣoḍaśīm /
MBh, 6, 3, 36.1 mahābhūtā bhūmikampe caturaḥ sāgarān pṛthak /
MBh, 6, 5, 10.1 dvividhānīha bhūtāni trasāni sthāvarāṇi ca /
MBh, 6, 5, 16.2 sarveṣām eva bhūtānām anyonyenābhijīvanam //
MBh, 6, 5, 20.2 bhūmiḥ pratiṣṭhā bhūtānāṃ bhūmir eva parāyaṇam //
MBh, 6, 7, 23.1 tatra sākṣāt paśupatir divyair bhūtaiḥ samāvṛtaḥ /
MBh, 6, 7, 38.1 samanvitāni bhūtāni teṣu varṣeṣu bhārata /
MBh, 6, 7, 43.2 upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ /
MBh, 6, 8, 29.2 rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram //
MBh, 6, 9, 16.1 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manojavam /
MBh, 6, 9, 17.1 sa prabhuḥ sarvabhūtānāṃ vibhuśca bharatarṣabha /
MBh, 6, 9, 18.2 sa yajñaḥ sarvabhūtānām āsyaṃ tasya hutāśanaḥ //
MBh, 6, 9, 21.1 naro nārāyaṇaścaiva sarvajñaḥ sarvabhūtabhṛt /
MBh, 6, 10, 74.2 bhūmir bhavati bhūtānāṃ samyag acchidradarśinī //
MBh, 6, BhaGī 2, 28.1 avyaktādīni bhūtāni vyaktamadhyāni bhārata /
MBh, 6, BhaGī 2, 30.2 tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 34.1 akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām /
MBh, 6, BhaGī 2, 69.1 yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī /
MBh, 6, BhaGī 2, 69.2 yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ //
MBh, 6, BhaGī 3, 14.1 annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ /
MBh, 6, BhaGī 3, 18.2 na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ //
MBh, 6, BhaGī 3, 33.2 prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati //
MBh, 6, BhaGī 4, 6.1 ajo 'pi sannavyayātmā bhūtānāmīśvaro 'pi san /
MBh, 6, BhaGī 4, 35.2 yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi //
MBh, 6, BhaGī 5, 7.2 sarvabhūtātmabhūtātmā kurvannapi na lipyate //
MBh, 6, BhaGī 5, 25.2 chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ //
MBh, 6, BhaGī 5, 29.2 suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati //
MBh, 6, BhaGī 6, 29.1 sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani /
MBh, 6, BhaGī 6, 29.1 sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani /
MBh, 6, BhaGī 6, 31.1 sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ /
MBh, 6, BhaGī 7, 6.1 etadyonīni bhūtāni sarvāṇītyupadhāraya /
MBh, 6, BhaGī 7, 9.2 jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu //
MBh, 6, BhaGī 7, 10.1 bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam /
MBh, 6, BhaGī 7, 11.2 dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha //
MBh, 6, BhaGī 7, 26.2 bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana //
MBh, 6, BhaGī 7, 27.2 sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa //
MBh, 6, BhaGī 8, 19.1 bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate /
MBh, 6, BhaGī 8, 20.2 yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati //
MBh, 6, BhaGī 8, 22.2 yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam //
MBh, 6, BhaGī 9, 4.2 matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ //
MBh, 6, BhaGī 9, 5.1 na ca matsthāni bhūtāni paśya me yogamaiśvaram /
MBh, 6, BhaGī 9, 5.2 bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ //
MBh, 6, BhaGī 9, 5.2 bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ //
MBh, 6, BhaGī 9, 5.2 bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ //
MBh, 6, BhaGī 9, 6.2 tathā sarvāṇi bhūtāni matsthānītyupadhāraya //
MBh, 6, BhaGī 9, 7.1 sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām /
MBh, 6, BhaGī 9, 8.2 bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt //
MBh, 6, BhaGī 9, 11.2 paraṃ bhāvamajānanto mama bhūtamaheśvaram //
MBh, 6, BhaGī 9, 25.2 bhūtāni yānti bhūtejyā yānti madyājino 'pi mām //
MBh, 6, BhaGī 9, 25.2 bhūtāni yānti bhūtejyā yānti madyājino 'pi mām //
MBh, 6, BhaGī 9, 29.1 samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ /
MBh, 6, BhaGī 10, 5.2 bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ //
MBh, 6, BhaGī 10, 20.1 ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ /
MBh, 6, BhaGī 10, 20.2 ahamādiśca madhyaṃ ca bhūtānāmanta eva ca //
MBh, 6, BhaGī 10, 22.2 indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā //
MBh, 6, BhaGī 10, 39.1 yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna /
MBh, 6, BhaGī 11, 2.1 bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā /
MBh, 6, BhaGī 11, 15.2 paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān /
MBh, 6, BhaGī 11, 55.2 nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava //
MBh, 6, BhaGī 12, 4.2 te prāpnuvanti māmeva sarvabhūtahite ratāḥ //
MBh, 6, BhaGī 12, 13.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
MBh, 6, BhaGī 13, 15.1 bahirantaśca bhūtānāmacaraṃ carameva ca /
MBh, 6, BhaGī 13, 16.1 avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam /
MBh, 6, BhaGī 13, 16.2 bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca //
MBh, 6, BhaGī 13, 27.1 samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram /
MBh, 6, BhaGī 13, 30.1 yadā bhūtapṛthagbhāvamekasthamanupaśyati /
MBh, 6, BhaGī 13, 34.2 bhūtaprakṛtimokṣaṃ ca ye viduryānti te param //
MBh, 6, BhaGī 14, 3.2 saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata //
MBh, 6, BhaGī 15, 13.1 gāmāviśya ca bhūtāni dhārayāmyahamojasā /
MBh, 6, BhaGī 15, 16.2 kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate //
MBh, 6, BhaGī 16, 2.2 dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam //
MBh, 6, BhaGī 16, 6.1 dvau bhūtasargau loke 'smindaiva āsura eva ca /
MBh, 6, BhaGī 17, 4.2 pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ //
MBh, 6, BhaGī 17, 6.1 karśayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ /
MBh, 6, BhaGī 18, 20.1 sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate /
MBh, 6, BhaGī 18, 21.2 vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam //
MBh, 6, BhaGī 18, 46.1 yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam /
MBh, 6, BhaGī 18, 54.2 samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām //
MBh, 6, BhaGī 18, 61.1 īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati /
MBh, 6, BhaGī 18, 61.2 bhrāmayansarvabhūtāni yantrārūḍhāni māyayā //
MBh, 6, 43, 19.2 vismayaḥ sarvabhūtānāṃ samapadyata bhārata //
MBh, 6, 48, 59.2 vismayaṃ sarvabhūtāni jagmur bhārata saṃyuge //
MBh, 6, 51, 21.1 praṇeduḥ sarvabhūtāni babhūvustimirā diśaḥ /
MBh, 6, 55, 91.2 sarvāṇi bhūtāni bhṛśaṃ vineduḥ kṣayaṃ kurūṇām iti cintayitvā //
MBh, 6, 55, 92.2 abhyutpataṃl lokagurur babhāse bhūtāni dhakṣyann iva kālavahniḥ //
MBh, 6, 55, 94.2 prasahya māṃ pātaya lokanātha rathottamād bhūtaśaraṇya saṃkhye //
MBh, 6, 55, 123.1 prabhūtarakṣogaṇabhūtasevitā śiraḥkapālākulakeśaśādvalā /
MBh, 6, 61, 35.1 nāsti lokeṣu tad bhūtaṃ bhavitā no bhaviṣyati /
MBh, 6, 61, 49.1 ananta viditaprajña nityaṃ bhūtavibhāvana /
MBh, 6, 61, 50.1 guhyātman sarvabhūtātman sphuṭasambhūtasaṃbhava /
MBh, 6, 61, 50.2 bhūtārthatattva lokeśa jaya bhūtavibhāvana //
MBh, 6, 61, 50.2 bhūtārthatattva lokeśa jaya bhūtavibhāvana //
MBh, 6, 61, 61.1 tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham /
MBh, 6, 61, 70.1 sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho /
MBh, 6, 63, 1.2 vāsudevo mahad bhūtaṃ sarvalokeṣu kathyate /
MBh, 6, 63, 2.2 vāsudevo mahad bhūtaṃ sambhūtaṃ saha daivataiḥ /
MBh, 6, 63, 3.1 sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ /
MBh, 6, 63, 10.1 agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat /
MBh, 6, 63, 11.1 yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām /
MBh, 6, 64, 5.2 sraṣṭāraṃ sarvabhūtānām aṅgirāstvāṃ tato 'bravīt //
MBh, 6, 80, 8.2 yathā yugānte bhūtāni dhakṣyann iva hutāśanaḥ //
MBh, 6, 80, 10.1 sarveṣāṃ caiva bhūtānām idam āsīnmanogatam /
MBh, 6, 80, 30.2 dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām /
MBh, 6, 82, 43.2 ghoram āyodhanaṃ jajñe bhūtasaṃghasamākulam //
MBh, 6, 88, 15.2 trāsayan sarvabhūtāni yugānte jalado yathā //
MBh, 6, 88, 18.1 naiṣa śakyo hi saṃgrāme jetuṃ bhūtena kenacit /
MBh, 6, 102, 14.2 niśamya sarvabhūtāni samakampanta bhārata //
MBh, 6, 103, 9.2 tato rātriḥ samabhavat sarvabhūtapramohinī //
MBh, 6, 112, 132.2 dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca //
MBh, 6, 115, 9.1 hā heti tumulaḥ śabdo bhūtānāṃ samapadyata /
MBh, 6, 115, 12.2 ityabhāṣanta bhūtāni śayānaṃ bharatarṣabham //
MBh, 6, 116, 3.3 samabhyayuḥ śāṃtanavaṃ bhūtānīva tamonudam //
MBh, 6, 116, 20.2 vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ //
MBh, 7, 4, 3.1 parjanya iva bhūtānāṃ pratiṣṭhā suhṛdāṃ bhava /
MBh, 7, 6, 19.2 vāsudevaśca bhūtānāṃ cakrāṇāṃ ca sudarśanam //
MBh, 7, 7, 33.1 tato ninādo bhūtānām ākāśe samajāyata /
MBh, 7, 7, 34.2 aho dhig iti bhūtānāṃ śabdaḥ samabhavanmahān //
MBh, 7, 13, 38.3 bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau //
MBh, 7, 16, 28.1 śṛṇvatāṃ sarvabhūtānām uccair vācaḥ sma menire /
MBh, 7, 19, 43.2 vitresuḥ sarvabhūtānāṃ śabdam evāpare 'vrajan //
MBh, 7, 26, 27.2 dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhvityapūjayan //
MBh, 7, 28, 2.3 mṛtyor ivāntikaṃ prāptau sarvabhūtāni menire //
MBh, 7, 31, 45.2 yugānte sarvabhūtāni dhūmaketur ivotthitaḥ //
MBh, 7, 32, 4.1 ślāghamāneṣu bhūteṣu phalgunasyāmitān guṇān /
MBh, 7, 32, 5.3 śṛṇvatāṃ sarvabhūtānāṃ saṃrabdho vākyakovidaḥ //
MBh, 7, 34, 26.2 adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā //
MBh, 7, 36, 36.2 avanitalagataiśca bhūtasaṃghair ativibabhau hutabhug yathājyasiktaḥ //
MBh, 7, 37, 8.2 nādena sarvabhūtāni sādhu sādhviti bhārata //
MBh, 7, 42, 16.2 tat tasya karma bhūtāni sarvāṇyevābhyapūjayan //
MBh, 7, 44, 1.3 antakaḥ sarvabhūtānāṃ prāṇān kāla ivāgate //
MBh, 7, 48, 20.1 abhikrośanti bhūtāni antarikṣe viśāṃ pate /
MBh, 7, 53, 36.1 grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 7, 55, 5.2 bhūtāni tvā nirīkṣante nūnaṃ candram ivoditam //
MBh, 7, 55, 29.1 sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ /
MBh, 7, 57, 6.2 kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau //
MBh, 7, 57, 36.2 pārvatyā sahitaṃ devaṃ bhūtasaṃghaiśca bhāsvaraiḥ //
MBh, 7, 57, 38.2 goptāraṃ sarvabhūtānām iṣvāsadharam acyutam //
MBh, 7, 57, 45.2 jñātvaikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam //
MBh, 7, 57, 45.2 jñātvaikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam //
MBh, 7, 57, 55.1 namo namaste sevyāya bhūtānāṃ prabhave sadā /
MBh, 7, 61, 21.2 āgataḥ sarvabhūtānām anukampārtham acyutaḥ //
MBh, 7, 63, 32.2 grased vyūhaḥ kṣitiṃ sarvām iti bhūtāni menire //
MBh, 7, 64, 22.1 yathā trasanti bhūtāni sarvāṇyaśaninisvanāt /
MBh, 7, 64, 25.1 tataḥ kapir mahānādaṃ saha bhūtair dhvajālayaiḥ /
MBh, 7, 69, 56.3 pinākī sarvabhūteśo bhaganetranipātanaḥ //
MBh, 7, 71, 20.2 dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā //
MBh, 7, 73, 47.2 na vicerustadākāśe bhūtānyākāśagānyapi //
MBh, 7, 76, 29.2 sarvabhūtānyamanyanta droṇāstrabalavismayāt //
MBh, 7, 79, 11.2 pravarau sarvabhūtānāṃ sarvaśaṅkhavarau bhuvi /
MBh, 7, 81, 24.2 sarvabhūtānyamanyanta hatam eva yudhiṣṭhiram //
MBh, 7, 81, 29.2 nādena sarvabhūtāni trāsayann iva bhārata //
MBh, 7, 81, 30.2 svasti droṇāya sahasā sarvabhūtānyathābruvan //
MBh, 7, 83, 14.2 vismayaḥ sarvabhūtānāṃ praharṣaścābhavat tadā //
MBh, 7, 98, 54.1 tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hyapūjayan /
MBh, 7, 101, 44.2 ādatta sarvabhūtāni prāpte kāle yathāntakaḥ //
MBh, 7, 101, 58.2 mohayan sarvabhūtāni droṇo hanti balāni naḥ //
MBh, 7, 111, 13.2 paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat //
MBh, 7, 120, 30.2 paśyantu sarvabhūtāni dāruṇaṃ lomaharṣaṇam //
MBh, 7, 121, 2.2 na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum //
MBh, 7, 121, 40.1 tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam /
MBh, 7, 131, 97.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 7, 131, 99.1 yugānte sarvabhūtāni dagdhveva vasur ulbaṇaḥ /
MBh, 7, 131, 106.1 drauṇestat karma dṛṣṭvā tu sarvabhūtānyapūjayan /
MBh, 7, 131, 113.2 aśakyaṃ kartum anyena sarvabhūteṣu bhārata //
MBh, 7, 131, 133.3 pūjitaḥ sarvabhūtaiśca tava putraiśca bhārata //
MBh, 7, 131, 135.2 rakṣogaṇā bhūtagaṇāśca drauṇim apūjayann apsarasaḥ surāśca //
MBh, 7, 132, 34.2 sarvabhūtāni ca paraṃ trāsaṃ jagmur mahīpate //
MBh, 7, 133, 41.2 sayakṣarākṣasagaṇaṃ sabhūtabhujagadvipam /
MBh, 7, 135, 53.2 yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ //
MBh, 7, 140, 1.3 sarvabhūtakṣayakare dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 150, 82.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 7, 150, 93.1 karṇaṃ tu sarvabhūtāni pūjayāmāsur añjasā /
MBh, 7, 150, 95.1 aśakyaṃ kartum anyena sarvabhūteṣu mānada /
MBh, 7, 154, 22.2 na vai kiṃcid vyāpatat tatra bhūtaṃ tamobhūte sāyakair antarikṣe //
MBh, 7, 154, 56.1 dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedur bhūtānyantarikṣe narendra /
MBh, 7, 159, 32.2 dharmastvayi mahābāho dayā bhūteṣu cānagha //
MBh, 7, 163, 42.2 antarhitāni bhūtāni prakāśāni ca saṃghaśaḥ //
MBh, 7, 163, 43.2 saṃtāpayan raṇe pārthaṃ bhūtānyantarhitāni ca //
MBh, 7, 163, 45.2 sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā //
MBh, 7, 165, 29.1 ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ /
MBh, 7, 165, 35.3 abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān //
MBh, 7, 165, 37.1 hāhākṛtāni bhūtāni mānuṣāṇītarāṇi ca /
MBh, 7, 165, 46.2 dhikkṛtaḥ pārṣatastaṃ tu sarvabhūtaiḥ parāmṛśat //
MBh, 7, 166, 17.2 antakasyeva bhūtāni jihīrṣoḥ kālaparyaye //
MBh, 7, 167, 4.2 saṃpatanti ca bhūtāni kravyādāni prahṛṣṭavat //
MBh, 7, 167, 30.1 tacchrutvāntarhitaṃ bhūtaṃ nāma cāsyākarot tadā /
MBh, 7, 167, 40.1 sauhārdaṃ sarvabhūteṣu yaḥ karotyatimātraśaḥ /
MBh, 7, 170, 1.3 yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ //
MBh, 7, 170, 3.1 śūlakravyādasaṃghuṣṭaṃ bhūtayakṣagaṇākulam /
MBh, 7, 170, 61.1 hāhākṛtāni bhūtāni pāṇḍavāśca viśeṣataḥ /
MBh, 7, 172, 19.1 bhrāntasarvamahābhūtam āvarjitadivākaram /
MBh, 7, 172, 27.2 yugānte sarvabhūtāni saṃvartaka ivānalaḥ //
MBh, 7, 172, 57.2 gacchatastiṣṭhato vāpi sarvabhūtahṛdi sthitam //
MBh, 7, 172, 60.1 śubhāṅgadaṃ nāgayajñopavītiṃ viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ /
MBh, 7, 172, 66.1 tvat sambhūtā bhūtakṛto vareṇya goptāro 'dya bhuvanaṃ pūrvadevāḥ /
MBh, 7, 172, 67.2 pṛthagvidhān bhūtasaṃghāṃśca viśvāṃs tvatsambhūtān vidma sarvāṃstathaiva /
MBh, 7, 172, 69.2 evaṃ vidvān prabhavaṃ cāpyayaṃ ca hitvā bhūtānāṃ tatra sāyujyam eti //
MBh, 7, 172, 90.1 sarvabhūtabhavaṃ jñātvā liṅge 'rcayati yaḥ prabhum /
MBh, 8, 5, 3.3 bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā //
MBh, 8, 10, 16.2 antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ /
MBh, 8, 10, 22.2 yugānte sarvabhūtāni trāsayantī yathāśaniḥ //
MBh, 8, 12, 16.2 sarvabhūtavarau vīrau naranārāyaṇāv ubhau //
MBh, 8, 16, 2.2 sarvabhūteṣv anujñātaḥ śaṃkareṇa mahātmanā //
MBh, 8, 17, 71.2 samasarpat tato bhūtaṃ kiṃcid eva viśāṃ pate //
MBh, 8, 17, 120.2 madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ //
MBh, 8, 18, 43.2 vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire //
MBh, 8, 24, 7.1 avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā /
MBh, 8, 24, 34.1 ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ /
MBh, 8, 24, 42.1 sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim /
MBh, 8, 24, 68.2 saparvatavanadvīpāṃ cakrur bhūtadharāṃ tadā //
MBh, 8, 28, 10.1 bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ /
MBh, 8, 28, 41.2 mahābhūtaśatodbhāsī nabhaso 'pi viśiṣyate //
MBh, 8, 28, 63.2 tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā //
MBh, 8, 29, 18.1 yaḥ sarvabhūtāni sadevakāni prasthe 'jayat khāṇḍave savyasācī /
MBh, 8, 30, 78.2 dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ //
MBh, 8, 31, 9.1 sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā /
MBh, 8, 32, 30.1 ati bhūtāni taṃ śabdaṃ menire 'ti ca vivyathuḥ /
MBh, 8, 36, 34.2 nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitaiḥ //
MBh, 8, 42, 17.1 sarveṣāṃ tatra bhūtānāṃ lomaharṣo vyajāyata /
MBh, 8, 45, 43.2 vitresuḥ sarvabhūtāni tiryagyonigatāny api //
MBh, 8, 48, 7.1 ayaṃ jetā khāṇḍave devasaṃghān sarvāṇi bhūtāny api cottamaujāḥ /
MBh, 8, 48, 8.2 icchann āryaḥ sarvabhūtāni kuryād vaśe vaśī sarvasamāptavidyaḥ //
MBh, 8, 49, 39.1 tad bhūtaṃ sarvabhūtānām abhāvāya kilārjuna /
MBh, 8, 49, 39.1 tad bhūtaṃ sarvabhūtānām abhāvāya kilārjuna /
MBh, 8, 49, 40.1 taddhatvā sarvabhūtānām abhāvakṛtaniścayam /
MBh, 8, 49, 49.2 prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam //
MBh, 8, 50, 42.1 taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata /
MBh, 8, 52, 7.2 kathayiṣyanti bhūtāni yāvad bhūmir dhariṣyati //
MBh, 8, 52, 31.1 ahaṃ dhanuṣmān asurān surāṃś ca sarvāṇi bhūtāni ca saṃgatāni /
MBh, 8, 54, 7.2 yathāntakāle kṣapayan didhakṣur bhūtāntakṛtkāla ivāttadaṇḍaḥ //
MBh, 8, 56, 53.1 yathā bhūtagaṇān hatvā kālas tiṣṭhen mahābalaḥ /
MBh, 8, 59, 39.1 yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata /
MBh, 8, 63, 5.1 tau dṛṣṭvā vismayaṃ jagmuḥ sarvabhūtāni māriṣa /
MBh, 8, 63, 30.2 mitho bhedāś ca bhūtānām āsan karṇārjunāntare /
MBh, 8, 63, 57.2 āmantrya sarvabhūtāni brahmeśānānuśāsanāt //
MBh, 8, 63, 59.1 iti śrutvendravacanaṃ sarvabhūtāni māriṣa /
MBh, 8, 64, 19.1 tad adbhutaṃ devamanuṣyasākṣikaṃ samīkṣya bhūtāni visiṣmiyur nṛpa /
MBh, 8, 64, 22.2 yudhiṣṭhiro bhūtahite sadā rato vṛkodaras tadvaśagas tathā yamau //
MBh, 8, 65, 15.1 yayā dhṛtyā sarvabhūtāny ajaiṣīr grāsaṃ dadad vahnaye khāṇḍave tvam /
MBh, 8, 68, 49.1 sakānanāḥ sādricayāś cakampuḥ pravivyathur bhūtagaṇāś ca māriṣa /
MBh, 8, 68, 60.1 mahāhave taṃ bahu śobhamānaṃ dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ /
MBh, 9, 16, 44.2 bhūmyantarikṣādijalāśayāni prasahya bhūtāni nihantum īśām //
MBh, 9, 21, 15.2 ati sarvāṇi bhūtāni dadṛśuḥ sarvamānavāḥ //
MBh, 9, 30, 64.2 saṃśayaḥ sarvabhūtānāṃ vijaye no bhaviṣyati //
MBh, 9, 31, 39.2 menire sarvabhūtāni daṇḍahastam ivāntakam //
MBh, 9, 35, 25.3 agādhe sumahāghore sarvabhūtabhayaṃkare //
MBh, 9, 41, 31.3 tvam eva sarvabhūteṣu vasasīha caturvidhā //
MBh, 9, 43, 23.2 śailaputryā sahāsīnaṃ bhūtasaṃghaśatair vṛtam //
MBh, 9, 43, 24.1 nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ /
MBh, 9, 43, 46.2 bhūtayakṣavihaṃgānāṃ pannagānāṃ ca sarvaśaḥ //
MBh, 9, 43, 48.2 senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata //
MBh, 9, 43, 49.2 tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ //
MBh, 9, 49, 46.2 śṛṇu devala bhūtārthaṃ śaṃsatāṃ no dṛḍhavrata /
MBh, 9, 49, 55.1 saṃnyāsakṛtabuddhiṃ taṃ bhūtāni pitṛbhiḥ saha /
MBh, 9, 49, 56.1 devalastu vacaḥ śrutvā bhūtānāṃ karuṇaṃ tathā /
MBh, 9, 49, 58.2 abhayaṃ sarvabhūtebhyo yo dattvā nāvabudhyate //
MBh, 9, 56, 9.2 saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata //
MBh, 9, 61, 12.1 athāvatīrṇe bhūtānām īśvare sumahātmani /
MBh, 9, 64, 8.2 vṛtaṃ bhūtagaṇair ghoraiḥ kravyādaiś ca samantataḥ //
MBh, 9, 64, 24.2 vināśaḥ sarvabhūtānāṃ kālaparyāyakāritaḥ //
MBh, 9, 64, 48.2 tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām //
MBh, 10, 1, 8.1 avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā /
MBh, 10, 5, 14.2 prakāśe sarvabhūtānāṃ vijetā yudhi śātravān //
MBh, 10, 6, 3.1 tatra bhūtaṃ mahākāyaṃ candrārkasadṛśadyutim /
MBh, 10, 6, 10.1 tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram /
MBh, 10, 6, 11.1 drauṇimuktāñ śarāṃstāṃstu tad bhūtaṃ mahad agrasat /
MBh, 10, 6, 15.1 tataḥ khaḍgavaraṃ dhīmān bhūtāya prāhiṇot tadā /
MBh, 10, 6, 15.2 sa tadāsādya bhūtaṃ vai vilayaṃ tūlavad yayau //
MBh, 10, 6, 16.2 jvalantīṃ prāhiṇot tasmai bhūtaṃ tām api cāgrasat //
MBh, 10, 6, 29.1 idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam /
MBh, 10, 7, 12.2 sarvabhūtopahāreṇa yakṣye 'haṃ śucinā śucim //
MBh, 10, 7, 39.1 utsaheraṃśca ye hantuṃ bhūtagrāmaṃ caturvidham /
MBh, 10, 7, 45.2 saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ //
MBh, 10, 7, 48.3 ghorarūpāḥ samājagmur bhūtasaṃghāḥ samantataḥ //
MBh, 10, 7, 56.1 tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai /
MBh, 10, 7, 56.1 tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai /
MBh, 10, 7, 57.1 sarvabhūtāśaya vibho havirbhūtam upasthitam /
MBh, 10, 7, 66.1 tam adṛśyāni bhūtāni rakṣāṃsi ca samādravan /
MBh, 10, 8, 23.2 bhūtam eva vyavasyanto na sma pravyāharan bhayāt //
MBh, 10, 8, 68.2 trāsayan sarvabhūtāni vinadan bhairavān ravān //
MBh, 10, 8, 88.1 sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ /
MBh, 10, 8, 118.1 brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ /
MBh, 10, 8, 135.2 sametāni bahūnyāsan bhūtāni ca janādhipa //
MBh, 10, 8, 137.2 yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ //
MBh, 10, 9, 25.2 yāvat sthāsyanti bhūtāni nikṛtyā hyasi pātitaḥ //
MBh, 10, 10, 28.2 rorūyamāṇaḥ prayayau sutānām āyodhanaṃ bhūtagaṇānukīrṇam //
MBh, 10, 14, 9.2 mahad bhayaṃ ca bhūtānāṃ sarveṣāṃ samajāyata //
MBh, 10, 14, 13.1 tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau /
MBh, 10, 17, 9.1 ādir eṣa hi bhūtānāṃ madhyam antaśca bhārata /
MBh, 10, 17, 10.1 evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ /
MBh, 10, 17, 10.2 pitāmaho 'bravīccainaṃ bhūtāni sṛja māciram //
MBh, 10, 17, 11.1 harikeśastathetyuktvā bhūtānāṃ doṣadarśivān /
MBh, 10, 17, 12.2 sraṣṭāraṃ sarvabhūtānāṃ sasarja manasāparam //
MBh, 10, 17, 15.1 sa bhūtānyasṛjat sapta dakṣādīṃstu prajāpatīn /
MBh, 10, 17, 15.2 yair imaṃ vyakarot sarvaṃ bhūtagrāmaṃ caturvidham //
MBh, 10, 17, 18.2 jaṅgamāni ca bhūtāni durbalāni balīyasām //
MBh, 10, 17, 20.1 bhūtagrāme vivṛddhe tu tuṣṭe lokagurāvapi /
MBh, 11, 3, 7.2 prāpnuvantīha bhūtāni svakṛtenaiva karmaṇā //
MBh, 11, 3, 14.1 prākkarmabhistu bhūtāni bhavanti na bhavanti ca /
MBh, 11, 3, 17.2 samāgamajñā bhūtānāṃ te yānti paramāṃ gatim //
MBh, 11, 4, 2.2 janmaprabhṛti bhūtānāṃ kriyāḥ sarvāḥ śṛṇu prabho /
MBh, 11, 5, 16.2 svādanīyāni bhūtānāṃ na yair bālo 'pi tṛpyate //
MBh, 11, 6, 7.3 antakaḥ sarvabhūtānāṃ dehināṃ sarvahāryasau //
MBh, 11, 6, 10.2 rātryahāni tu tānyāhur bhūtānāṃ paricintakāḥ /
MBh, 11, 7, 12.2 atrābhilikhitānyāhuḥ sarvabhūtāni karmaṇā //
MBh, 11, 7, 13.1 rathaṃ śarīraṃ bhūtānāṃ sattvam āhustu sārathim /
MBh, 11, 8, 18.1 na ca daivakṛto mārgaḥ śakyo bhūtena kenacit /
MBh, 11, 8, 38.2 kṛtāntasya hi bhūtena sthāvareṇa trasena ca //
MBh, 11, 9, 20.1 yugāntakāle samprāpte bhūtānāṃ dahyatām iva /
MBh, 11, 9, 20.2 abhāvaḥ syād ayaṃ prāpta iti bhūtāni menire //
MBh, 11, 16, 12.2 bhūtaiḥ piśācai rakṣobhir vividhaiśca niśācaraiḥ //
MBh, 11, 16, 26.2 pañcānām iva bhūtānāṃ nāhaṃ vadham acintayam //
MBh, 11, 26, 40.2 kaśmalaṃ sarvabhūtānāṃ niśāyāṃ samapadyata //
MBh, 12, 8, 36.2 juhāva sarvabhūtāni tathaivātmānam ātmanā //
MBh, 12, 9, 32.2 sameti bhūtagrāmo 'yaṃ bhūtagrāmeṇa kāryavān //
MBh, 12, 9, 32.2 sameti bhūtagrāmo 'yaṃ bhūtagrāmeṇa kāryavān //
MBh, 12, 11, 15.1 īhante sarvabhūtāni tad ṛtaṃ karmasaṅginām /
MBh, 12, 13, 5.2 adṛśyamānau bhūtāni yodhayetām asaṃśayam //
MBh, 12, 13, 6.2 bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate //
MBh, 12, 13, 11.1 bāhyābhyantarabhūtānāṃ svabhāvaṃ paśya bhārata /
MBh, 12, 14, 15.1 mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ /
MBh, 12, 15, 19.1 madhyasthān sarvabhūteṣu dāntāñ śamaparāyaṇān /
MBh, 12, 15, 26.1 sūkṣmayonīni bhūtāni tarkagamyāni kānicit /
MBh, 12, 15, 29.2 kaunteya sarvabhūtānāṃ tatra me nāsti saṃśayaḥ //
MBh, 12, 15, 56.1 avadhyaḥ sarvabhūtānām antarātmā na saṃśayaḥ /
MBh, 12, 16, 24.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
MBh, 12, 17, 22.1 yadā bhūtapṛthagbhāvam ekastham anupaśyati /
MBh, 12, 18, 17.1 nipānaṃ sarvabhūtānāṃ bhūtvā tvaṃ pāvanaṃ mahat /
MBh, 12, 19, 19.2 karmahetupuraskāraṃ bhūteṣu parivartate //
MBh, 12, 21, 5.1 yadāsau sarvabhūtānāṃ na krudhyati na duṣyati /
MBh, 12, 21, 6.1 evaṃ kaunteya bhūtāni taṃ taṃ dharmaṃ tathā tathā /
MBh, 12, 21, 10.2 adroheṇaiva bhūtānāṃ yo dharmaḥ sa satāṃ mataḥ //
MBh, 12, 23, 5.1 vayāṃsi paśavaścaiva bhūtāni ca mahīpate /
MBh, 12, 26, 16.2 svabhāvatastu niyatau bhūtānāṃ prabhavāpyayau //
MBh, 12, 28, 14.1 jarāmṛtyū ha bhūtāni khāditārau vṛkāviva /
MBh, 12, 28, 16.1 sukhaṃ vā yadi vā duḥkhaṃ bhūtānāṃ paryupasthitam /
MBh, 12, 28, 19.1 prādurbhāvaśca bhūtānāṃ dehanyāsastathaiva ca /
MBh, 12, 28, 21.2 niyataṃ sarvabhūtānāṃ kālenaiva bhavantyuta //
MBh, 12, 28, 32.2 spṛśanti sarvabhūtāni nimittaṃ nopalabhyate //
MBh, 12, 28, 36.2 sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ //
MBh, 12, 28, 48.2 jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ //
MBh, 12, 28, 49.2 naro 'vaśaḥ samabhyeti sarvabhūtaniṣevitam //
MBh, 12, 29, 69.2 sarvabhūtānyamanyanta mama vādayatītyayam //
MBh, 12, 34, 6.2 yaddhanti bhūtair bhūtāni tad asmai rūpam aiśvaram //
MBh, 12, 34, 6.2 yaddhanti bhūtair bhūtāni tad asmai rūpam aiśvaram //
MBh, 12, 36, 36.1 śubhāśubhaphalaṃ pretya labhate bhūtasākṣikaḥ /
MBh, 12, 38, 37.2 bhūtānīva samastāni rājan dadṛśire tadā //
MBh, 12, 39, 40.2 abhayaṃ sarvabhūtebhyo varayāmāsa bhārata //
MBh, 12, 39, 41.2 abhayaṃ sarvabhūtebhyastatastasmai jagatprabhuḥ //
MBh, 12, 47, 12.1 yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca /
MBh, 12, 47, 37.2 saṃbhakṣayati bhūtāni tasmai ghorātmane namaḥ //
MBh, 12, 47, 38.1 saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat /
MBh, 12, 47, 46.2 yo dhārayati bhūtāni tasmai prāṇātmane namaḥ //
MBh, 12, 47, 48.1 yo mohayati bhūtāni sneharāgānubandhanaiḥ /
MBh, 12, 47, 53.1 pañcabhūtātmabhūtāya bhūtādinidhanātmane /
MBh, 12, 47, 55.2 apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ //
MBh, 12, 48, 6.1 bhūtasaṃghānucaritaṃ rakṣogaṇaniṣevitam /
MBh, 12, 50, 19.1 saṃsāraścaiva bhūtānāṃ dharmasya ca phalodayaḥ /
MBh, 12, 50, 24.1 anṛśaṃsaṃ śuciṃ dāntaṃ sarvabhūtahite ratam /
MBh, 12, 51, 3.2 apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ //
MBh, 12, 52, 20.1 imaṃ ca rājaśārdūla bhūtagrāmaṃ caturvidham /
MBh, 12, 53, 18.2 bhūtānīva samastāni yayuḥ kṛṣṇaniveśanam //
MBh, 12, 57, 29.2 rājā bhavati bhūtānāṃ viśvāsyo himavān iva //
MBh, 12, 59, 84.1 sarvabhūtānukampā ca sarvam atropavarṇitam /
MBh, 12, 64, 7.2 sarvabhūteśvaraṃ devaṃ prabhuṃ nārāyaṇaṃ purā /
MBh, 12, 64, 26.1 ātmatyāgaḥ sarvabhūtānukampā lokajñānaṃ mokṣaṇaṃ pālanaṃ ca /
MBh, 12, 64, 28.2 loke bhūtāni sarvāṇi vicaranti na saṃśayaḥ //
MBh, 12, 65, 2.2 vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam //
MBh, 12, 65, 24.3 sampramuhyanti bhūtāni rājadaurātmyato nṛpa //
MBh, 12, 66, 5.2 samekṣiṇaśca bhūteṣu bhaikṣāśramapadaṃ bhavet //
MBh, 12, 66, 8.1 āhnikaṃ bhūtayajñāṃśca pitṛyajñāṃśca mānuṣān /
MBh, 12, 66, 9.1 pālanāt sarvabhūtānāṃ svarāṣṭraparipālanāt /
MBh, 12, 66, 11.2 sarvadā sarvabhūteṣu brahmāśramapadaṃ bhavet //
MBh, 12, 66, 13.1 sarvabhūteṣvanukrośaṃ kurvatastasya bhārata /
MBh, 12, 66, 15.1 balātkṛteṣu bhūteṣu paritrāṇaṃ kurūdvaha /
MBh, 12, 66, 16.1 carācarāṇāṃ bhūtānāṃ rakṣām api ca sarvaśaḥ /
MBh, 12, 66, 24.1 kāle vibhūtiṃ bhūtānām upahārāṃstathaiva ca /
MBh, 12, 66, 30.1 ātmopamastu bhūteṣu yo vai bhavati mānavaḥ /
MBh, 12, 68, 5.1 vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ /
MBh, 12, 68, 6.1 kena bhūtāni vardhante kṣayaṃ gacchanti kena ca /
MBh, 12, 68, 10.1 yathā hyanudaye rājan bhūtāni śaśisūryayoḥ /
MBh, 12, 68, 37.1 yasyābhāve ca bhūtānām abhāvaḥ syāt samantataḥ /
MBh, 12, 68, 43.1 yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ /
MBh, 12, 70, 31.1 yasyāṃ bhavanti bhūtāni tad viddhi bharatarṣabha /
MBh, 12, 72, 26.2 bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā //
MBh, 12, 72, 27.2 yad rājā rakṣaṇe yukto bhūteṣu kurute dayām //
MBh, 12, 73, 6.2 īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye //
MBh, 12, 76, 13.1 parjanyam iva bhūtāni mahādrumam iva dvijāḥ /
MBh, 12, 76, 36.2 parjanyam iva bhūtāni svādudrumam ivāṇḍajāḥ //
MBh, 12, 80, 5.1 hrīmān satyadhṛtir dānto bhūtānām avihiṃsakaḥ /
MBh, 12, 81, 25.2 ekārthād eva bhūtānāṃ bhedo bhavati sarvadā //
MBh, 12, 82, 30.2 tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam /
MBh, 12, 83, 34.2 abhūtikāmā bhūtānāṃ tādṛśair me 'bhisaṃhitam //
MBh, 12, 85, 2.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 85, 3.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 85, 4.2 ācaran sarvabhūteṣu priyo bhavati sarvadā //
MBh, 12, 85, 5.2 dveṣyo bhavati bhūtānāṃ sa sāntvam iha nācaran //
MBh, 12, 85, 7.2 na prīṇayati bhūtāni nirvyañjanam ivāśanam //
MBh, 12, 85, 8.1 adātā hyapi bhūtānāṃ madhurām īrayan giram /
MBh, 12, 89, 15.2 iti vyavasthā bhūtānāṃ purastānmanunā kṛtā //
MBh, 12, 89, 20.2 iṣṭādātāra evaite naite bhūtasya bhāvakāḥ //
MBh, 12, 89, 21.1 ye bhūtānyanugṛhṇanti vardhayanti ca ye prajāḥ /
MBh, 12, 89, 21.2 te te rāṣṭre pravartantāṃ mā bhūtānām abhāvakāḥ //
MBh, 12, 89, 26.2 kakudaṃ sarvabhūtānāṃ dhanastho nātra saṃśayaḥ //
MBh, 12, 90, 7.2 ūrdhvaṃ caiva trayī vidyā sā bhūtān bhāvayatyuta //
MBh, 12, 90, 18.2 mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata //
MBh, 12, 91, 5.1 dharme tiṣṭhanti bhūtāni dharmo rājani tiṣṭhati /
MBh, 12, 91, 11.2 asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati //
MBh, 12, 91, 14.1 dharme vardhati vardhanti sarvabhūtāni sarvadā /
MBh, 12, 91, 16.1 prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā /
MBh, 12, 92, 8.1 rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ /
MBh, 12, 92, 25.1 mahāvṛkṣo jāyate vardhate ca taṃ caiva bhūtāni samāśrayanti /
MBh, 12, 92, 40.1 yamo yacchati bhūtāni sarvāṇyevāviśeṣataḥ /
MBh, 12, 92, 42.2 bhūtānāṃ sattvajijñāsāṃ sādhvasādhu ca sarvadā //
MBh, 12, 92, 43.1 saṃgrahaḥ sarvabhūtānāṃ dānaṃ ca madhurā ca vāk /
MBh, 12, 92, 47.1 tatastvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param /
MBh, 12, 92, 49.2 saṃgrahaścaiva bhūtānāṃ dānaṃ ca madhurā ca vāk //
MBh, 12, 94, 7.2 priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ //
MBh, 12, 95, 7.1 bhogeṣvadayamānasya bhūteṣu ca dayāvataḥ /
MBh, 12, 97, 11.1 sahasā nāmya bhūtāni kṣipram eva prasādayet /
MBh, 12, 98, 4.1 uparundhanti rājāno bhūtāni vijayārthinaḥ /
MBh, 12, 98, 5.2 anugraheṇa bhūtānāṃ puṇyam eṣāṃ pravardhate //
MBh, 12, 98, 7.2 tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ punaḥ //
MBh, 12, 98, 8.1 yo bhūtāni dhanajyānād vadhāt kleśācca rakṣati /
MBh, 12, 103, 33.1 dveṣyo bhavati bhūtānām ugro rājā yudhiṣṭhira /
MBh, 12, 103, 39.2 priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ //
MBh, 12, 103, 40.1 viśvāsaṃ cātra gacchanti sarvabhūtāni bhārata /
MBh, 12, 103, 41.1 tasmād viśvāsayed rājā sarvabhūtānyamāyayā /
MBh, 12, 105, 50.2 vāgyataḥ saṃgṛhītātmā sarvabhūtadayānvitaḥ //
MBh, 12, 106, 7.1 pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi /
MBh, 12, 106, 9.2 pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat //
MBh, 12, 110, 10.1 prabhāvārthāya bhūtānāṃ dharmapravacanaṃ kṛtam /
MBh, 12, 111, 1.2 kliśyamāneṣu bhūteṣu taistair bhāvaistatastataḥ /
MBh, 12, 111, 9.2 nikṣiptadaṇḍā bhūteṣu durgāṇyatitaranti te //
MBh, 12, 111, 10.2 pramāṇabhūtā bhūtānāṃ durgāṇyatitaranti te //
MBh, 12, 111, 23.1 īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam /
MBh, 12, 112, 6.1 ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍhavrataḥ /
MBh, 12, 120, 3.2 rakṣaṇaṃ sarvabhūtānām iti kṣatre paraṃ matam /
MBh, 12, 120, 44.2 vasanti bhūtāni ca yatra nityaṃ tasmād vidvānnāvamanyeta deham //
MBh, 12, 121, 38.1 prāṇāśca sarvabhūtānāṃ nityam anne pratiṣṭhitāḥ /
MBh, 12, 121, 55.3 samanuṣyoragavatāṃ kartā caiva sa bhūtakṛt //
MBh, 12, 122, 32.1 vīrudhām aṃśumantaṃ ca bhūtānāṃ ca prabhuṃ varam /
MBh, 12, 124, 64.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 126, 40.2 saktā yā sarvabhūteṣu sāśā kṛśatarī mayā //
MBh, 12, 131, 14.2 anurajyanti bhūtāni samaryādeṣu dasyuṣu //
MBh, 12, 133, 5.2 dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ //
MBh, 12, 133, 16.1 sarvabhūteṣvapi ca vai brāhmaṇo mokṣam arhati /
MBh, 12, 133, 25.2 nāraṇyebhyaḥ sa bhūtebhyo bhayam ārchet kadācana //
MBh, 12, 137, 6.1 rutajñā sarvabhūtānāṃ yathā vai jīvajīvakaḥ /
MBh, 12, 137, 47.2 kālo dahati bhūtāni samprāpyāgnir ivendhanam //
MBh, 12, 138, 8.2 tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet //
MBh, 12, 140, 25.2 tasmānnatīkṣṇabhūtānāṃ yātrā kācit prasidhyati //
MBh, 12, 147, 10.3 iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati //
MBh, 12, 147, 16.3 sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara //
MBh, 12, 147, 18.2 krośatāṃ sarvabhūtānām aho dhig iti kurvatām //
MBh, 12, 148, 2.1 anugṛhṇanti bhūtāni svena vṛttena pārthiva /
MBh, 12, 148, 3.2 ityetad api bhūtānām adbhutaṃ janamejaya //
MBh, 12, 148, 14.2 na hyasti sarvabhūteṣu duḥkham asmin kutaḥ sukham //
MBh, 12, 148, 27.2 api cainaṃ prasīdanti bhūtāni jaḍamūkavat //
MBh, 12, 149, 33.1 yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā /
MBh, 12, 149, 110.2 varaṃ pinākī bhagavān sarvabhūtahite rataḥ //
MBh, 12, 152, 7.1 sarvabhūteṣvaviśvāsaḥ sarvabhūteṣvanārjavam /
MBh, 12, 152, 7.1 sarvabhūteṣvaviśvāsaḥ sarvabhūteṣvanārjavam /
MBh, 12, 152, 7.2 sarvabhūteṣvabhidrohaḥ sarvabhūteṣvayuktatā /
MBh, 12, 152, 7.2 sarvabhūteṣvabhidrohaḥ sarvabhūteṣvayuktatā /
MBh, 12, 152, 13.2 jñāyate nṛpa tattvena sarvair bhūtagaṇaistathā /
MBh, 12, 152, 24.1 sarvabhūtahitāścaiva sarvadeyāśca bhārata /
MBh, 12, 154, 17.1 gurupūjā ca kauravya dayā bhūteṣvapaiśunam /
MBh, 12, 154, 26.1 abhayaṃ yasya bhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 154, 26.1 abhayaṃ yasya bhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 154, 27.2 samaḥ sarveṣu bhūteṣu maitrāyaṇagatiścaret //
MBh, 12, 154, 33.1 jñānārāmasya buddhasya sarvabhūtāvirodhinaḥ /
MBh, 12, 155, 11.2 yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 156, 18.1 āryatā nāma bhūtānāṃ yaḥ karoti prayatnataḥ /
MBh, 12, 156, 21.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 157, 11.2 dayayā sarvabhūtānāṃ nirvedāt sā nivartate //
MBh, 12, 160, 18.1 tābhyo viśvāni bhūtāni devāḥ pitṛgaṇāstathā /
MBh, 12, 160, 21.1 bhūtasargam imaṃ kṛtvā sarvalokapitāmahaḥ /
MBh, 12, 160, 30.1 na priyaṃ nāpyanukrośaṃ cakrur bhūteṣu bhārata /
MBh, 12, 160, 37.2 vidāryāgniṃ tathā bhūtam utthitaṃ śrūyate tataḥ //
MBh, 12, 160, 40.3 muhur muhuśca bhūtāni prāvyathanta bhayāt tathā //
MBh, 12, 160, 42.1 mayaitaccintitaṃ bhūtam asir nāmaiṣa vīryavān /
MBh, 12, 161, 14.2 brahmāṇam iva bhūtāni satataṃ paryupāsate //
MBh, 12, 161, 25.2 viśvasteṣu ca bhūteṣu kalpate sarva eva hi //
MBh, 12, 161, 43.1 bhūtāni jātīmaraṇānvitāni jarāvikāraiśca samanvitāni /
MBh, 12, 161, 45.2 bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve //
MBh, 12, 168, 13.2 paśya bhūtāni duḥkhena vyatiṣaktāni sarvaśaḥ /
MBh, 12, 168, 15.2 sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ //
MBh, 12, 168, 44.1 yadā na kurute dhīraḥ sarvabhūteṣu pāpakam /
MBh, 12, 169, 1.2 atikrāmati kāle 'smin sarvabhūtakṣayāvahe /
MBh, 12, 171, 29.1 ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ /
MBh, 12, 171, 31.1 sarvabhūtānyahaṃ dehe paśyanmanasi cātmanaḥ /
MBh, 12, 171, 45.2 sarvabhūtadayāṃ caiva viddhi māṃ śaraṇāgatam //
MBh, 12, 172, 10.1 paśyan prahrāda bhūtānām utpattim animittataḥ /
MBh, 12, 172, 13.1 antavanti ca bhūtāni guṇayuktāni paśyataḥ /
MBh, 12, 172, 15.1 jaṅgamasthāvarāṇāṃ ca bhūtānām asurādhipa /
MBh, 12, 172, 18.1 iti bhūtāni saṃpaśyann anuṣaktāni mṛtyunā /
MBh, 12, 173, 2.2 prajñā pratiṣṭhā bhūtānāṃ prajñā lābhaḥ paro mataḥ /
MBh, 12, 173, 8.1 manuṣyayonim icchanti sarvabhūtāni sarvaśaḥ /
MBh, 12, 174, 11.2 bhūtagrāmam imaṃ kālaḥ samantāt parikarṣati //
MBh, 12, 175, 3.1 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
MBh, 12, 175, 8.1 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
MBh, 12, 175, 12.2 yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca //
MBh, 12, 175, 13.2 ākāśam iti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ //
MBh, 12, 175, 16.1 ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt /
MBh, 12, 175, 16.1 ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt /
MBh, 12, 175, 20.2 sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 175, 20.2 sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 175, 21.1 ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai /
MBh, 12, 176, 2.3 saṃdhukṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam //
MBh, 12, 176, 3.1 yat prāṇāḥ sarvabhūtānāṃ vardhante yena ca prajāḥ /
MBh, 12, 177, 2.1 yad āsṛjat sahasrāṇi bhūtānāṃ sa mahāmatiḥ /
MBh, 12, 177, 2.2 pañcānām eva bhūtatvaṃ kathaṃ samupapadyate //
MBh, 12, 177, 3.2 amitānāṃ mahāśabdo yānti bhūtāni saṃbhavam /
MBh, 12, 177, 5.1 ityetaiḥ pañcabhir bhūtair yuktaṃ sthāvarajaṅgamam /
MBh, 12, 177, 6.2 pañcabhir yadi bhūtaistu yuktāḥ sthāvarajaṅgamāḥ /
MBh, 12, 178, 4.1 sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ /
MBh, 12, 178, 4.2 mano buddhir ahaṃkāro bhūtāni viṣayāśca saḥ //
MBh, 12, 180, 14.1 yadyajīvaṃ śarīraṃ tu pañcabhūtasamanvitam /
MBh, 12, 180, 22.2 tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt //
MBh, 12, 180, 27.1 evaṃ sarveṣu bhūteṣu gūḍhaścarati saṃvṛtaḥ /
MBh, 12, 180, 30.2 sṛṣṭiḥ prajāpater eṣā bhūtādhyātmaviniścaye //
MBh, 12, 181, 4.2 ye cānye bhūtasaṃghānāṃ saṃghāstāṃścāpi nirmame //
MBh, 12, 182, 12.1 ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇagataścaret /
MBh, 12, 182, 17.2 sānukrośaśca bhūteṣu tad dvijātiṣu lakṣaṇam //
MBh, 12, 183, 7.2 sukhaṃ hyanityaṃ bhūtānām iha loke paratra ca //
MBh, 12, 183, 8.2 tathā tamo'bhibhūtānāṃ bhūtānāṃ bhraśyate sukham //
MBh, 12, 183, 15.1 pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ /
MBh, 12, 184, 14.1 vatsalāḥ sarvabhūtānāṃ vācyāḥ śrotrasukhā giraḥ /
MBh, 12, 185, 2.1 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
MBh, 12, 185, 2.2 na tasya sarvabhūtebhyo bhayam utpadyate kvacit //
MBh, 12, 186, 30.1 mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ /
MBh, 12, 186, 30.2 tasmāt sarveṣu bhūteṣu manasā śivam ācaret //
MBh, 12, 187, 3.2 phalalābhaśca sadyaḥ syāt sarvabhūtahitaṃ ca tat //
MBh, 12, 187, 4.2 mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau //
MBh, 12, 187, 5.2 mahābhūtāni bhūteṣu sāgarasyormayo yathā //
MBh, 12, 187, 6.2 tadvad bhūtāni bhūtātmā sṛṣṭvā saṃharate punaḥ //
MBh, 12, 187, 7.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 187, 7.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 187, 15.1 etāṃ buddhvā naro buddhyā bhūtānām āgatiṃ gatim /
MBh, 12, 187, 45.2 sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim //
MBh, 12, 187, 46.2 evam eva kṛtaprajño bhūteṣu parivartate //
MBh, 12, 187, 54.1 etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 194, 8.2 adhītya ca vyākaraṇaṃ sakalpaṃ śikṣāṃ ca bhūtaprakṛtiṃ na vedmi //
MBh, 12, 195, 18.2 visṛjya bhūteṣu mahatsu dehaṃ tadāśrayaṃ caiva bibharti rūpam //
MBh, 12, 195, 21.1 mahatsu bhūteṣu vasanti pañca pañcendriyārthāśca tathendriyeṣu /
MBh, 12, 196, 7.1 tadvad bhūteṣu bhūtātmā sūkṣmo jñānātmavān asau /
MBh, 12, 198, 7.1 yathā mahānti bhūtāni nivartante guṇakṣaye /
MBh, 12, 198, 16.2 ahaṃkāro 'bhimānaśca sambhūto bhūtasaṃjñakaḥ //
MBh, 12, 199, 9.1 mahaddhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ /
MBh, 12, 200, 1.3 kartāram akṛtaṃ viṣṇuṃ bhūtānāṃ prabhavāpyayam //
MBh, 12, 200, 9.1 sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ /
MBh, 12, 200, 10.2 so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat //
MBh, 12, 200, 11.1 āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma /
MBh, 12, 200, 13.2 brahmā samabhavat tāta sarvabhūtapitāmahaḥ //
MBh, 12, 200, 33.2 adhyakṣaṃ sarvabhūtānāṃ dhātāram akarot prabhuḥ //
MBh, 12, 202, 26.2 padmanābho mahāyogī bhūtācāryaḥ sa bhūtarāṭ //
MBh, 12, 202, 26.2 padmanābho mahāyogī bhūtācāryaḥ sa bhūtarāṭ //
MBh, 12, 202, 30.1 sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ /
MBh, 12, 202, 33.2 acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ //
MBh, 12, 203, 5.2 kathaṃ ca sarvabhūteṣu sameṣu dvijasattama /
MBh, 12, 203, 7.3 adhyātmaṃ sarvabhūtānām āgamānāṃ ca yad vasu //
MBh, 12, 203, 11.2 trailokyaṃ sarvabhūteṣu cakravat parivartate //
MBh, 12, 203, 32.3 sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā //
MBh, 12, 203, 33.2 sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān //
MBh, 12, 203, 33.2 sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān //
MBh, 12, 203, 36.2 vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ //
MBh, 12, 203, 43.2 tathā taṃ sampravakṣyāmi bhūtagrāmaṃ svakarmajam //
MBh, 12, 204, 1.2 caturvidhāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 12, 204, 5.1 na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ /
MBh, 12, 205, 20.2 tadvad bhūteṣvahaṃkāraṃ vidyād bhūtapravartakam //
MBh, 12, 205, 20.2 tadvad bhūteṣvahaṃkāraṃ vidyād bhūtapravartakam //
MBh, 12, 207, 2.1 sarveṣām eva bhūtānāṃ puruṣaḥ śreṣṭha ucyate /
MBh, 12, 207, 3.1 sarvabhūtaviśiṣṭāste sarvajñāḥ sarvadarśinaḥ /
MBh, 12, 207, 7.2 paraṃ tat sarvabhūtebhyastena yānti parāṃ gatim //
MBh, 12, 207, 24.1 ye vai śukragatiṃ vidyur bhūtasaṃkarakārikām /
MBh, 12, 208, 4.1 athavā manasaḥ saṅgaṃ paśyed bhūtānukampayā /
MBh, 12, 208, 6.1 ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam /
MBh, 12, 208, 7.1 yaścainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham /
MBh, 12, 208, 8.1 tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet /
MBh, 12, 209, 9.2 tat tacchaṃsanti bhūtāni mano yad bhāvitaṃ yathā //
MBh, 12, 209, 13.1 vyāpakaṃ sarvabhūteṣu vartate 'pratighaṃ manaḥ /
MBh, 12, 209, 14.2 sarvabhūtātmabhūtasthaṃ tad adhyātmaguṇaṃ viduḥ //
MBh, 12, 209, 14.2 sarvabhūtātmabhūtasthaṃ tad adhyātmaguṇaṃ viduḥ //
MBh, 12, 210, 22.1 hetuyuktaḥ sadotsargo bhūtānāṃ pralayastathā /
MBh, 12, 210, 36.2 bhūtānām anukampārthaṃ jagāda jagato hitam //
MBh, 12, 211, 29.1 pretya bhūtātyayaś caiva devatābhyupayācanam /
MBh, 12, 212, 4.1 asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu /
MBh, 12, 212, 41.2 svabhāvād vartamāneṣu sarvabhūteṣu hetutaḥ //
MBh, 12, 213, 7.1 kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam /
MBh, 12, 213, 10.2 gurupūjānasūyā ca dayā bhūteṣvapaiśunam //
MBh, 12, 213, 13.1 sarvabhūtahite yukto na smayād dveṣṭi vai janam /
MBh, 12, 213, 14.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 213, 14.2 namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān //
MBh, 12, 215, 5.2 carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam //
MBh, 12, 215, 7.2 parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam //
MBh, 12, 215, 14.1 pravṛttiṃ ca nivṛttiṃ ca bhūtānāṃ yo na budhyate /
MBh, 12, 215, 28.1 veda dharmavidhiṃ kṛtsnaṃ bhūtānāṃ cāpyanityatām /
MBh, 12, 215, 29.2 svastho 'vyapetaḥ paśyāmi bhūtānāṃ prabhavāpyayau //
MBh, 12, 216, 6.2 so 'gnistapati bhūtāni pṛthivī ca bhavatyuta /
MBh, 12, 217, 6.1 antavanta ime dehā bhūtānām amarādhipa /
MBh, 12, 217, 9.1 bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ /
MBh, 12, 217, 17.2 etadyonīni bhūtāni tatra kā paridevanā //
MBh, 12, 217, 22.1 yadi me paśyataḥ kālo bhūtāni na vināśayet /
MBh, 12, 217, 50.1 bhūtānāṃ tu viparyāsaṃ manyate gatavān iti /
MBh, 12, 217, 51.1 gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi /
MBh, 12, 218, 16.2 asti devamanuṣyeṣu sarvabhūteṣu vā pumān /
MBh, 12, 218, 21.1 bhūmir eva manuṣyeṣu dhāraṇī bhūtabhāvinī /
MBh, 12, 218, 28.3 evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām //
MBh, 12, 218, 29.2 bhūtānām iha vai yastvā mayā vinihitāṃ satīm /
MBh, 12, 219, 2.2 bhavābhavajñaṃ bhūtānām ityuvāca puraṃdaraḥ //
MBh, 12, 220, 25.2 īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt //
MBh, 12, 220, 42.2 sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam //
MBh, 12, 220, 61.2 sarve sarveṣu bhūteṣu yathāvat pratipedire //
MBh, 12, 220, 93.2 sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām //
MBh, 12, 220, 94.1 anīśasyāpramattasya bhūtāni pacataḥ sadā /
MBh, 12, 220, 108.1 suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam /
MBh, 12, 221, 20.2 bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī //
MBh, 12, 221, 43.2 sarvabhūteṣvavartanta yathātmani dayāṃ prati //
MBh, 12, 222, 15.1 sarvataśca praśāntā ye sarvabhūtahite ratāḥ /
MBh, 12, 224, 1.2 ādyantaṃ sarvabhūtānāṃ śrotum icchāmi kaurava /
MBh, 12, 224, 2.1 lokatattvaṃ ca kārtsnyena bhūtānām āgatiṃ gatim /
MBh, 12, 224, 9.1 bhūtagrāmasya kartāraṃ kālajñāne ca niścayam /
MBh, 12, 224, 14.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ //
MBh, 12, 224, 31.2 sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ //
MBh, 12, 224, 32.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
MBh, 12, 224, 43.2 tad āviśanti bhūtāni mahānti saha karmaṇā //
MBh, 12, 224, 44.1 sarvabhūtāni cādāya tapasaścaraṇāya ca /
MBh, 12, 224, 45.1 sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ /
MBh, 12, 224, 49.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhātyuta //
MBh, 12, 224, 50.2 daivam ityapare viprāḥ svabhāvaṃ bhūtacintakāḥ //
MBh, 12, 224, 54.2 sa tadbhūtaśca sarveṣāṃ bhūtānāṃ bhavati prabhuḥ //
MBh, 12, 224, 69.1 yathā viśvāni bhūtāni vṛṣṭyā bhūyāṃsi prāvṛṣi /
MBh, 12, 224, 72.1 dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 225, 1.2 pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca /
MBh, 12, 225, 14.3 evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ //
MBh, 12, 226, 1.2 bhūtagrāme niyuktaṃ yat tad etat kīrtitaṃ mayā /
MBh, 12, 226, 27.1 avarṣati ca parjanye sarvabhūtāni cāsakṛt /
MBh, 12, 227, 3.2 asaṃrodhena bhūtānāṃ vṛttiṃ lipseta vai dvijaḥ //
MBh, 12, 227, 15.1 dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca /
MBh, 12, 227, 16.2 dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam //
MBh, 12, 228, 35.1 samaḥ sarveṣu bhūteṣu brahmāṇam abhivartate /
MBh, 12, 228, 36.3 ahiṃsraḥ sarvabhūtānām īdṛk sāṃkhyo vimucyate //
MBh, 12, 229, 10.1 pārāvaryaṃ tu bhūtānāṃ jñānenaivopalabhyate /
MBh, 12, 229, 11.1 bhūtānāṃ janma sarveṣāṃ vividhānāṃ caturvidham /
MBh, 12, 229, 25.2 caturvidhasya bhūtasya sarvasyeśāḥ svayaṃbhuvaḥ //
MBh, 12, 230, 10.2 tadbhūtaśca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ //
MBh, 12, 230, 18.1 yathā sarvāṇi bhūtāni vṛṣṭir bhaumāni varṣati /
MBh, 12, 230, 20.1 dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 231, 20.1 sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca /
MBh, 12, 231, 21.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
MBh, 12, 231, 21.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
MBh, 12, 231, 23.1 sarvabhūtātmabhūtasya sarvabhūtahitasya ca /
MBh, 12, 231, 23.1 sarvabhūtātmabhūtasya sarvabhūtahitasya ca /
MBh, 12, 231, 25.1 kālaḥ pacati bhūtāni sarvāṇyevātmanātmani /
MBh, 12, 231, 30.2 tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 231, 31.2 kṣaraḥ sarveṣu bhūteṣu divyaṃ hyamṛtam akṣaram //
MBh, 12, 231, 32.2 īśaḥ sarvasya bhūtasya sthāvarasya carasya ca //
MBh, 12, 232, 9.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
MBh, 12, 232, 12.1 samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan /
MBh, 12, 232, 19.2 dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ //
MBh, 12, 232, 29.2 samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ //
MBh, 12, 232, 34.2 avekṣya ceyāt parameṣṭhisātmyatāṃ prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ //
MBh, 12, 233, 14.2 samāḥ sarvatra maitrāśca sarvabhūtahite ratāḥ //
MBh, 12, 234, 7.2 puṇyāyatanacārī ca bhūtānām avihiṃsakaḥ //
MBh, 12, 235, 10.1 saṃvibhāgo 'tra bhūtānāṃ sarveṣām eva śiṣyate /
MBh, 12, 236, 27.1 abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ /
MBh, 12, 237, 7.2 upekṣā sarvabhūtānām etāvad bhikṣulakṣaṇam //
MBh, 12, 237, 14.2 sarvabhūteṣv abhayadastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 17.1 abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 237, 17.1 abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 237, 20.2 śaraṇyaḥ sarvabhūtānāṃ gatim āpnotyanuttamām //
MBh, 12, 237, 25.1 sarvāṇi bhūtāni sukhe ramante sarvāṇi duḥkhasya bhṛśaṃ trasanti /
MBh, 12, 237, 26.1 dānaṃ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha /
MBh, 12, 237, 34.2 bhūtāni yasmānna trasante kadācit sa bhūtebhyo na trasate kadācit //
MBh, 12, 237, 34.2 bhūtāni yasmānna trasante kadācit sa bhūtebhyo na trasate kadācit //
MBh, 12, 238, 5.1 evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate /
MBh, 12, 239, 3.2 mahābhūtāni bhūtānāṃ sāgarasyormayo yathā //
MBh, 12, 239, 4.2 tadvanmahānti bhūtāni yavīyaḥsu vikurvate //
MBh, 12, 239, 6.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 239, 6.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 239, 16.2 samāḥ sarveṣu bhūteṣu tadguṇeṣūpalakṣayet //
MBh, 12, 240, 15.3 sarveṣām eva bhūtānāṃ tamasyapagate yathā //
MBh, 12, 240, 17.2 sarvabhūtātmabhūtasya guṇamārgeṣvasajjataḥ //
MBh, 12, 241, 9.1 evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 242, 18.1 bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya /
MBh, 12, 242, 18.3 tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau //
MBh, 12, 243, 3.1 jñātivat sarvabhūtānāṃ sarvavit sarvavedavit /
MBh, 12, 243, 6.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 244, 2.2 bhāvābhāvau ca kālaśca sarvabhūteṣu pañcasu //
MBh, 12, 244, 9.2 pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ //
MBh, 12, 247, 1.2 bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya /
MBh, 12, 247, 8.2 guṇāḥ pañcāśataṃ proktāḥ pañcabhūtātmabhāvitāḥ //
MBh, 12, 247, 12.2 āhuḥ ṣaṣṭiṃ bhūtaguṇān vai bhūtaviśiṣṭā nityaviṣaktāḥ /
MBh, 12, 247, 12.2 āhuḥ ṣaṣṭiṃ bhūtaguṇān vai bhūtaviśiṣṭā nityaviṣaktāḥ /
MBh, 12, 247, 12.3 bhūtaviṣaktāścākṣarasṛṣṭāḥ putra na nityaṃ tad iha vadanti //
MBh, 12, 247, 13.2 bhūtārthatattvaṃ tad avāpya sarvaṃ bhūtaprabhāvād bhava śāntabuddhiḥ //
MBh, 12, 247, 13.2 bhūtārthatattvaṃ tad avāpya sarvaṃ bhūtaprabhāvād bhava śāntabuddhiḥ //
MBh, 12, 248, 18.1 tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca /
MBh, 12, 249, 7.2 sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham //
MBh, 12, 250, 22.2 tasthau dārviva niśceṣṭā bhūtānāṃ hitakāmyayā //
MBh, 12, 251, 17.1 dātavyam ityayaṃ dharma ukto bhūtahite rataiḥ /
MBh, 12, 253, 9.1 ityukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ /
MBh, 12, 253, 11.1 ityukto jājalir bhūtair jagāma vimanāstadā /
MBh, 12, 254, 5.2 sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ //
MBh, 12, 254, 6.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
MBh, 12, 254, 11.2 samo 'smi sarvabhūteṣu paśya me jājale vratam //
MBh, 12, 254, 12.2 tulā me sarvabhūteṣu samā tiṣṭhati jājale //
MBh, 12, 254, 17.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 254, 18.2 yo 'bhayaḥ sarvabhūtānāṃ sa prāpnotyabhayaṃ padam //
MBh, 12, 254, 25.1 yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana /
MBh, 12, 254, 25.2 abhayaṃ sarvabhūtebhyaḥ sa prāpnoti sadā mune //
MBh, 12, 254, 29.1 loke yaḥ sarvabhūtebhyo dadātyabhayadakṣiṇām /
MBh, 12, 254, 29.3 na bhūtānām ahiṃsāyā jyāyān dharmo 'sti kaścana //
MBh, 12, 254, 30.1 yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana /
MBh, 12, 254, 30.2 so 'bhayaṃ sarvabhūtebhyaḥ samprāpnoti mahāmune //
MBh, 12, 254, 32.1 sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ /
MBh, 12, 254, 32.1 sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ /
MBh, 12, 254, 33.1 dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam /
MBh, 12, 254, 40.1 pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam /
MBh, 12, 254, 47.1 śataṃ caikaṃ ca rogāṇāṃ sarvabhūteṣvapātayan /
MBh, 12, 255, 1.3 svargadvāraṃ ca vṛttiṃ ca bhūtānām avarotsyate //
MBh, 12, 255, 16.2 sarvabhūtopaghātaśca phalabhāve ca saṃyamaḥ //
MBh, 12, 258, 32.2 taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ //
MBh, 12, 259, 35.2 bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 12, 260, 1.2 avirodhena bhūtānāṃ tyāgaḥ ṣāḍguṇyakārakaḥ /
MBh, 12, 261, 21.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 12, 261, 21.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 12, 261, 31.2 gatijñaḥ sarvabhūtānāṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 32.1 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ /
MBh, 12, 262, 6.2 jñānaniṣṭhāstriśuklāśca sarvabhūtahite ratāḥ //
MBh, 12, 263, 13.2 apaśyat sarvabhūtāni kuśeṣu śayitastadā //
MBh, 12, 264, 5.1 upagamya vane pṛthvīṃ sarvabhūtavihiṃsayā /
MBh, 12, 267, 2.2 nāradaḥ paripapraccha bhūtānāṃ prabhavāpyayam //
MBh, 12, 267, 4.2 yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ /
MBh, 12, 267, 4.3 mahābhūtāni pañceti tānyāhur bhūtacintakāḥ //
MBh, 12, 267, 5.1 tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ /
MBh, 12, 267, 7.2 asiddhiḥ param etebhyo bhūtebhyo muktasaṃśayam //
MBh, 12, 267, 9.2 aṣṭau bhūtāni bhūtānāṃ śāśvatāni bhavāpyayau //
MBh, 12, 267, 9.2 aṣṭau bhūtāni bhūtānāṃ śāśvatāni bhavāpyayau //
MBh, 12, 268, 10.1 vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet /
MBh, 12, 269, 5.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagatiścaret /
MBh, 12, 269, 20.1 abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt /
MBh, 12, 270, 16.3 na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim //
MBh, 12, 270, 22.2 gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā //
MBh, 12, 270, 25.1 gandhān ādāya bhūtānāṃ rasāṃśca vividhān api /
MBh, 12, 270, 26.2 ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ //
MBh, 12, 270, 29.2 muñjakeśo hariśmaśruḥ sarvabhūtapitāmahaḥ //
MBh, 12, 270, 32.1 kasmād bhūtāni jīvanti pravartante 'thavā punaḥ /
MBh, 12, 271, 8.1 sṛjatyeṣa mahābāho bhūtagrāmaṃ carācaram /
MBh, 12, 271, 19.2 sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 271, 20.1 eṣa sarveṣu bhūteṣu kṣaraścākṣara eva ca /
MBh, 12, 271, 49.1 tasmād upāvṛtya tataḥ krameṇa so 'gre sma saṃtiṣṭhati bhūtasargam /
MBh, 12, 274, 13.1 bhūtāni ca mahārāja nānārūpadharāṇyatha /
MBh, 12, 274, 27.2 bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ /
MBh, 12, 274, 49.2 śāntyarthaṃ sarvabhūtānāṃ śṛṇu taccāpi putraka //
MBh, 12, 276, 17.1 mārdavaṃ sarvabhūteṣu vyavahāreṣu cārjavam /
MBh, 12, 276, 19.2 yad bhūtahitam atyantam etat satyaṃ bravīmyaham //
MBh, 12, 276, 33.2 prajñālābho hi bhūtānām uttamaḥ pratibhāti mām //
MBh, 12, 277, 18.1 dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm /
MBh, 12, 277, 29.1 saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā /
MBh, 12, 279, 4.1 kiṃ śreyaḥ sarvabhūtānām asmiṃlloke paratra ca /
MBh, 12, 279, 9.2 daśārdhapravibhaktānāṃ bhūtānāṃ bahudhā gatiḥ //
MBh, 12, 280, 23.1 damānvitaḥ puruṣo dharmaśīlo bhūtāni cātmānam ivānupaśyet /
MBh, 12, 283, 28.2 na tathānyeṣu bhūteṣu manuṣyarahiteṣviha //
MBh, 12, 283, 29.2 ātmabhūtaḥ sadā loke cared bhūtānyahiṃsayan //
MBh, 12, 285, 35.3 na hiṃsantīha bhūtāni kriyamāṇāni sarvadā //
MBh, 12, 286, 14.2 bhūtānām indriyāṇāṃ ca guṇānāṃ ca samāgamam //
MBh, 12, 286, 16.2 bhūtaiḥ prakṛtim āpannaistato bhūmau nimajjati //
MBh, 12, 286, 20.1 dvividhānāṃ ca bhūtānāṃ jaṅgamāḥ paramā nṛpa /
MBh, 12, 286, 35.2 dīpopamāni bhūtāni yāvad arcir na naśyati //
MBh, 12, 287, 5.2 abhayaṃ sarvabhūtebhyastad dānam ativartate //
MBh, 12, 287, 27.2 mṛtyur grasati bhūtāni pavanaṃ pannago yathā //
MBh, 12, 289, 9.1 tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha /
MBh, 12, 290, 30.1 mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva /
MBh, 12, 290, 37.2 anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham //
MBh, 12, 290, 68.1 vedāntagamanadvīpaṃ sarvabhūtadayodadhim /
MBh, 12, 290, 102.1 dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate /
MBh, 12, 291, 15.1 sṛjatyanantakarmāṇaṃ mahāntaṃ bhūtam agrajam /
MBh, 12, 291, 23.1 bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva /
MBh, 12, 291, 23.2 ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam //
MBh, 12, 291, 30.1 sayakṣabhūtagandharve sakiṃnaramahorage /
MBh, 12, 294, 22.2 tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 294, 28.2 pañca bhūtānyahaṃkārād āhuḥ sāṃkhyānudarśinaḥ //
MBh, 12, 295, 5.2 manasaḥ pañcabhūtāni vidyā ityabhicakṣate //
MBh, 12, 295, 6.1 ahaṃkārastu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ /
MBh, 12, 296, 49.2 ahanyahani majjanti yatra bhūtāni bhārata //
MBh, 12, 297, 5.2 bhūtānāṃ pratikūlebhyo nivartasva yatendriyaḥ //
MBh, 12, 297, 19.1 mānasaṃ sarvabhūteṣu vartate vai śubhāśubhe /
MBh, 12, 298, 18.1 ahaṃkārācca sambhūtaṃ mano bhūtaguṇātmakam /
MBh, 12, 298, 19.1 manasastu samudbhūtā mahābhūtā narādhipa /
MBh, 12, 298, 20.2 pañcamaṃ sargam ityāhur bhautikaṃ bhūtacintakāḥ //
MBh, 12, 299, 3.2 sā mūrtiḥ sarvabhūtānām ityevam anuśuśruma //
MBh, 12, 299, 9.1 parameṣṭhī tvahaṃkāro 'sṛjad bhūtāni pañcadhā /
MBh, 12, 299, 11.3 yair āviṣṭāni bhūtāni ahanyahani pārthiva //
MBh, 12, 299, 18.2 etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ //
MBh, 12, 300, 9.2 ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣam athāñjasā //
MBh, 12, 300, 12.2 ahaṃkāraṃ mahān ātmā bhūtabhavyabhaviṣyavit //
MBh, 12, 300, 15.1 hṛdayaṃ sarvabhūtānāṃ parvaṇo 'ṅguṣṭhamātrakaḥ /
MBh, 12, 301, 20.2 sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ //
MBh, 12, 303, 12.2 sarvabhūtadayāvantaḥ kevalaṃ jñānam āsthitāḥ //
MBh, 12, 306, 36.2 viśvāvyaktaṃ paraṃ vidyād bhūtabhavyabhayaṃkaram //
MBh, 12, 307, 8.1 sarvabhūtasamucchedaḥ srotasevohyate sadā /
MBh, 12, 307, 11.1 jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāviva /
MBh, 12, 307, 12.1 evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca /
MBh, 12, 308, 109.2 itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam //
MBh, 12, 308, 114.2 prakṛtiṃ sarvabhūtānāṃ paśyantyadhyātmacintakāḥ //
MBh, 12, 308, 121.2 vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate //
MBh, 12, 308, 124.2 saṃbandhaḥ ko 'sti bhūtānāṃ svair apyavayavair iha //
MBh, 12, 309, 90.2 svakarmaniṣṭhāphalasākṣikeṇa bhūtāni kālaḥ pacati prasahya //
MBh, 12, 310, 11.2 vijahāra mahādevo bhīmair bhūtagaṇair vṛtaḥ //
MBh, 12, 313, 29.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
MBh, 12, 313, 29.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
MBh, 12, 313, 34.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
MBh, 12, 313, 36.1 yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam /
MBh, 12, 315, 35.2 prāṇanāccaiva bhūtānāṃ prāṇa ityabhidhīyate //
MBh, 12, 316, 13.2 yad bhūtahitam atyantam etat satyaṃ mataṃ mama //
MBh, 12, 316, 17.2 yasya bhūtaiḥ saha mune sa śreyo vindate param //
MBh, 12, 316, 18.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataścaret /
MBh, 12, 316, 24.1 dvaṃdvārāmeṣu bhūteṣu ya eko ramate muniḥ /
MBh, 12, 316, 51.2 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā //
MBh, 12, 317, 8.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 12, 317, 23.1 bhūteṣvabhāvaṃ saṃcintya ye buddhvā tamasaḥ param /
MBh, 12, 317, 27.1 prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam /
MBh, 12, 318, 7.1 sukhaduḥkhāni bhūtānām ajaro jarayann asau /
MBh, 12, 318, 12.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 12, 318, 43.1 dvaṃdvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ /
MBh, 12, 318, 59.1 lokeṣu sarvabhūtāni pravekṣyāmi nasaṃśayaḥ /
MBh, 12, 319, 11.2 dadṛśuḥ sarvabhūtāni manomārutaraṃhasam //
MBh, 12, 319, 13.2 dadṛśuḥ sarvabhūtāni jaṅgamānītarāṇi ca //
MBh, 12, 321, 11.1 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam /
MBh, 12, 321, 14.1 nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat /
MBh, 12, 321, 19.2 pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau /
MBh, 12, 321, 28.2 indriyair indriyārthaiśca sarvabhūtaiśca varjitam //
MBh, 12, 321, 29.1 sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate /
MBh, 12, 322, 20.2 śeṣānnabhuk satyaparaḥ sarvabhūteṣvahiṃsakaḥ /
MBh, 12, 322, 39.2 sarve ca nakṣatragaṇā yacca bhūtābhiśabditam //
MBh, 12, 323, 46.2 uvāca khasthaṃ kim api bhūtaṃ tatrāśarīrakam //
MBh, 12, 323, 53.3 nārāyaṇo mahad bhūtaṃ viśvasṛgghavyakavyabhuk //
MBh, 12, 324, 8.1 yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ /
MBh, 12, 326, 22.1 bhūtagrāmaśarīreṣu naśyatsu na vinaśyati /
MBh, 12, 326, 29.2 mano hi paramaṃ bhūtaṃ tad avyakte pralīyate //
MBh, 12, 326, 31.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
MBh, 12, 326, 31.3 sarvabhūtātmabhūto hi vāsudevo mahābalaḥ //
MBh, 12, 326, 36.1 yasmiṃśca sarvabhūtāni pralayaṃ yānti saṃkṣaye /
MBh, 12, 326, 36.2 sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripaṭhyate //
MBh, 12, 326, 43.2 sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi /
MBh, 12, 326, 46.1 ahaṃ sarvatrago brahman bhūtagrāmāntarātmakaḥ /
MBh, 12, 326, 46.2 bhūtagrāmaśarīreṣu naśyatsu na naśāmyaham //
MBh, 12, 326, 60.3 vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi //
MBh, 12, 326, 66.3 kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 326, 70.1 brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca /
MBh, 12, 326, 71.3 tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai //
MBh, 12, 327, 28.2 bhūtebhyaścaiva niṣpannā mūrtimanto 'ṣṭa tāñśṛṇu //
MBh, 12, 327, 69.3 mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ //
MBh, 12, 327, 84.2 dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ /
MBh, 12, 327, 93.2 śāntaye sarvabhūtānāṃ mokṣadharmānubhāṣiṇe //
MBh, 12, 328, 5.2 bhagavan bhūtabhavyeśa sarvabhūtasṛg avyaya /
MBh, 12, 328, 5.2 bhagavan bhūtabhavyeśa sarvabhūtasṛg avyaya /
MBh, 12, 328, 36.2 sarvabhūtādhivāsaśca vāsudevastato hyaham //
MBh, 12, 328, 37.1 gatiśca sarvabhūtānāṃ prajānāṃ cāpi bhārata /
MBh, 12, 328, 45.2 uvāca garbhaḥ kaunteya pañcabhūtasamanvitaḥ //
MBh, 12, 329, 3.2 avyakte sarvabhūtapralaye sthāvarajaṅgame /
MBh, 12, 329, 5.2 tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat /
MBh, 12, 329, 5.6 brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam /
MBh, 12, 329, 5.8 bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti //
MBh, 12, 329, 5.8 bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti //
MBh, 12, 329, 8.4 agnir viṣṇuḥ sarvabhūtānyanupraviśya prāṇān dhārayati /
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 330, 9.2 kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ //
MBh, 12, 330, 37.2 pāñcālena kramaḥ prāptastasmād bhūtāt sanātanāt /
MBh, 12, 331, 5.1 sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ /
MBh, 12, 331, 29.2 sadogatāstatra ye vai sarvabhūtanamaskṛtāḥ //
MBh, 12, 332, 7.1 tasmāccottiṣṭhate devāt sarvabhūtahito rasaḥ /
MBh, 12, 332, 11.1 tasmāccottiṣṭhate devāt sarvabhūtagataṃ manaḥ /
MBh, 12, 332, 12.1 ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam /
MBh, 12, 333, 25.2 samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ /
MBh, 12, 335, 10.3 sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ //
MBh, 12, 335, 11.2 bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca /
MBh, 12, 335, 11.3 bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama //
MBh, 12, 335, 20.2 sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat //
MBh, 12, 335, 35.2 viśvabhuk sarvabhūtānām antarātmann ayonija //
MBh, 12, 335, 46.1 karṇāvākāśapātāle lalāṭaṃ bhūtadhāriṇī /
MBh, 12, 335, 51.2 babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ //
MBh, 12, 335, 87.2 sarvabhūtakṛtāvāso vāsudeveti cocyate //
MBh, 12, 336, 54.2 jīvaśca sarvabhūteṣu pañcabhūtaguṇātigaḥ //
MBh, 12, 336, 54.2 jīvaśca sarvabhūteṣu pañcabhūtaguṇātigaḥ //
MBh, 12, 336, 58.2 ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ /
MBh, 12, 337, 12.2 śuśubhe himavatpāde bhūtair bhūtapatir yathā //
MBh, 12, 337, 38.2 bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ //
MBh, 12, 337, 49.1 bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ /
MBh, 12, 339, 7.1 nāgatirna gatistasya jñeyā bhūtena kenacit /
MBh, 12, 343, 5.2 prasādayati bhūtāni trividhe vartmani sthitaḥ //
MBh, 12, 343, 11.2 avairakṛd bhūtahite niyukto gaṅgāhradāmbho 'bhijanopapannaḥ //
MBh, 12, 347, 6.1 sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate /
MBh, 12, 347, 7.2 gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā //
MBh, 12, 351, 4.2 sarvabhūtahite yukta eṣa vipro bhujaṃgama //
MBh, 12, 351, 5.2 prabhavantīha bhūtānāṃ prāptānāṃ paramāṃ gatim //
MBh, 12, 352, 8.2 ahaṃ bhavāṃśca bhūtāni sarve sarvatragāḥ sadā //
MBh, 13, 2, 86.1 pañca bhūtānyatikrāntaḥ svavīryācca manobhavaḥ /
MBh, 13, 2, 89.1 mṛtyur ātmā ca lokāśca jitā bhūtāni pañca ca /
MBh, 13, 8, 23.1 ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān /
MBh, 13, 11, 4.1 kānīha bhūtānyupasevase tvaṃ saṃtiṣṭhatī kāni na sevase tvam /
MBh, 13, 11, 4.2 tāni trilokeśvarabhūtakānte tattvena me brūhi maharṣikanye //
MBh, 13, 14, 43.1 tatrāśramapade śreṣṭhe sarvabhūtamanorame /
MBh, 13, 14, 112.2 yugānte sarvabhūtāni didhakṣur iva codyataḥ //
MBh, 13, 14, 125.1 advitīyam anirdeśyaṃ sarvabhūtabhayāvaham /
MBh, 13, 14, 154.2 ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase //
MBh, 13, 14, 186.1 sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ /
MBh, 13, 14, 186.1 sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ /
MBh, 13, 15, 26.1 sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 15, 32.1 tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 15, 32.2 tvam ādiḥ sarvabhūtānāṃ saṃhāraśca tvam eva hi //
MBh, 13, 15, 40.2 hṛdayaṃ sarvabhūtānāṃ kṣetrajñastvam ṛṣiṣṭutaḥ //
MBh, 13, 15, 47.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva tathā praṇemuḥ //
MBh, 13, 16, 33.1 ayaṃ ca sarvabhūtānāṃ śubhāśubhagatipradaḥ /
MBh, 13, 16, 53.2 brahmādi stambaparyantaṃ bhūtādi sad asacca yat //
MBh, 13, 17, 4.2 pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham /
MBh, 13, 17, 28.2 sarvabhūtātmabhūtasya harasyāmitatejasaḥ //
MBh, 13, 17, 31.2 hariśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ //
MBh, 13, 17, 92.1 sagaṇo gaṇakāraśca bhūtabhāvanasārathiḥ /
MBh, 13, 17, 93.2 śaṅkustriśaṅkuḥ sampannaḥ śucir bhūtaniṣevitaḥ //
MBh, 13, 17, 110.1 bhūtālayo bhūtapatir ahorātram aninditaḥ /
MBh, 13, 17, 110.2 vāhitā sarvabhūtānāṃ nilayaśca vibhur bhavaḥ //
MBh, 13, 17, 149.1 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ /
MBh, 13, 18, 54.1 tatsambhūtā bhūtakṛto vareṇyāḥ sarve devā bhuvanasyāsya gopāḥ /
MBh, 13, 23, 28.2 sarvabhūtānulomaśca mṛduśīlaḥ priyaṃvadaḥ //
MBh, 13, 23, 34.2 sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam //
MBh, 13, 27, 42.1 bhūtānām iha sarveṣāṃ duḥkhopahatacetasām /
MBh, 13, 27, 78.1 bhūḥsthaiḥ khasthair diviṣṭhaiśca bhūtair uccāvacair api /
MBh, 13, 27, 85.2 vibhāvarīṃ sarvabhūtapratiṣṭhāṃ gaṅgāṃ gatā ye tridivaṃ gatāste //
MBh, 13, 28, 4.3 paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira //
MBh, 13, 28, 11.2 ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati //
MBh, 13, 28, 27.1 śreṣṭhaṃ yat sarvabhūteṣu tapo yannātivartate /
MBh, 13, 30, 3.2 varāṇām īśvaro dātā sarvabhūtahite rataḥ //
MBh, 13, 30, 5.1 brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ /
MBh, 13, 30, 6.1 brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate /
MBh, 13, 32, 23.2 sarvabhūtātmayonīṃś ca tānnamasyāmyahaṃ dvijān //
MBh, 13, 33, 6.2 teṣveva yātrā lokasya bhūtānām iva vāsave //
MBh, 13, 34, 2.3 ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt //
MBh, 13, 34, 5.2 pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param //
MBh, 13, 34, 20.2 mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe /
MBh, 13, 35, 1.3 namasyaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk //
MBh, 13, 35, 6.2 pramāṇaṃ sarvabhūtānāṃ pragrahaṃ ca gamiṣyatha //
MBh, 13, 38, 25.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
MBh, 13, 38, 30.1 yataśca bhūtāni mahānti pañca yataśca lokā vihitā vidhātrā /
MBh, 13, 42, 23.2 aniṣṭā sarvabhūtānāṃ kīrtitānena me 'dya vai //
MBh, 13, 48, 45.1 nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca /
MBh, 13, 50, 5.1 ādadhat sarvabhūteṣu visrambhaṃ paramaṃ śubham /
MBh, 13, 57, 21.1 sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate /
MBh, 13, 58, 3.2 abhayaṃ sarvabhūtebhyo vyasane cāpyanugraham /
MBh, 13, 58, 8.2 priyo bhavati bhūtānām iha caiva paratra ca //
MBh, 13, 59, 4.2 udvejayati yācan hi sadā bhūtāni dasyuvat //
MBh, 13, 59, 18.1 ahiṃsā sarvabhūtebhyaḥ saṃvibhāgaśca sarvaśaḥ /
MBh, 13, 60, 24.2 parjanyam iva bhūtāni mahādrumam iva dvijāḥ //
MBh, 13, 61, 3.2 bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ //
MBh, 13, 61, 35.2 prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā //
MBh, 13, 61, 47.2 nānayā sadṛśaṃ bhūtaṃ kiṃcid asti janādhipa //
MBh, 13, 61, 59.2 sarvabhūtāni manyante māṃ dadātīti vāsava //
MBh, 13, 62, 21.1 brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate /
MBh, 13, 62, 22.1 brāhmaṇaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk /
MBh, 13, 62, 28.1 brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat /
MBh, 13, 62, 41.2 eka eva smṛto rāśir yato bhūtāni jajñire //
MBh, 13, 62, 42.1 prāṇān dadāti bhūtānāṃ tejaśca bharatarṣabha /
MBh, 13, 65, 48.1 gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ /
MBh, 13, 68, 6.3 mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ //
MBh, 13, 68, 19.2 śiṣṭasya dāntasya yatasya caiva bhūteṣu nityaṃ priyavādinaśca //
MBh, 13, 72, 8.1 manojñaṃ sarvabhūtebhyaḥ sarvaṃ tatra pradṛśyate /
MBh, 13, 76, 13.1 acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ /
MBh, 13, 76, 15.1 etānyeva tu bhūtāni prākrośan vṛttikāṅkṣayā /
MBh, 13, 77, 5.2 gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat //
MBh, 13, 78, 4.1 tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 78, 7.2 tathaiva sarvabhūtānāṃ gāvastiṣṭhanti mūrdhani //
MBh, 13, 79, 13.2 nāto viśiṣṭaṃ lokeṣu bhūtaṃ bhavitum arhati //
MBh, 13, 80, 12.2 gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam /
MBh, 13, 82, 11.1 tasmin devasamāvāye sarvabhūtasamāgame /
MBh, 13, 83, 32.2 pāvanaṃ sarvabhūtānāṃ tejodyutivivardhanam //
MBh, 13, 84, 3.2 samo 'haṃ sarvabhūtānām adharmaṃ neha rocaye /
MBh, 13, 84, 12.1 tat tejo'gnir mahad bhūtaṃ dvitīyam iva pāvakam /
MBh, 13, 84, 17.2 hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrād api prabhuḥ //
MBh, 13, 85, 12.1 tataḥ saṃjanayāmāsa bhūtagrāmaṃ sa vīryavān /
MBh, 13, 85, 14.1 sarvabhūteṣvatha tathā sattvaṃ tejastathā tamaḥ /
MBh, 13, 86, 17.1 pṛthag bhūtāni cānyāni yāni devārpaṇāni vai /
MBh, 13, 90, 24.2 sarvabhūtahitā ye ca śrāddheṣvetānnimantrayet /
MBh, 13, 99, 7.1 caturvidhānāṃ bhūtānāṃ taḍāgam upalakṣayet /
MBh, 13, 99, 8.2 sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam //
MBh, 13, 99, 23.1 sthāvarāṇāṃ ca bhūtānāṃ jātayaḥ ṣaṭ prakīrtitāḥ /
MBh, 13, 100, 13.2 niśācarebhyo bhūtebhyo baliṃ naktaṃ tathā haret //
MBh, 13, 101, 8.2 hitārthaṃ sarvabhūtānāṃ praśnaṃ me vaktum arhasi //
MBh, 13, 101, 30.1 tīkṣṇavīryāstu bhūtānāṃ durālambhāḥ sakaṇṭakāḥ /
MBh, 13, 101, 42.1 devadānavabhūtānāṃ sadyastuṣṭikaraḥ smṛtaḥ /
MBh, 13, 101, 54.2 devayakṣoraganṛṇāṃ bhūtānām atha rakṣasām //
MBh, 13, 101, 61.2 tilān guḍasusampannān bhūtānām upahārayet //
MBh, 13, 104, 16.2 atimānena bhūtānām imāṃ gatim upāgatam //
MBh, 13, 104, 18.2 saṃrabdha eva bhūtānāṃ pṛṣṭhamāṃsānyabhakṣayam //
MBh, 13, 105, 21.2 ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ /
MBh, 13, 105, 27.2 ye sarvabhūteṣu nivṛttakāmā amāṃsādā nyastadaṇḍāścaranti /
MBh, 13, 105, 27.3 na hiṃsanti sthāvaraṃ jaṅgamaṃ ca bhūtānāṃ ye sarvabhūtātmabhūtāḥ //
MBh, 13, 105, 27.3 na hiṃsanti sthāvaraṃ jaṅgamaṃ ca bhūtānāṃ ye sarvabhūtātmabhūtāḥ //
MBh, 13, 107, 7.2 trasanti yasmād bhūtāni tathā paribhavanti ca //
MBh, 13, 107, 14.1 akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ /
MBh, 13, 110, 41.1 brahmakanyāniveśe ca sarvabhūtamanohare /
MBh, 13, 110, 85.1 amāṃsāśī brahmacārī sarvabhūtahite rataḥ /
MBh, 13, 111, 4.2 ahiṃsā sarvabhūtānām ānṛśaṃsyaṃ damaḥ śamaḥ //
MBh, 13, 112, 26.1 tatastṛpteṣu rājendra teṣu bhūteṣu pañcasu /
MBh, 13, 112, 29.2 āsannamātraḥ satataṃ tair bhūtair abhibhūyate /
MBh, 13, 112, 29.3 vipramuktaśca tair bhūtaiḥ punar yātyaparāṃ gatim /
MBh, 13, 112, 29.4 sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha //
MBh, 13, 112, 31.2 tvagasthimāṃsam utsṛjya taiśca bhūtair vivarjitaḥ /
MBh, 13, 114, 4.1 trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā /
MBh, 13, 114, 5.1 ahiṃsakāni bhūtāni daṇḍena vinihanti yaḥ /
MBh, 13, 114, 6.1 ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ /
MBh, 13, 114, 7.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 13, 114, 7.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 13, 116, 12.2 taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 13, 116, 13.1 adhṛṣyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu /
MBh, 13, 116, 20.1 sarvabhūteṣu yo vidvān dadātyabhayadakṣiṇām /
MBh, 13, 116, 21.2 prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā //
MBh, 13, 116, 32.2 udvejanīyā bhūtānāṃ yathā vyālamṛgāstathā //
MBh, 13, 116, 40.1 adhṛṣyaḥ sarvabhūtānām āyuṣmānnīrujaḥ sukhī /
MBh, 13, 116, 64.2 sarvabhūtātmabhūtaistair vijñātārthaparāvaraiḥ //
MBh, 13, 117, 22.1 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
MBh, 13, 117, 22.2 abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ //
MBh, 13, 117, 23.2 sarvabhūtāni rakṣanti sameṣu viṣameṣu ca //
MBh, 13, 117, 26.1 aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata /
MBh, 13, 117, 26.2 mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ //
MBh, 13, 117, 33.1 ye bhakṣayanti māṃsāni bhūtānāṃ jīvitaiṣiṇām /
MBh, 13, 117, 33.2 bhakṣyante te 'pi tair bhūtair iti me nāsti saṃśayaḥ //
MBh, 13, 117, 40.2 ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā //
MBh, 13, 118, 8.1 gatijñaḥ sarvabhūtānāṃ rutajñaśca śarīriṇām /
MBh, 13, 118, 13.1 duḥkhaṃ hi mṛtyur bhūtānāṃ jīvitaṃ ca sudurlabham /
MBh, 13, 119, 7.1 guṇabhūtāni bhūtāni tatra tvam upabhokṣyase /
MBh, 13, 120, 3.2 kṣātraṃ caiva vrataṃ kīṭa bhūtānāṃ paripālanam /
MBh, 13, 125, 3.2 dāruṇānyapi bhūtāni sāntvenārādhayed yathā //
MBh, 13, 126, 27.1 pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 127, 3.2 apsarogaṇasaṃkīrṇe bhūtasaṃghaniṣevite //
MBh, 13, 127, 4.1 tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ /
MBh, 13, 127, 6.3 kiṃnarair devagandharvair yakṣabhūtagaṇaistathā //
MBh, 13, 127, 8.2 nṛtyadbhir bhūtasaṃghaiśca barhiṇaiśca samantataḥ //
MBh, 13, 127, 19.2 abhayaḥ sarvabhūtānāṃ bhaktānāṃ vṛṣabhadhvajaḥ //
MBh, 13, 127, 23.1 tam abhyayācchailasutā bhūtastrīgaṇasaṃvṛtā /
MBh, 13, 127, 39.2 uvāca sarvabhūtānāṃ patiṃ patim aninditā //
MBh, 13, 127, 40.1 bhagavan sarvabhūteśa śūlapāṇe mahāvrata /
MBh, 13, 128, 18.1 tatra caiva ramante me bhūtasaṃghāḥ śubhānane /
MBh, 13, 128, 18.2 na ca bhūtagaṇair devi vināhaṃ vastum utsahe //
MBh, 13, 128, 20.2 bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara /
MBh, 13, 128, 25.2 ahiṃsā satyavacanaṃ sarvabhūtānukampanam /
MBh, 13, 129, 16.2 tam ahaṃ kīrtayiṣyāmi sarvabhūtahitaṃ śubham //
MBh, 13, 129, 21.1 sarvabhūtadayā dharmo na caikagrāmavāsitā /
MBh, 13, 130, 20.2 bhagavan devadeveśa sarvabhūtanamaskṛta /
MBh, 13, 130, 27.1 sarvabhūteṣu yaḥ samyag dadātyabhayadakṣiṇām /
MBh, 13, 130, 28.1 sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ /
MBh, 13, 130, 28.1 sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ /
MBh, 13, 130, 28.2 sarvabhūtātmabhūtaśca sa vai dharmeṇa yujyate //
MBh, 13, 130, 29.1 sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 13, 132, 1.2 bhagavan sarvabhūteśa surāsuranamaskṛta /
MBh, 13, 132, 9.1 sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu /
MBh, 13, 132, 23.2 sarvabhūtasamā dāntāste narāḥ svargagāminaḥ //
MBh, 13, 132, 35.2 sarvabhūtadayāvantaste narāḥ svargagāminaḥ //
MBh, 13, 132, 48.2 nityam udyatadaṇḍaśca hanti bhūtagaṇānnaraḥ //
MBh, 13, 132, 49.1 nirdayaḥ sarvabhūtānāṃ nityam udvegakārakaḥ /
MBh, 13, 132, 53.2 apriyaḥ sarvabhūtānāṃ hīnāyur upajāyate //
MBh, 13, 132, 55.2 sarvabhūteṣu sasneho yathātmani tathāpare //
MBh, 13, 133, 25.1 sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā /
MBh, 13, 133, 26.1 svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ /
MBh, 13, 133, 30.1 saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ /
MBh, 13, 133, 37.1 aparaḥ sarvabhūtāni dayāvān anupaśyati /
MBh, 13, 133, 38.1 nodvejayati bhūtāni na vihiṃsayate tathā /
MBh, 13, 133, 39.2 udvejayati bhūtāni ślakṣṇakarmā dayāparaḥ //
MBh, 13, 134, 11.2 bhagavan sarvabhūteśa bhūtabhavyabhavodbhava /
MBh, 13, 134, 57.1 tato yayur bhūtagaṇāḥ saritaśca yathāgatam /
MBh, 13, 135, 7.2 lokanāthaṃ mahad bhūtaṃ sarvabhūtabhavodbhavam //
MBh, 13, 135, 7.2 lokanāthaṃ mahad bhūtaṃ sarvabhūtabhavodbhavam //
MBh, 13, 135, 10.2 daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā //
MBh, 13, 135, 14.2 bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ //
MBh, 13, 135, 14.2 bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ //
MBh, 13, 136, 5.1 ramaṇīyāśca bhūtānāṃ nidhānaṃ ca dhṛtavratāḥ /
MBh, 13, 136, 11.2 gatijñāḥ sarvabhūtānām adhyātmagaticintakāḥ //
MBh, 13, 137, 13.2 kuryāṃ bhūtāni tuṣṭo 'haṃ kruddho nāśaṃ tathā naye /
MBh, 13, 137, 17.1 sarvabhūtapradhānāṃstān bhaikṣavṛttīn ahaṃ sadā /
MBh, 13, 138, 14.1 atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam /
MBh, 13, 139, 2.1 dhāraṇīṃ sarvabhūtānām ayaṃ prāpya varo nṛpaḥ /
MBh, 13, 143, 10.2 sa bhūtānāṃ bhāvano bhūtabhavyaḥ sa viśvasyāsya jagataścāpi goptā //
MBh, 13, 143, 44.2 madhyaṃ cāsya jagatastasthuṣaśca sarveṣāṃ bhūtānāṃ prabhavaścāpyayaśca //
MBh, 13, 144, 10.1 brāhmaṇo hi mahad bhūtam asmiṃlloke paratra ca /
MBh, 13, 145, 6.2 iha triṣvapi lokeṣu bhūtānāṃ prabhavo hi saḥ //
MBh, 13, 145, 7.2 na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate //
MBh, 13, 145, 16.2 ṛṣayaḥ sarvabhūtānām ātmanaśca hitaiṣiṇaḥ //
MBh, 13, 148, 34.1 mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ /
MBh, 13, 148, 34.2 tasmāt sarvāṇi bhūtāni dharmam eva samāsate //
MBh, 13, 150, 2.2 buddhim āviśya bhūtānāṃ dharmārtheṣu pravartate //
MBh, 13, 150, 4.1 etāvanmātram etaddhi bhūtānāṃ prājñalakṣaṇam /
MBh, 13, 151, 3.1 devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ /
MBh, 14, 1, 16.1 samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa /
MBh, 14, 5, 21.1 tvaṃ bhūtānām adhipatistvayi lokāḥ pratiṣṭhitāḥ /
MBh, 14, 8, 3.2 āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ //
MBh, 14, 8, 5.1 bhūtāni ca piśācāśca nāsatyāvaśvināvapi /
MBh, 14, 8, 19.1 paśūnāṃ pataye caiva bhūtānāṃ pataye tathā /
MBh, 14, 8, 26.2 prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam //
MBh, 14, 12, 14.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
MBh, 14, 13, 4.2 adṛśyamānau bhūtāni yodhayetām asaṃśayam //
MBh, 14, 13, 5.2 bhittvā śarīraṃ bhūtānām ahiṃsāṃ pratipadyate //
MBh, 14, 13, 8.2 yanna paśyati tad bhūtaṃ mucyate sa mahābhayāt //
MBh, 14, 13, 12.1 nāhaṃ śakyo 'nupāyena hantuṃ bhūtena kenacit /
MBh, 14, 13, 17.3 avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ //
MBh, 14, 16, 16.3 bhūtānām anukampārthaṃ yanmohacchedanaṃ prabho //
MBh, 14, 17, 20.2 yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati /
MBh, 14, 17, 21.1 yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ /
MBh, 14, 18, 6.3 tad bījaṃ sarvabhūtānāṃ tena jīvanti jantavaḥ //
MBh, 14, 18, 14.2 damaḥ praśāntatā caiva bhūtānāṃ cānukampanam //
MBh, 14, 18, 15.2 vyalīkānām akaraṇaṃ bhūtānāṃ yatra sā bhuvi //
MBh, 14, 18, 24.1 śarīram ātmanaḥ kṛtvā sarvabhūtapitāmahaḥ /
MBh, 14, 18, 27.1 asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ /
MBh, 14, 18, 27.2 sthāvarāṇi ca bhūtāni ityeṣā paurvikī śrutiḥ //
MBh, 14, 18, 28.2 bhūteṣu parivṛttiṃ ca punarāvṛttim eva ca //
MBh, 14, 18, 32.2 cetanāvatsu caitanyaṃ samaṃ bhūteṣu paśyati //
MBh, 14, 19, 3.1 ātmavat sarvabhūteṣu yaścarenniyataḥ śuciḥ /
MBh, 14, 19, 11.1 pañcabhūtaguṇair hīnam amūrtimad alepakam /
MBh, 14, 19, 26.2 kliśyamāneṣu bhūteṣu na sa kliśyati kenacit //
MBh, 14, 20, 8.2 janmādimūrtibhedānāṃ karma bhūteṣu vartate //
MBh, 14, 20, 10.2 vyavāyaṃ kurute nityaṃ dhīro bhūtāni dhārayan //
MBh, 14, 20, 24.3 tatraiva ca nirudhyante pralaye bhūtabhāvane //
MBh, 14, 22, 15.2 pravaraṃ sarvabhūtānām aham asmi sanātanam //
MBh, 14, 28, 18.1 ahiṃsā sarvabhūtānāṃ nityam asmāsu rocate /
MBh, 14, 28, 20.2 sarvāṇyetāni bhūtāni prāṇā iti ca manyase //
MBh, 14, 28, 24.1 samasya sarvabhūteṣu nirmamasya jitātmanaḥ /
MBh, 14, 29, 5.1 madāśrayāṇi bhūtāni tvadvisṛṣṭair maheṣubhiḥ /
MBh, 14, 32, 23.1 devebhyaśca pitṛbhyaśca bhūtebhyo 'tithibhiḥ saha /
MBh, 14, 35, 7.3 kuto jātāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 14, 35, 8.1 kena jīvanti bhūtāni teṣām āyuḥ kimātmakam /
MBh, 14, 35, 12.2 vedavidyāsamāvāpyaṃ tattvabhūtārthabhāvanam //
MBh, 14, 35, 13.1 bhūtabhavyabhaviṣyādidharmakāmārthaniścayam /
MBh, 14, 35, 20.2 pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau //
MBh, 14, 35, 22.2 satyād bhūtāni jātāni sthāvarāṇi carāṇi ca /
MBh, 14, 35, 24.2 satyād bhūtāni jātāni bhūtaṃ satyamayaṃ mahat //
MBh, 14, 35, 35.2 kālāt paśyati bhūtānāṃ sadaiva prabhavāpyayau //
MBh, 14, 35, 38.1 viśeṣāḥ pañcabhūtānām ityeṣā vaidikī śrutiḥ /
MBh, 14, 35, 39.2 sa dhīraḥ sarvabhūteṣu na moham adhigacchati //
MBh, 14, 36, 9.2 pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam //
MBh, 14, 36, 10.1 prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā /
MBh, 14, 36, 18.2 matsaraścaiva bhūteṣu tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 23.1 sthāvarāṇi ca bhūtāni paśavo vāhanāni ca /
MBh, 14, 37, 8.2 nṛṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca //
MBh, 14, 38, 1.3 sarvabhūtahitaṃ loke satāṃ dharmam aninditam //
MBh, 14, 38, 6.2 ānṛśaṃsyam asaṃmoho dayā bhūteṣvapaiśunam //
MBh, 14, 39, 17.1 sthāvareṣu ca bhūteṣu tiryagbhāvagataṃ tamaḥ /
MBh, 14, 41, 5.1 ahaṃkāreṇāharato guṇān imān bhūtādir evaṃ sṛjate sa bhūtakṛt /
MBh, 14, 42, 2.1 teṣu bhūtāni muhyante mahābhūteṣu pañcasu /
MBh, 14, 42, 4.1 yadyasmājjāyate bhūtaṃ tatra tat pravilīyate /
MBh, 14, 42, 5.1 tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame /
MBh, 14, 42, 18.1 trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate /
MBh, 14, 42, 19.2 caturdhā janma ityetad bhūtagrāmasya lakṣyate //
MBh, 14, 42, 20.1 acarāṇyapi bhūtāni khecarāṇi tathaiva ca /
MBh, 14, 42, 22.2 udbhijjānīti tānyāhur bhūtāni dvijasattamāḥ //
MBh, 14, 42, 23.2 jarāyujāni bhūtāni vitta tānyapi sattamāḥ //
MBh, 14, 42, 27.1 ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate /
MBh, 14, 42, 28.1 dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam /
MBh, 14, 42, 31.1 pṛthivī pañcamaṃ bhūtaṃ ghrāṇaścādhyātmam iṣyate /
MBh, 14, 42, 32.1 eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smṛtaḥ /
MBh, 14, 42, 35.1 prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate /
MBh, 14, 42, 43.2 nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā //
MBh, 14, 42, 46.2 sarvabhūtasuhṛnmaitro brahmabhūyaṃ sa gacchati //
MBh, 14, 42, 49.1 yadā paśyati bhūtāni prasannātmātmano hṛdi /
MBh, 14, 42, 59.1 sarvavit sarvabhūteṣu vīkṣatyātmānam ātmani /
MBh, 14, 42, 61.2 hṛdayaṃ sarvabhūtānāṃ mahān ātmā prakāśate //
MBh, 14, 42, 62.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva sadā stuvanti //
MBh, 14, 43, 8.1 agnir bhūtapatir nityaṃ brāhmaṇānāṃ bṛhaspatiḥ /
MBh, 14, 43, 10.3 eṣa bhūtādikaḥ sargaḥ prajānāṃ ca prajāpatiḥ //
MBh, 14, 43, 11.1 sarveṣām eva bhūtānām ahaṃ brahmamayo mahān /
MBh, 14, 43, 11.2 bhūtaṃ parataraṃ matto viṣṇor vāpi na vidyate //
MBh, 14, 43, 21.2 dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā //
MBh, 14, 44, 3.3 śabdasyādistathākāśam eṣa bhūtakṛto guṇaḥ //
MBh, 14, 44, 4.1 ataḥ paraṃ pravakṣyāmi bhūtānām ādim uttamam /
MBh, 14, 44, 4.2 ādityo jyotiṣām ādir agnir bhūtādir iṣyate //
MBh, 14, 44, 10.1 sthāvarāṇāṃ ca bhūtānāṃ sarveṣām aviśeṣataḥ /
MBh, 14, 44, 14.1 devadānavabhūtānāṃ piśācoragarakṣasām /
MBh, 14, 44, 15.2 bhūtaṃ parataraṃ tasmāt trailokye neha vidyate //
MBh, 14, 45, 8.1 bhayamohaparīvāraṃ bhūtasaṃmohakārakam /
MBh, 14, 45, 11.2 yastu veda naro nityaṃ na sa bhūteṣu muhyati //
MBh, 14, 45, 24.2 dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ //
MBh, 14, 46, 18.1 abhayaṃ sarvabhūtebhyo dattvā naiṣkarmyam ācaret /
MBh, 14, 46, 18.2 sarvabhūtahito maitraḥ sarvendriyayato muniḥ //
MBh, 14, 46, 22.2 dainyabhāvācca bhūtānāṃ saṃvibhajya sadā budhaḥ //
MBh, 14, 46, 26.1 mudhāvṛttir asaktaśca sarvabhūtair asaṃvidam /
MBh, 14, 46, 30.1 asaṃrodhena bhūtānāṃ vṛttiṃ lipseta mokṣavit /
MBh, 14, 46, 33.1 dayārthaṃ caiva bhūtānāṃ samīkṣya pṛthivīṃ caret /
MBh, 14, 46, 38.2 samaḥ sarveṣu bhūteṣu sthāvareṣu careṣu ca //
MBh, 14, 46, 39.2 viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate //
MBh, 14, 46, 44.1 nirāśīḥ sarvabhūteṣu nirāsaṅgo nirāśrayaḥ /
MBh, 14, 46, 47.2 sarvabhūtastham ātmānaṃ ye paśyanti na te mṛtāḥ //
MBh, 14, 47, 6.2 sarvabhūtastham ātmānaṃ sa sarvagatir iṣyate //
MBh, 14, 47, 9.1 pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit /
MBh, 14, 47, 13.3 ājīvaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ //
MBh, 14, 48, 24.2 jñānaṃ saṃnyāsam ityeke svabhāvaṃ bhūtacintakāḥ //
MBh, 14, 49, 2.1 ahiṃsā sarvabhūtānām etat kṛtyatamaṃ matam /
MBh, 14, 49, 34.2 pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ //
MBh, 14, 49, 37.2 viśeṣāḥ pañcabhūtānāṃ teṣāṃ vittaṃ viśeṣaṇam //
MBh, 14, 49, 39.2 sarvabhūtakarī devī śubhāśubhanidarśanā //
MBh, 14, 49, 54.1 ākāśam uttamaṃ bhūtam ahaṃkārastataḥ param /
MBh, 14, 49, 55.2 parāvarajño bhūtānāṃ yaṃ prāpyānantyam aśnute //
MBh, 14, 50, 1.2 bhūtānām atha pañcānāṃ yathaiṣām īśvaraṃ manaḥ /
MBh, 14, 50, 2.1 adhiṣṭhātā mano nityaṃ bhūtānāṃ mahatāṃ tathā /
MBh, 14, 50, 9.1 ājīvaḥ sarvabhūtānāṃ sarvaprāṇabhṛtāṃ gatiḥ /
MBh, 14, 50, 10.1 loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 50, 10.2 tānyevāgre pralīyante paścād bhūtakṛtā guṇāḥ /
MBh, 14, 50, 10.3 guṇebhyaḥ pañcabhūtāni eṣa bhūtasamucchrayaḥ //
MBh, 14, 50, 13.1 viśvasṛgbhyastu bhūtebhyo mahābhūtāni gacchati /
MBh, 14, 50, 13.2 bhūtebhyaścāpi pañcabhyo mukto gacchet prajāpatim //
MBh, 14, 50, 19.2 yāni cānyāni bhūtāni trasāni sthāvarāṇi ca //
MBh, 14, 50, 38.1 samena sarvabhūteṣu niḥspṛheṇa nirāśiṣā /
MBh, 14, 51, 10.2 tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam //
MBh, 14, 53, 3.1 mayi sarvāṇi bhūtāni sarvabhūteṣu cāpyaham /
MBh, 14, 53, 3.1 mayi sarvāṇi bhūtāni sarvabhūteṣu cāpyaham /
MBh, 14, 53, 11.2 mānasaṃ dayitaṃ vipra sarvabhūtadayātmakam //
MBh, 14, 53, 14.2 bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca //
MBh, 14, 64, 6.2 tathānyeṣāṃ ca yakṣāṇāṃ bhūtādhipatayaśca ye //
MBh, 14, 70, 22.3 tvaṃ gatiḥ sarvabhūtānām iti me niścitā matiḥ //
MBh, 14, 73, 26.2 nānāvidhānāṃ bhūtānāṃ tat karmātīva śaṃsatām //
MBh, 14, 80, 17.1 śṛṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 87, 8.2 parvatānūpavanyāni bhūtāni dadṛśuśca te //
MBh, 14, 93, 93.1 adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam /
MBh, 14, 94, 28.2 udvejayati bhūtāni hiṃsayā pāpacetanaḥ //
MBh, 14, 94, 31.1 eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā /
MBh, 14, 95, 5.2 praviveśa mahārāja sarvabhūtahite rataḥ //
MBh, 15, 14, 12.1 brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ /
MBh, 15, 35, 9.1 etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata /
MBh, 15, 42, 5.1 mahābhūtāni nityāni bhūtādhipatisaṃśrayāt /
MBh, 15, 42, 7.2 bhūtānām ātmabhāvo yo dhruvo 'sau saṃvijānatām //
MBh, 15, 46, 19.2 pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye //
MBh, 17, 1, 3.1 kālaḥ pacati bhūtāni sarvāṇyeva mahāmate /
MBh, 17, 3, 17.2 anukrośena cānena sarvabhūteṣu bhārata //
Manusmṛti
ManuS, 1, 7.2 sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau //
ManuS, 1, 16.2 saṃniveśyātmamātrāsu sarvabhūtāni nirmame //
ManuS, 1, 18.1 tad āviśanti bhūtāni mahānti saha karmabhiḥ /
ManuS, 1, 18.2 manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam //
ManuS, 1, 42.1 yeṣāṃ tu yādṛśaṃ karma bhūtānām iha kīrtitam /
ManuS, 1, 54.2 tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ //
ManuS, 1, 65.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ //
ManuS, 1, 96.1 bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ /
ManuS, 1, 99.2 īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye //
ManuS, 2, 159.1 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam /
ManuS, 3, 80.1 ṛṣayaḥ pitaro devā bhūtāny atithayas tathā /
ManuS, 3, 81.2 pitṝn śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā //
ManuS, 3, 90.2 divācarebhyo bhūtebhyo naktaṃcāribhya eva ca //
ManuS, 3, 93.1 evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati /
ManuS, 4, 2.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
ManuS, 4, 32.2 saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'nuparodhataḥ //
ManuS, 4, 148.2 adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm //
ManuS, 4, 238.2 paralokasahāyārthaṃ sarvabhūtāny apīḍayan //
ManuS, 5, 45.1 yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā /
ManuS, 5, 56.2 pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā //
ManuS, 5, 109.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati //
ManuS, 6, 8.2 dātā nityam anādātā sarvabhūtānukampakaḥ //
ManuS, 6, 39.1 yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt /
ManuS, 6, 40.1 yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam /
ManuS, 6, 52.2 vicaren niyato nityaṃ sarvabhūtāny apīḍayan //
ManuS, 6, 60.2 ahiṃsayā ca bhūtānām amṛtatvāya kalpate //
ManuS, 6, 66.2 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
ManuS, 6, 73.1 uccāvaceṣu bhūteṣu durjñeyām akṛtātmabhiḥ /
ManuS, 7, 5.2 tasmād abhibhavaty eṣa sarvabhūtāni tejasā //
ManuS, 7, 14.1 tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam /
ManuS, 7, 15.1 tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
ManuS, 7, 103.2 tasmāt sarvāṇi bhūtāni daṇḍenaiva prasādhayet //
ManuS, 8, 306.1 rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan /
ManuS, 8, 347.2 samutsṛjet sāhasikān sarvabhūtabhayāvahān //
ManuS, 9, 35.2 sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā /
ManuS, 9, 36.1 iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate /
ManuS, 9, 303.1 praviśya sarvabhūtāni yathā carati mārutaḥ /
ManuS, 9, 308.1 yathā sarvāṇi bhūtāni dharā dhārayate samam /
ManuS, 9, 308.2 tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam //
ManuS, 9, 329.2 dadyāc ca sarvabhūtānām annam eva prayatnataḥ //
ManuS, 11, 241.2 sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt //
ManuS, 12, 11.1 tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ /
ManuS, 12, 14.1 tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca /
ManuS, 12, 14.2 uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ //
ManuS, 12, 15.2 uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ //
ManuS, 12, 20.2 tair eva cāvṛto bhūtaiḥ svarge sukham upāśnute //
ManuS, 12, 21.2 tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ //
ManuS, 12, 22.2 tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ //
ManuS, 12, 26.2 etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ //
ManuS, 12, 90.2 nivṛttaṃ sevamānas tu bhūtāny atyeti pañca vai //
ManuS, 12, 91.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
ManuS, 12, 91.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
ManuS, 12, 99.1 bibharti sarvabhūtāni vedaśāstraṃ sanātanam /
ManuS, 12, 124.1 eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ /
ManuS, 12, 125.1 evaṃ yaḥ sarvabhūteṣu paśyaty ātmānam ātmanā /
Nyāyasūtra
NyāSū, 1, 1, 12.0 ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ //
NyāSū, 1, 1, 13.0 pṛthivī āpaḥ tejo vāyurākāśam iti bhūtāni //
NyāSū, 3, 1, 61.0 bhūtaguṇaviśeṣopalabdheḥ tādātmyam //
NyāSū, 3, 2, 61.0 bhūtebhyo mūrtyupādānavat tadupādānam //
NyāSū, 4, 1, 29.0 sarvaṃ nityam pañcabhūtanityatvāt //
Pāśupatasūtra
PāśupSūtra, 2, 26.0 sarvabhūtadamanāya namaḥ //
PāśupSūtra, 3, 4.0 sarvabhūteṣu //
PāśupSūtra, 5, 42.0 īśvaraḥ sarvabhūtānām //
Rāmāyaṇa
Rām, Bā, 1, 3.1 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ /
Rām, Bā, 8, 12.2 anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā //
Rām, Bā, 15, 5.2 nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt //
Rām, Bā, 15, 9.2 prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam //
Rām, Bā, 15, 20.1 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam /
Rām, Bā, 15, 22.1 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram /
Rām, Bā, 17, 13.2 babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ //
Rām, Bā, 18, 6.1 avadhūte tathā bhūte tasmin niyamaniścaye /
Rām, Bā, 28, 10.2 ākramya lokāṃl lokātmā sarvabhūtahite rataḥ //
Rām, Bā, 31, 16.1 antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama /
Rām, Bā, 33, 18.1 naiśāni sarvabhūtāni pracaranti tatas tataḥ /
Rām, Bā, 38, 26.1 iti te sarvabhūtāni nighnanti sagarātmajāḥ //
Rām, Bā, 47, 29.2 adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi //
Rām, Bā, 76, 13.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 1, 10.2 svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ //
Rām, Ay, 1, 24.4 na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ //
Rām, Ay, 1, 30.1 vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ /
Rām, Ay, 2, 22.1 priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ /
Rām, Ay, 10, 7.3 bhūtopahatacitteva mama cittapramāthinī //
Rām, Ay, 10, 23.1 niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ /
Rām, Ay, 10, 23.2 yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava //
Rām, Ay, 19, 18.1 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate /
Rām, Ay, 21, 2.1 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 21, 18.1 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 22, 11.1 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ /
Rām, Ay, 22, 18.1 mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ /
Rām, Ay, 30, 8.1 yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api /
Rām, Ay, 39, 5.2 dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ //
Rām, Ay, 40, 27.1 bhaktimanti hi bhūtāni jaṅgamājaṅgamāni ca /
Rām, Ay, 40, 29.2 pakṣiṇo 'pi prayācante sarvabhūtānukampinam //
Rām, Ay, 52, 23.2 bhūtopahatacitteva viṣṭhitā vismṛtā sthitā //
Rām, Ay, 54, 1.1 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ /
Rām, Ay, 66, 14.3 yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ //
Rām, Ay, 69, 17.1 paripālayamānasya rājño bhūtāni putravat /
Rām, Ay, 71, 22.1 trīṇi dvaṃdvāni bhūteṣu pravṛttāny aviśeṣataḥ /
Rām, Ay, 71, 23.2 śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau //
Rām, Ay, 72, 2.1 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ /
Rām, Ay, 72, 20.2 avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti //
Rām, Ay, 98, 51.1 antakāle hi bhūtāni muhyantīti purāśrutiḥ /
Rām, Ay, 98, 67.2 bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ //
Rām, Ay, 101, 30.1 satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca /
Rām, Ay, 108, 8.2 vepamāna ivovāca rāmaṃ bhūtadayāparam //
Rām, Ay, 109, 7.2 sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ //
Rām, Ay, 109, 13.1 tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm /
Rām, Ār, 1, 3.1 śaraṇyaṃ sarvabhūtānāṃ susaṃmṛṣṭājiraṃ sadā /
Rām, Ār, 1, 14.1 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ /
Rām, Ār, 2, 6.2 trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam //
Rām, Ār, 2, 18.2 yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam /
Rām, Ār, 2, 21.1 anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ /
Rām, Ār, 6, 14.1 bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ /
Rām, Ār, 10, 91.2 atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ //
Rām, Ār, 13, 5.2 ācacakṣe dvijas tasmai sarvabhūtasamudbhavam //
Rām, Ār, 18, 3.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 23, 3.1 imān paśya mahābāho sarvabhūtāpahāriṇaḥ /
Rām, Ār, 25, 10.2 sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan //
Rām, Ār, 27, 11.2 dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam //
Rām, Ār, 28, 3.1 udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt /
Rām, Ār, 30, 6.1 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Ār, 30, 20.3 rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham //
Rām, Ār, 31, 14.2 vyasane sarvabhūtāni nābhidhāvanti pārthivam //
Rām, Ār, 34, 11.2 tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ //
Rām, Ār, 35, 9.2 na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ //
Rām, Ār, 37, 8.2 tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam //
Rām, Ār, 45, 10.3 viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ //
Rām, Ār, 46, 20.1 kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam /
Rām, Ār, 48, 15.2 dahed dahanabhūtena vṛtram indrāśanir yathā //
Rām, Ār, 49, 16.2 sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan //
Rām, Ār, 54, 16.1 yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ /
Rām, Ār, 60, 7.1 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api /
Rām, Ār, 60, 8.1 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti /
Rām, Ār, 60, 37.2 ajñānād avamanyeran sarvabhūtāni lakṣmaṇa //
Rām, Ār, 60, 39.2 adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca /
Rām, Ār, 60, 45.1 nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa /
Rām, Ār, 60, 51.2 nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 61, 4.1 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ /
Rām, Ār, 61, 10.1 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ /
Rām, Ār, 62, 11.1 sumahānty api bhūtāni devāś ca puruṣarṣabha /
Rām, Ār, 62, 11.2 na daivasya pramuñcanti sarvabhūtāni dehinaḥ //
Rām, Ār, 65, 29.1 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 65, 29.3 nātibhāro 'sti daivasya sarvabhūteṣu lakṣmaṇa //
Rām, Ār, 69, 20.1 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam /
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 4, 7.1 śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ /
Rām, Ki, 4, 10.1 sukhārhasya mahārhasya sarvabhūtahitātmanaḥ /
Rām, Ki, 15, 2.1 śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam /
Rām, Ki, 17, 15.2 iti te sarvabhūtāni kathayanti yaśo bhuvi //
Rām, Ki, 18, 15.2 hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham //
Rām, Ki, 21, 5.1 jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim /
Rām, Ki, 24, 4.2 niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam //
Rām, Ki, 33, 10.2 kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara //
Rām, Ki, 39, 42.2 jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham //
Rām, Ki, 39, 44.1 tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām /
Rām, Ki, 39, 46.1 āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam /
Rām, Ki, 41, 36.2 adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam //
Rām, Ki, 42, 8.1 ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ /
Rām, Ki, 42, 22.1 tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ /
Rām, Ki, 42, 28.1 na gatis tatra bhūtānāṃ devadānavarakṣasām /
Rām, Ki, 42, 51.2 śrūyate satataṃ tatra sarvabhūtamanoharaḥ //
Rām, Ki, 42, 57.2 anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ //
Rām, Ki, 42, 62.2 cariṣyathorvīṃ pratiśāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ //
Rām, Ki, 43, 5.1 tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate /
Rām, Ki, 50, 9.2 pratyuvāca hanūmantaṃ sarvabhūtahite ratā //
Rām, Ki, 55, 10.1 tathā sarvāṇi bhūtāni tiryagyonigatāny api /
Rām, Ki, 58, 18.2 athāhaṃ khecarair bhūtair abhigamya sabhājitaḥ //
Rām, Ki, 65, 7.2 viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase //
Rām, Ki, 65, 34.2 parā hi sarvabhūtānāṃ hanuman yā gatistava //
Rām, Ki, 66, 17.2 drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ //
Rām, Su, 1, 7.2 bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim //
Rām, Su, 1, 15.2 guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Su, 1, 20.1 bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ /
Rām, Su, 1, 109.2 bhūtāni ca bhayaṃ jagmusteṣāṃ patanaśaṅkayā //
Rām, Su, 1, 156.2 sādhu sādhviti bhūtāni praśaśaṃsustadā harim //
Rām, Su, 1, 178.2 bhūtānyākāśacārīṇi tam ūcuḥ plavagarṣabham //
Rām, Su, 4, 2.2 bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśum athābhiyāntam //
Rām, Su, 11, 67.1 siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ /
Rām, Su, 11, 67.1 siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ /
Rām, Su, 12, 12.2 dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire //
Rām, Su, 19, 12.2 abhinandanti bhūtāni vināśe pāpakarmaṇaḥ //
Rām, Su, 22, 2.1 kiṃ tvam antaḥpure sīte sarvabhūtamanohare /
Rām, Su, 33, 8.1 rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ /
Rām, Su, 37, 25.1 trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane /
Rām, Su, 44, 6.2 sarvathā tanmahad bhūtaṃ mahābalaparigraham /
Rām, Su, 45, 38.1 maharṣibhiścakracarair mahāvrataiḥ sametya bhūtaiśca sayakṣapannagaiḥ /
Rām, Su, 46, 30.2 sarvabhūtamanogrāhi cakratur yuddham uttamam //
Rām, Su, 54, 19.2 rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam /
Rām, Su, 56, 33.1 tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ /
Rām, Su, 59, 4.1 sabhājyamānaṃ bhūtaistam ātmavantaṃ mahābalam /
Rām, Su, 59, 8.2 adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam //
Rām, Su, 59, 8.2 adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam //
Rām, Su, 66, 9.1 trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane /
Rām, Yu, 4, 16.2 sārvabhaumeṇa bhūteśo draviṇādhipatir yathā //
Rām, Yu, 10, 17.1 baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā /
Rām, Yu, 12, 20.2 abhayaṃ sarvabhūtebhyo dadāmyetad vrataṃ mama //
Rām, Yu, 13, 4.2 bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ //
Rām, Yu, 15, 24.3 dadṛśuḥ sarvabhūtāni sāgare setubandhanam //
Rām, Yu, 16, 16.2 abravīt prahasan vākyaṃ sarvabhūtahite rataḥ //
Rām, Yu, 23, 13.2 pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam //
Rām, Yu, 23, 31.2 ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama //
Rām, Yu, 24, 12.1 ayuktabuddhikṛtyena sarvabhūtavirodhinā /
Rām, Yu, 34, 15.2 kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā //
Rām, Yu, 43, 16.2 saṃvṛtāni ca bhūtāni dadṛśur na raṇājire //
Rām, Yu, 45, 32.2 laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Rām, Yu, 47, 24.2 atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti //
Rām, Yu, 47, 30.2 bhūtaiḥ parivṛtastīkṣṇair dehavadbhir ivāntakaḥ //
Rām, Yu, 47, 135.1 tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaśca /
Rām, Yu, 49, 7.2 na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadācana //
Rām, Yu, 50, 18.3 na hi te sarvabhūteṣu dṛśyate sadṛśo balī //
Rām, Yu, 55, 127.1 tatastu devarṣimaharṣipannagāḥ surāśca bhūtāni suparṇaguhyakāḥ /
Rām, Yu, 59, 12.2 arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ //
Rām, Yu, 59, 64.1 tato vidyādharā bhūtā devā daityā maharṣayaḥ /
Rām, Yu, 63, 42.2 adya bhūtāni paśyantu śakraśambarayor iva //
Rām, Yu, 66, 29.3 trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham //
Rām, Yu, 66, 33.2 sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ //
Rām, Yu, 70, 15.1 bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam /
Rām, Yu, 74, 4.1 ihopahāraṃ bhūtānāṃ balavān rāvaṇātmajaḥ /
Rām, Yu, 74, 5.1 adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ /
Rām, Yu, 78, 21.2 gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan //
Rām, Yu, 78, 22.2 bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau //
Rām, Yu, 78, 37.1 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 82, 7.1 sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam /
Rām, Yu, 87, 24.1 tayor bhūtāni vitreṣur yugapat samprayudhyatoḥ /
Rām, Yu, 88, 58.2 trāsanaḥ sarvabhūtānāṃ sa babhūvādbhutopamaḥ //
Rām, Yu, 91, 1.2 sarvabhūtāni vitreṣuḥ prākampata ca medinī //
Rām, Yu, 91, 4.2 vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam //
Rām, Yu, 91, 12.1 trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā /
Rām, Yu, 91, 16.2 sarvabhūtāni vitreṣuḥ sāgaraśca pracukṣubhe //
Rām, Yu, 96, 1.2 dadṛśuḥ sarvabhūtāni vismitenāntarātmanā //
Rām, Yu, 97, 7.2 tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ //
Rām, Yu, 99, 17.1 sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ /
Rām, Yu, 105, 12.2 ekaśṛṅgo varāhastvaṃ bhūtabhavyasapatnajit //
Rām, Yu, 105, 18.2 dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca //
Rām, Yu, 105, 20.1 tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām /
Rām, Utt, 1, 21.2 avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi //
Rām, Utt, 5, 9.2 viceruste tapo ghoraṃ sarvabhūtabhayāvaham //
Rām, Utt, 6, 43.2 bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ //
Rām, Utt, 6, 46.2 bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ //
Rām, Utt, 29, 23.2 adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat //
Rām, Utt, 34, 27.1 sabhājyamāno bhūtaistu khecaraiḥ khecaro hariḥ /
Rām, Utt, 34, 37.1 trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama /
Rām, Utt, 35, 49.2 rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ //
Rām, Utt, 35, 50.1 vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ /
Rām, Utt, 36, 5.2 cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā //
Rām, Utt, 44, 11.1 akīrtir yasya gīyeta loke bhūtasya kasyacit /
Rām, Utt, 53, 12.1 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ /
Rām, Utt, 53, 14.2 avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati //
Rām, Utt, 55, 11.1 adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ /
Rām, Utt, 55, 13.2 muktaḥ śatrughna bhūtānāṃ mahāṃstrāso bhaved iti //
Rām, Utt, 58, 2.3 tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm //
Rām, Utt, 58, 3.2 bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm //
Rām, Utt, 58, 4.2 vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm //
Rām, Utt, 61, 20.2 dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman //
Rām, Utt, 61, 31.2 dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam //
Rām, Utt, 61, 37.2 paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt //
Rām, Utt, 76, 18.2 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Rām, Utt, 87, 19.1 ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava /
Rām, Utt, 90, 23.1 bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ /
Rām, Utt, 94, 8.2 rakṣāṃ vidhatsva bhūteṣu mama tejaskaro bhavān //
Rām, Utt, 94, 9.2 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
Saundarānanda
SaundĀ, 4, 6.2 atītya martyān anupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā //
SaundĀ, 5, 33.1 ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena /
SaundĀ, 12, 8.1 mahatāmapi bhūtānāmāvṛttiriti cintayan /
SaundĀ, 13, 44.2 draṣṭavyaṃ bhūtato bhūtaṃ yādṛśaṃ ca yathā ca yat //
SaundĀ, 13, 44.2 draṣṭavyaṃ bhūtato bhūtaṃ yādṛśaṃ ca yathā ca yat //
SaundĀ, 13, 51.2 tameva viṣayaṃ paśyan bhūtataḥ parimucyate //
SaundĀ, 15, 17.1 tasmāt sarveṣu bhūteṣu maitrīṃ kāruṇyameva ca /
Yogasūtra
YS, 2, 18.1 prakāśakriyāsthitiśīlaṃ bhūtendriyātmake bhogāpavargārthaṃ dṛśyam //
YS, 3, 13.1 etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ //
YS, 3, 17.1 śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam //
Śvetāśvataropaniṣad
ŚvetU, 1, 2.1 kālaḥ svabhāvo niyatir yadṛcchā bhūtāni yoniḥ puruṣeti cintyam /
ŚvetU, 3, 7.1 tataḥ paraṃ brahmaparaṃ bṛhantaṃ yathānikāyaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 3, 11.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
ŚvetU, 4, 15.1 sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ /
ŚvetU, 4, 16.1 ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 6, 11.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
ŚvetU, 6, 11.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
ŚvetU, 6, 11.2 karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca //
Abhidharmakośa
AbhidhKo, 1, 12.1 bhūtāni pṛthividhāturaptejovāyudhātavaḥ /
Agnipurāṇa
AgniPur, 19, 25.1 pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ prabhuḥ /
AgniPur, 20, 1.3 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
AgniPur, 20, 19.1 tayorjajñe 'tha vai māyāṃ mṛtyuṃ bhūtāpahāriṇam /
Amarakośa
AKośa, 1, 11.2 piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 45.2 bālopacāre tadvyādhau tadgrahe dvau ca bhūtage //
AHS, Sū., 2, 20.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
AHS, Sū., 4, 31.1 ye bhūtaviṣavāyvagnikṣatabhaṅgādisaṃbhavāḥ /
AHS, Sū., 4, 33.2 bhūtādyasparśanopāyo nirdiṣṭaś ca pṛthak pṛthak //
AHS, Sū., 9, 1.2 pañcabhūtātmakaṃ tat tu kṣmām adhiṣṭhāya jāyate //
AHS, Sū., 9, 3.1 tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt /
AHS, Sū., 10, 1.2 dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
AHS, Sū., 14, 4.1 bhūtānāṃ tad api dvaidhyād dvitayaṃ nātivartate /
AHS, Sū., 18, 16.2 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu vaḥ //
AHS, Śār., 2, 62.1 garbhaṃ jaḍā bhūtahṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ /
AHS, Śār., 2, 62.2 ojo'śanatvād athavāvyavasthair bhūtair upekṣyeta na garbhamātā //
AHS, Śār., 3, 8.2 iti bhūtamayo dehas tatra sapta tvaco 'sṛjaḥ //
AHS, Śār., 3, 60.1 yathāsvaṃ te ca puṣṇanti pakvā bhūtaguṇān pṛthak /
AHS, Cikitsitasthāna, 1, 168.1 grahotthe bhūtavidyoktaṃ balimantrādi sādhanam /
AHS, Kalpasiddhisthāna, 6, 4.1 bhūtaiśchāyātapāmbvādyair yathākālaṃ ca sevitam /
AHS, Utt., 1, 43.1 āyuṣyaṃ pāpmarakṣoghnaṃ bhūtonmādanibarhaṇam /
AHS, Utt., 2, 57.1 yakṣarākṣasabhūtaghnaṃ garbhiṇīnāṃ ca śasyate /
AHS, Utt., 3, 58.2 dhūpanaṃ ca hitaṃ sarvabhūteṣu viṣamajvare //
AHS, Utt., 4, 1.4 puruṣe 'pauruṣaṃ yatra tatra bhūtagrahaṃ vadet //
AHS, Utt., 4, 2.1 bhūtasya rūpaprakṛtibhāṣāgatyādiceṣṭitaiḥ /
AHS, Utt., 5, 1.3 bhūtaṃ jayed ahiṃsecchaṃ japahomabalivrataiḥ /
AHS, Utt., 5, 25.1 paścimāyāṃ yathākālaṃ daityabhūtāya catvare /
AHS, Utt., 6, 23.1 siddhaṃ samūtram unmādabhūtāpasmāranut param /
AHS, Utt., 6, 29.1 prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu /
AHS, Utt., 6, 55.2 bhūtānubandham īkṣeta proktaliṅgādhikākṛtim //
AHS, Utt., 6, 56.1 yadyunmāde tataḥ kuryād bhūtanirdiṣṭam auṣadham /
AHS, Utt., 36, 85.2 ārtān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ //
Bodhicaryāvatāra
BoCA, 3, 20.1 pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām /
BoCA, 9, 119.2 bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 74.2 aśarīrasya kasyāpi gato bhūtasya vaśyatām //
BKŚS, 20, 387.1 mahābhūtāni bhūtāni bhūtānāṃ bhūtaye kila /
BKŚS, 20, 387.2 mahābhūtena bhūtāṅge bhavatā kim idaṃ kṛtam //
BKŚS, 20, 387.2 mahābhūtena bhūtāṅge bhavatā kim idaṃ kṛtam //
Daśakumāracarita
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
Divyāvadāna
Divyāv, 1, 352.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 169.0 iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā prāgeva manuṣyabhūtasya //
Divyāv, 8, 299.0 iyaṃ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā prāgeva manuṣyabhūtānām //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 12, 190.2 namo 'stu tasmai vigatajvarāya sarveṣu bhūteṣvanukampakāya //
Divyāv, 18, 13.1 tairvaṇigbhiḥ karṇadhārasyoktaṃ mahāsamudrasya bhūtaṃ varṇamudghoṣayata //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 119.1 yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ //
Divyāv, 18, 230.1 yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthiśakalā tiṣṭhati tatra nītvā sthāpitaḥ //
Harivaṃśa
HV, 1, 18.2 sraṣṭāraṃ sarvabhūtānāṃ nārāyaṇaparāyaṇam //
HV, 1, 19.1 ahaṃkāras tu mahatas tasmād bhūtāni jajñire /
HV, 1, 19.2 bhūtabhedāś ca bhūtebhya iti sargaḥ sanātanaḥ //
HV, 1, 19.2 bhūtabhedāś ca bhūtebhya iti sargaḥ sanātanaḥ //
HV, 1, 22.2 ā vṛṣṇivaṃśād vakṣyāmi bhūtasargam anuttamam //
HV, 1, 36.1 uccāvacāni bhūtāni gātrebhyas tasya jajñire /
HV, 2, 53.1 utpattiś ca nirodhaś ca nityau bhūteṣu bhārata /
HV, 3, 2.3 yathā sasarja bhūtāni tathā śṛṇu mahīpate //
HV, 3, 3.1 manasā tv eva bhūtāni pūrvam evāsṛjat prabhuḥ /
HV, 3, 112.1 bhūtasargam imaṃ samyag jānato bharatarṣabha /
HV, 4, 6.1 sarvabhūtapiśācānām girīśaṃ śūlapāṇinam /
HV, 5, 23.1 tasmiñ jāte 'tha bhūtāni samprahṛṣṭāni sarvaśaḥ /
HV, 5, 26.2 sthāvarāṇi ca bhūtāni jaṃgamāni ca sarvaśaḥ //
HV, 6, 32.2 vartayanti piśācāś ca bhūtasaṃghās tathaiva ca //
HV, 6, 42.2 namasyaś caiva pūjyaś ca bhūtagrāmair na saṃśayaḥ //
HV, 7, 53.1 tatra bhūtāni sarvāṇi dagdhāny ādityaraśmibhiḥ /
HV, 7, 54.2 sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ /
HV, 8, 36.2 adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca //
HV, 13, 63.2 yā bhāvayati bhūtāni dakṣiṇāpathagāminī /
HV, 15, 11.2 rutajñaḥ sarvabhūtānāṃ sarvabhūtahite rataḥ //
HV, 15, 11.2 rutajñaḥ sarvabhūtānāṃ sarvabhūtahite rataḥ //
HV, 19, 10.3 śaraṇyaṃ sarvabhūteśaṃ bhaktyā nārāyaṇaṃ prabhum //
HV, 19, 12.1 uvāca cainaṃ bhagavān sarvabhūtānukampakaḥ /
HV, 20, 2.1 ahiṃsraḥ sarvabhūteṣu dharmātmā saṃśitavrataḥ /
HV, 21, 14.2 brūhi naḥ sarvabhūteśa śrotum icchāmahe vacaḥ //
HV, 21, 25.1 indro 'si tāta bhūtānāṃ sarveṣāṃ nātra saṃśayaḥ /
HV, 22, 39.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
HV, 23, 164.3 bhūtānīva mahārāja pañca sthāvarajaṅgamam //
HV, 30, 29.1 sarvabhūtaguṇasraṣṭā sarvabhūtaguṇātmakaḥ /
HV, 30, 29.1 sarvabhūtaguṇasraṣṭā sarvabhūtaguṇātmakaḥ /
HV, 30, 35.2 somabhūtaś ca bhūtānām agnibhūto 'gnivarcasām //
Kirātārjunīya
Kir, 6, 33.2 guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ //
Kir, 6, 42.1 bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā /
Kir, 11, 16.2 maheṣudhī dhanur bhīmaṃ bhūtānām anabhidruhaḥ //
Kir, 11, 21.1 abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ /
Kir, 15, 1.1 atha bhūtāni vārtraghnaśarebhyas tatra tatrasuḥ /
Kir, 17, 24.1 visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya /
Kir, 17, 57.2 tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ //
Kir, 17, 61.1 nīrandhraṃ parigamite kṣayaṃ pṛṣatkair bhūtānām adhipatinā śilāvitāne /
Kir, 18, 34.1 ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 8.2 yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau //
KumSaṃ, 3, 74.2 strīsaṃnikarṣaṃ parihartum icchann antardadhe bhūtapatiḥ sabhūtaḥ //
KumSaṃ, 4, 45.1 itthaṃ rateḥ kimapi bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim /
KumSaṃ, 6, 56.1 adyaprabhṛti bhūtānām adhigamyo 'smi śuddhaye /
KumSaṃ, 6, 67.2 carācarāṇāṃ bhūtānāṃ kukṣir ādhāratāṃ gataḥ //
KumSaṃ, 6, 80.1 yāvad etāni bhūtāni sthāvarāṇi carāṇi ca /
Kātyāyanasmṛti
KātySmṛ, 1, 17.1 bhūtānāṃ tannivāsitvāt svāmitvaṃ tena kīrtitam /
Kāvyādarśa
KāvĀ, 1, 38.2 bhūtabhāṣāmayīṃ prāhur adbhutārthāṃ bṛhatkathām //
Kūrmapurāṇa
KūPur, 1, 1, 36.1 utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim /
KūPur, 1, 1, 46.1 sarveṣāmeva bhūtānāṃ devānāmapyagocaram /
KūPur, 1, 1, 51.1 so 'rcayāmāsa bhūtānāmāśrayaṃ parameśvaram /
KūPur, 1, 1, 59.1 ye 'rcayantīha bhūtānāmāśrayaṃ parameśvaram /
KūPur, 1, 1, 76.2 tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama //
KūPur, 1, 1, 79.1 evaṃ stuvantaṃ bhagavān bhūtātmā bhūtabhāvanaḥ /
KūPur, 1, 1, 94.1 ahaṃ hi sarvabhūtānāmantaryāmīśvaraḥ paraḥ /
KūPur, 1, 1, 117.1 sarvabhūtātmabhūtaḥ sa paramaiśvaryamāsthitaḥ /
KūPur, 1, 2, 10.2 mohāyāśeṣabhūtānāṃ niyojaya surūpiṇīm /
KūPur, 1, 2, 21.2 carācarāṇi bhūtāni yathāpūrvaṃ mamājñayā //
KūPur, 1, 2, 103.1 yo 'sāvanādirbhūtādiḥ kālātmāsau dhṛto bhavet /
KūPur, 1, 4, 4.2 prāha gambhīrayā vācā bhūtānāṃ prabhavāpyayau //
KūPur, 1, 4, 8.2 vigrahaḥ sarvabhūtānāmātmanādhiṣṭhitaṃ mahat //
KūPur, 1, 4, 12.2 sarvabhūtamayo 'vyakto hyantaryāmīśvaraḥ paraḥ //
KūPur, 1, 4, 18.1 vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ /
KūPur, 1, 4, 21.2 yenāsau jāyate kartā bhūtādīṃścānupaśyati //
KūPur, 1, 4, 23.2 bhūtatanmātrasargo 'yaṃ bhūtāderabhavan prajāḥ //
KūPur, 1, 4, 32.2 tasmāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu śabdyate //
KūPur, 1, 4, 38.2 ādikartā sa bhūtānāṃ brahmāgre samavartata //
KūPur, 1, 5, 19.1 evaṃ brahmā ca bhūtāni vāsudevo 'pi śaṅkaraḥ /
KūPur, 1, 6, 14.2 sarvabhūtātmabhūtāya kūṭasthāya namo namaḥ //
KūPur, 1, 7, 11.2 tasyābhidhyāyataḥ sargaṃ sargo bhūtādiko 'bhavat //
KūPur, 1, 7, 12.2 khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ /
KūPur, 1, 7, 13.2 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
KūPur, 1, 7, 17.1 aṣṭamo bhautikaḥ sargo bhūtādīnāṃ prakīrtitaḥ /
KūPur, 1, 7, 58.1 uccāvacāni bhūtāni gātrebhyastasya jajñire /
KūPur, 1, 7, 59.2 tato 'sṛjacca bhūtāni sthāvarāṇi carāṇi ca //
KūPur, 1, 7, 63.2 viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāt svayam //
KūPur, 1, 7, 64.1 nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam /
KūPur, 1, 8, 1.2 evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca /
KūPur, 1, 8, 26.2 bhayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
KūPur, 1, 9, 38.2 sarvabhūtāntarātmā vai paraṃ brahma sanātanam //
KūPur, 1, 9, 50.1 kuto 'pyaparimeyātmā bhūtānāṃ parameśvaraḥ /
KūPur, 1, 9, 58.2 bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ //
KūPur, 1, 9, 71.1 bhagavan bhūtabhavyeśa mahādevāmbikāpate /
KūPur, 1, 9, 76.1 tvameva sarvabhūtānāmādikartā niyojitaḥ /
KūPur, 1, 9, 87.1 itīdamuktvā bhagavānanādiḥ svamāyayā mohitabhūtabhedaḥ /
KūPur, 1, 10, 20.2 tatastebhyo 'śrubindubhyo bhūtāḥ pretāstathābhavan //
KūPur, 1, 10, 61.1 bibhartyaśeṣabhūtāni yo 'ntaścarati sarvadā /
KūPur, 1, 10, 66.1 yo 'ntarā sarvabhūtānāṃ niyantā tiṣṭhatīśvaraḥ /
KūPur, 1, 11, 30.1 saiṣā sarveśvarī devī sarvabhūtapravartikā /
KūPur, 1, 11, 32.1 kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ /
KūPur, 1, 11, 57.3 hitāya sarvabhūtānāṃ jātā ca tapasāvayoḥ //
KūPur, 1, 11, 83.2 sarvakāryaniyantrī ca sarvabhūteśvareśvarī //
KūPur, 1, 11, 90.1 bhūtāntarātmā kūṭasthā mahāpuruṣasaṃjñitā /
KūPur, 1, 11, 124.1 dakṣiṇā dahanā dāhyā sarvabhūtanamaskṛtā /
KūPur, 1, 11, 131.1 sarvendriyamanomātā sarvabhūtahṛdi sthitā /
KūPur, 1, 11, 141.1 sadānandā sadākīrtiḥ sarvabhūtāśrayasthitā /
KūPur, 1, 11, 232.1 puṃsāṃ tvamekaḥ puruṣaḥ sarvabhūtahṛdi sthitaḥ /
KūPur, 1, 11, 239.1 aśeṣabhūtāntarasaṃniviṣṭaṃ pradhānapuṃyogaviyogahetum /
KūPur, 1, 11, 243.2 anantabhūtairadhivāsitaṃ te nato 'smi rūpaṃ jagadaṇḍasaṃjñam //
KūPur, 1, 11, 246.2 aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam //
KūPur, 1, 11, 287.1 sarvabhūtadayāvantaḥ śāntā dāntā vimatsarāḥ /
KūPur, 1, 11, 303.1 sarvabhūtātmabhūtasthaṃ sarvādhāraṃ nirañjanam /
KūPur, 1, 11, 303.1 sarvabhūtātmabhūtasthaṃ sarvādhāraṃ nirañjanam /
KūPur, 1, 11, 308.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
KūPur, 1, 11, 309.1 brahmabhūtaḥ prasannātmā sarvabhūtābhayapradaḥ /
KūPur, 1, 14, 20.1 nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
KūPur, 1, 14, 54.1 īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ /
KūPur, 1, 14, 54.1 īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ /
KūPur, 1, 14, 81.1 sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ /
KūPur, 1, 14, 82.1 sa ātmā sarvabhūtānāṃ sa bījaṃ paramā gatiḥ /
KūPur, 1, 15, 2.2 tadā sasarja bhūtāni maithunenaiva dharmataḥ //
KūPur, 1, 15, 25.2 tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ /
KūPur, 1, 15, 26.1 tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā /
KūPur, 1, 15, 31.1 avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
KūPur, 1, 15, 62.1 īśvaraḥ sarvabhūtānāmantaryāmī guṇātigaḥ /
KūPur, 1, 15, 65.2 mā nindasvainamīśānaṃ bhūtānāmekamavyayam //
KūPur, 1, 15, 92.2 anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī //
KūPur, 1, 15, 151.2 vyājahāra mahāyogī bhūtādhipatiravyayaḥ //
KūPur, 1, 15, 159.2 eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ //
KūPur, 1, 15, 164.1 tasmād aśeṣabhūtānāṃ rakṣako viṣṇuravyayaḥ /
KūPur, 1, 15, 181.2 tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ //
KūPur, 1, 16, 35.1 yasmād bhavanti bhūtāni yatra saṃyānti saṃkṣayam /
KūPur, 1, 18, 15.2 bhūtāḥ piśācāḥ sarpāśca śūkarā hastinastathā //
KūPur, 1, 21, 46.1 bhūtānāṃ bhagavān rudraḥ kūṣmāṇḍānāṃ vināyakaḥ /
KūPur, 1, 21, 71.2 yataḥ pravṛttirbhūtānāṃ yasmin sarvamidaṃ jagat /
KūPur, 1, 21, 71.3 sa viṣṇuḥ sarvabhūtātmā tamāśritya vimucyate //
KūPur, 1, 23, 24.1 tadantare mahad bhūtaṃ yugāntādityasannibham /
KūPur, 1, 24, 36.2 krīḍate vividhairbhūtairyogibhiḥ parivāritaḥ //
KūPur, 1, 29, 22.2 sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī //
KūPur, 1, 35, 32.2 mokṣadā sarvabhūtānāṃ mahāpātakināmapi //
KūPur, 1, 35, 34.1 sarveṣāmeva bhūtānāṃ pāpopahatacetasām /
KūPur, 1, 38, 8.2 dhārmiko dānanirataḥ sarvabhūtānukampakaḥ //
KūPur, 1, 40, 20.3 bhūtānāmaśubhaṃ karma vyapohantīha kīrtitāḥ //
KūPur, 1, 40, 22.2 gopayantīha bhūtāni sarvāṇīhāyugakṣayāt //
KūPur, 1, 42, 12.2 yogibhiḥ śatasāhasrairbhūtai rudraiśca saṃvṛtaḥ //
KūPur, 1, 46, 3.2 bhūtaiḥ parivṛto nityaṃ bhāti tatra pinākadhṛk //
KūPur, 1, 47, 24.2 yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ //
KūPur, 1, 49, 37.2 bhūtāntarātmā bhagavān nārāyaṇa iti śrutiḥ //
KūPur, 2, 1, 50.1 yataḥ prasūtirbhūtānāṃ yatraitat pravilīyate /
KūPur, 2, 1, 50.2 tamāsanasthaṃ bhūtānāmīśaṃ dadṛśire kila //
KūPur, 2, 2, 31.1 yadā sarvāṇi bhūtāni svātmanyevābhipaśyati /
KūPur, 2, 2, 31.2 sarvabhūteṣu cātmānaṃ brahma sampadyate tadā //
KūPur, 2, 2, 32.1 yadā sarvāṇi bhūtāni samādhistho na paśyati /
KūPur, 2, 2, 34.1 yadā bhūtapṛthagbhāvamekastham anupaśyati /
KūPur, 2, 3, 6.1 sa ātmā sarvabhūtānāṃ sa bāhyābhyantaraḥ paraḥ /
KūPur, 2, 3, 7.2 matsthāni sarvabhūtāni yastaṃ veda sa vedavit //
KūPur, 2, 3, 16.1 kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ /
KūPur, 2, 3, 20.3 nāsti mattaḥ paraṃ bhūtaṃ māṃ vijñāya vimucyate //
KūPur, 2, 3, 21.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
KūPur, 2, 4, 7.2 dhyāyanti yogino devaṃ bhūtādhipatimīśvaram //
KūPur, 2, 5, 3.2 tamīśaṃ sarvabhūtānām ākāśe dadṛśuḥ kila //
KūPur, 2, 5, 39.2 namāma sarve śaraṇārthinastvāṃ prasīda bhūtādhipate maheśa //
KūPur, 2, 6, 15.1 yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
KūPur, 2, 6, 19.1 yo 'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ /
KūPur, 2, 6, 19.2 madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi //
KūPur, 2, 6, 26.1 vetālagaṇabhūtānāṃ svāmī bhogaphalapradaḥ /
KūPur, 2, 6, 31.1 yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam /
KūPur, 2, 6, 42.1 caturvidhāni bhūtāni sthāvarāṇi carāṇi ca /
KūPur, 2, 7, 15.2 bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca //
KūPur, 2, 7, 20.2 māmṛte paramātmānaṃ bhūtādhipatimavyayam //
KūPur, 2, 8, 9.1 īśānaḥ sarvavidyānāṃ bhūtānāṃ parameśvaraḥ /
KūPur, 2, 8, 10.1 samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram /
KūPur, 2, 9, 18.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
KūPur, 2, 9, 18.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
KūPur, 2, 9, 19.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
KūPur, 2, 11, 14.1 karmaṇā manasā vācā sarvabhūteṣu sarvadā /
KūPur, 2, 11, 75.1 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
KūPur, 2, 11, 112.2 sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā //
KūPur, 2, 14, 44.1 sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam /
KūPur, 2, 15, 41.1 bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
KūPur, 2, 16, 1.2 na hiṃsyāt sarvabhūtāni nānṛtaṃ vā vadet kvacit /
KūPur, 2, 18, 65.1 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ /
KūPur, 2, 18, 102.1 devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
KūPur, 2, 18, 104.1 agneḥ paścimato deśe bhūtayajñānta eva vā /
KūPur, 2, 18, 107.1 devebhyastu hutādannāccheṣād bhūtabaliṃ haret /
KūPur, 2, 18, 107.2 bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām //
KūPur, 2, 18, 109.2 bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate //
KūPur, 2, 26, 56.1 dānadharmāt paro dharmo bhūtānāṃ neha vidyate /
KūPur, 2, 26, 74.2 udvejayati bhūtāni yathā caurastathaiva saḥ //
KūPur, 2, 26, 79.2 samatītya sa sarvabhūtayoniṃ prakṛtiṃ yāti paraṃ na yāti janma //
KūPur, 2, 27, 8.2 sarvabhūtānukampī syāt pratigrahavivarjitaḥ //
KūPur, 2, 27, 14.2 na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet //
KūPur, 2, 27, 18.2 śaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparaḥ sadā //
KūPur, 2, 29, 11.2 ātmānaṃ sarvabhūtānāṃ parastāt tamasaḥ sthitam //
KūPur, 2, 29, 17.2 vicintya paramaṃ vyoma sarvabhūtaikakāraṇam //
KūPur, 2, 29, 18.1 jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate /
KūPur, 2, 29, 23.1 yasmāt bhavanti bhūtāni yad gatvā neha jāyate /
KūPur, 2, 31, 80.2 sahaiva bhūtapravaraiḥ praveṣṭumupacakrame //
KūPur, 2, 31, 86.1 tadantare mahadbhūtaṃ yugāntadahanopamam /
KūPur, 2, 33, 92.1 yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati /
KūPur, 2, 33, 100.1 vaivasvatāya kālāya sarvabhūtakṣayāya ca /
KūPur, 2, 33, 117.2 dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam //
KūPur, 2, 33, 118.2 ātmānaṃ dīptavapuṣaṃ sarvabhūtahṛdi sthitam //
KūPur, 2, 33, 123.1 vaiśvānaraṃ prapadye 'haṃ sarvabhūteṣvavasthitam /
KūPur, 2, 33, 130.1 sā pratyayāya bhūtānāṃ sītā māyāmayī punaḥ /
KūPur, 2, 33, 135.2 yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau //
KūPur, 2, 33, 141.2 mānito rāghaveṇāgnirbhūtaiścāntaradhīyata //
KūPur, 2, 36, 37.2 hitāya sarvabhūtānāṃ nāstikānāṃ nidarśanam //
KūPur, 2, 37, 19.1 vibhāti viśvāmarabhūtabhartā sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ /
KūPur, 2, 37, 55.2 utpātāścābhavan ghorāḥ sarvabhūtabhayaṅkarāḥ //
KūPur, 2, 37, 81.2 devadevaṃ mahādevaṃ bhūtānāmīśvaraṃ haram //
KūPur, 2, 37, 161.1 eko devaḥ sarvabhūteṣu gūḍho māyī rudraḥ sakalo niṣkalaśca /
KūPur, 2, 38, 5.3 tārayet sarvabhūtāni sthāvarāṇi carāṇi ca //
KūPur, 2, 38, 14.2 sarvahiṃsānivṛttastu sarvabhūtahite rataḥ //
KūPur, 2, 41, 32.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 41, 34.2 āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ //
KūPur, 2, 41, 38.2 ā bhūtasaṃplavasthāyī tato yāsyasi matpadam //
KūPur, 2, 43, 3.2 bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam //
KūPur, 2, 43, 4.3 vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram //
KūPur, 2, 43, 6.1 yo 'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha /
KūPur, 2, 43, 12.2 bhūtakṣayakarī ghorā sarvabhūtakṣayaṃkarī //
KūPur, 2, 43, 12.2 bhūtakṣayakarī ghorā sarvabhūtakṣayaṃkarī //
KūPur, 2, 44, 20.1 evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ /
KūPur, 2, 44, 69.2 mohāyāśeṣabhūtānāṃ vāsudevena yojanam //
Laṅkāvatārasūtra
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 126.12 anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti /
LAS, 2, 127.6 rūpabhūtānupraveśānmahāmate rūpamevākāśam /
LAS, 2, 127.8 bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni /
Liṅgapurāṇa
LiPur, 1, 3, 20.1 tanmātrādbhūtasargaś ca dvijāstvevaṃ prakīrtitaḥ /
LiPur, 1, 3, 25.2 tanmātrādbhūtasargaś ca vijñeyaś ca parasparam //
LiPur, 1, 3, 37.1 ādikartā ca bhūtānāṃ saṃhartā paripālakaḥ /
LiPur, 1, 5, 6.1 arvāksroto 'nugrahaś ca tathā bhūtādikaḥ punaḥ /
LiPur, 1, 6, 21.2 śaṃ rudraḥ sarvabhūtānāṃ karoti ghṛṇayā yataḥ //
LiPur, 1, 6, 29.1 āśrayaṃ sarvabhūtānāmavyayaṃ jagatāṃ patim /
LiPur, 1, 8, 12.1 ātmavat sarvabhūtānāṃ hitāyaiva pravartanam /
LiPur, 1, 9, 39.2 manogatitvaṃ bhūtānāmantarnivasanaṃ tathā //
LiPur, 1, 9, 47.1 sarvabhūtaprasādaś ca mṛtyukālajayas tathā /
LiPur, 1, 10, 19.2 ātmavat sarvabhūteṣu yo hitāyāhitāya ca //
LiPur, 1, 10, 22.1 kāruṇyātsarvabhūtebhyaḥ saṃvibhāgastu madhyamaḥ /
LiPur, 1, 16, 7.2 namo'stu sarvabhūtānāmīśāna vṛṣavāhana //
LiPur, 1, 16, 13.2 sarvabhūteśvareśāya bhūtānāṃ damanāya ca //
LiPur, 1, 16, 13.2 sarvabhūteśvareśāya bhūtānāṃ damanāya ca //
LiPur, 1, 17, 31.1 ākāśādīni bhūtāni bhautikāni ca līlayā /
LiPur, 1, 18, 27.2 brahmaṇe caiva bhūtānāṃ sarvajñāya namo namaḥ //
LiPur, 1, 20, 34.1 kuto'pyaparimeyātmā bhūtānāṃ prabhurīśvaraḥ /
LiPur, 1, 20, 76.1 asmānmahattaraṃ bhūtaṃ guhyamanyanna vidyate /
LiPur, 1, 20, 93.1 kalpe śeṣāṇi bhūtāni sūkṣmāṇi pārthivāni ca /
LiPur, 1, 20, 95.2 mahādevaṃ mahābhūtaṃ bhūtānāṃ varadaṃ prabhum //
LiPur, 1, 21, 5.2 namaste hyasmadādīnāṃ bhūtānāṃ prabhave namaḥ //
LiPur, 1, 21, 46.2 namo bhūtāya satyāya satyāsatyāya vai namaḥ //
LiPur, 1, 22, 25.1 prāṇāḥ prāṇavatāṃ jñeyāḥ sarvabhūteṣvavasthitāḥ /
LiPur, 1, 23, 29.1 bhūtagrāmāś ca catvāra āśramāś ca tathaiva ca /
LiPur, 1, 23, 44.1 yā vai dṛṣṭā mahāsattvā sarvabhūtadharā tvayā /
LiPur, 1, 26, 17.1 sarveṣāmeva bhūtānāṃ balidānaṃ vidhānataḥ /
LiPur, 1, 28, 9.1 manaś ca pañca bhūtāni śivaḥ ṣaḍviṃśakastataḥ /
LiPur, 1, 31, 37.2 anantabalavīryāya bhūtānāṃ pataye namaḥ //
LiPur, 1, 32, 5.1 ātmā ca sarvabhūtānāṃ sāṃkhyaiḥ puruṣa ucyate /
LiPur, 1, 32, 12.2 yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca //
LiPur, 1, 32, 14.1 tvaṃ ca lokahitārthāya bhūtāni pariṣiñcasi /
LiPur, 1, 32, 15.2 bhūtakoṭisahasreṣu rūpakoṭiśateṣu ca //
LiPur, 1, 34, 3.2 bhasmanā vīryamāsthāya bhūtāni pariṣiñcati //
LiPur, 1, 35, 20.1 sarvabhūteṣu sarvatra triguṇe prakṛtau tathā /
LiPur, 1, 37, 31.1 sattvena sarvabhūtānāṃ sthāpakaṃ parameśvaram /
LiPur, 1, 39, 45.1 dudoha gāṃ prayatnena sarvabhūtahitāya vai /
LiPur, 1, 39, 54.1 tadā tu sarvabhūtānāṃ kāyakleśavaśātkramāt /
LiPur, 1, 40, 50.2 teṣāṃ śāstā hyasādhūnāṃ bhūtānāṃ nidhanotthitaḥ //
LiPur, 1, 40, 56.2 adhṛṣyaḥ sarvabhūtānāṃ cacārātha vasuṃdharām //
LiPur, 1, 40, 59.1 vinighnansarvabhūtāni śataśo'tha sahasraśaḥ /
LiPur, 1, 40, 87.2 anārjavaṃ jaḍībhāvo bhūtānām ā yugakṣayāt //
LiPur, 1, 41, 40.2 tatastebhyo'śrubindubhyo bhūtāḥ pretāstadābhavan //
LiPur, 1, 41, 41.1 sarvāṃstānagrajāndṛṣṭvā bhūtapretaniśācarān /
LiPur, 1, 41, 46.2 sarvabhūtasya damanīṃ sasṛje ca manonmanīm //
LiPur, 1, 43, 49.1 atha devo mahādevaḥ sarvabhūtapatirbhavaḥ /
LiPur, 1, 48, 20.2 tathānyairvividhākārair bhūtasaṃghaiś caturvidhaiḥ //
LiPur, 1, 51, 7.2 tatra bhūtavanaṃ nāma nānābhūtagaṇālayam //
LiPur, 1, 51, 12.1 saṃyutaṃ sarvabhūtendrair brahmendropendrapūjitaiḥ /
LiPur, 1, 52, 3.2 ādhāraḥ sarvabhūtānāṃ devānāmamṛtākaraḥ //
LiPur, 1, 52, 48.1 himavān yakṣamukhyānāṃ bhūtānām īśvarasya ca /
LiPur, 1, 54, 35.1 prāṇā vai jagatāmāpo bhūtāni bhuvanāni ca /
LiPur, 1, 54, 41.2 abhicārāgnidhūmotthaṃ bhūtanāśāya vai dvijāḥ //
LiPur, 1, 55, 73.2 bhūtānāmaśubhaṃ karma vyapohantīha kīrtitāḥ //
LiPur, 1, 55, 76.2 gopāyantīha bhūtāni sarvāṇi dyāmanukṣayāt //
LiPur, 1, 57, 8.2 unmukhābhimukhāḥ sarve cakrabhūtāḥ śritā divi //
LiPur, 1, 58, 5.2 rudraṃ paśūnāṃ bhūtānāṃ nandinaṃ gaṇanāyakam //
LiPur, 1, 61, 20.2 svarbhānuḥ siṃhikāputro bhūtasaṃtāpano 'suraḥ //
LiPur, 1, 61, 25.2 svarbhānostāmasaṃ sthānaṃ bhūtasaṃtāpanālayam //
LiPur, 1, 61, 57.1 caturvidhānāṃ bhūtānāṃ pravartakanivartakaḥ /
LiPur, 1, 63, 19.1 vasavaste samākhyātāḥ sarvabhūtahitaiṣiṇaḥ /
LiPur, 1, 63, 67.1 bhūtāḥ piśācāḥ sarpāś ca sūkarā hastinas tathā /
LiPur, 1, 65, 53.2 sarvabhūtātmabhūtasya harasyāmitatejasaḥ /
LiPur, 1, 65, 56.1 hariś ca hariṇākṣaś ca sarvabhūtaharaḥ smṛtaḥ /
LiPur, 1, 65, 118.1 śuklaḥ strīrūpasampannaḥ śucirbhūtaniṣevitaḥ /
LiPur, 1, 65, 134.2 sāraṅgo bhūtacakrāṅkaḥ ketumālī suvedhakaḥ //
LiPur, 1, 65, 135.1 bhūtālayo bhūtapatirahorātro malo 'malaḥ /
LiPur, 1, 65, 135.1 bhūtālayo bhūtapatirahorātro malo 'malaḥ /
LiPur, 1, 65, 135.2 vasubhṛt sarvabhūtātmā niścalaḥ suvidur budhaḥ //
LiPur, 1, 65, 136.1 asuhṛtsarvabhūtānāṃ niścalaścalavidbudhaḥ /
LiPur, 1, 65, 139.2 mahābhūto bhūtavṛto hyapsarogaṇasevitaḥ //
LiPur, 1, 65, 139.2 mahābhūto bhūtavṛto hyapsarogaṇasevitaḥ //
LiPur, 1, 65, 167.2 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyaḥ śucivrataḥ //
LiPur, 1, 66, 70.1 yajñayājī jitakrodhaḥ sarvabhūtānukampanaḥ /
LiPur, 1, 67, 18.2 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam //
LiPur, 1, 70, 5.2 vigrahaḥ sarvabhūtānāmīśvarājñāpracoditam //
LiPur, 1, 70, 13.1 manute sarvabhūtānāṃ yasmācceṣṭā phalaṃ tataḥ /
LiPur, 1, 70, 30.2 bhūtatanmātrasargastu bhūtādistāmasastu saḥ //
LiPur, 1, 70, 38.1 bhūtatanmātrasargo'yaṃ vijñeyastu parasparam /
LiPur, 1, 70, 47.1 tasmātpañcaguṇā bhūmiḥ sthūlā bhūteṣu śasyate /
LiPur, 1, 70, 70.1 tasmāt sarvāṇi bhūtāni buddhiś ca saha daivataiḥ /
LiPur, 1, 70, 102.2 bṛhattvācca smṛto brahmā bhūtatvādbhūta ucyate //
LiPur, 1, 70, 126.1 adhṛṣyaṃ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃjñitam /
LiPur, 1, 70, 160.2 bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate //
LiPur, 1, 70, 160.2 bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate //
LiPur, 1, 70, 161.2 bhūtādikānāṃ bhūtānāṃ saptamaḥ sarga eva ca //
LiPur, 1, 70, 161.2 bhūtādikānāṃ bhūtānāṃ saptamaḥ sarga eva ca //
LiPur, 1, 70, 162.2 svādanāś cāpyaśīlāś ca jñeyā bhūtādikāś ca te //
LiPur, 1, 70, 163.1 viparyayeṇa bhūtādiraśaktyā ca vyavasthitaḥ /
LiPur, 1, 70, 164.1 tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate /
LiPur, 1, 70, 169.2 caturdhāvasthitaḥ so'tha sarvabhūteṣu kṛtsnaśaḥ //
LiPur, 1, 70, 178.2 ā bhūtasamplavāvasthā yairiyaṃ vidhṛtā mahī //
LiPur, 1, 70, 233.2 varṇena kapiśenogrāste bhūtāḥ piśitāśanāḥ //
LiPur, 1, 70, 234.1 bhūtatvātte smṛtā bhūtāḥ piśācāḥ piśitāśanāt /
LiPur, 1, 70, 234.1 bhūtatvātte smṛtā bhūtāḥ piśācāḥ piśitāśanāt /
LiPur, 1, 70, 249.1 uccāvacāni bhūtāni gātrebhyastasya jajñire /
LiPur, 1, 70, 250.2 tato 'sṛjat sa bhūtāni sthāvarāṇi carāṇi ca //
LiPur, 1, 70, 255.1 viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhāt svayam /
LiPur, 1, 70, 256.1 daivamityapare viprāḥ svabhāvaṃ bhūtacintakāḥ /
LiPur, 1, 70, 258.2 nāma rūpaṃ ca bhūtānāṃ kṛtānāṃ ca prapañcanam //
LiPur, 1, 70, 269.1 prakṛtiṃ bhūtadhātrīṃ tāṃ kāmādvai sṛṣṭavānprabhuḥ /
LiPur, 1, 70, 301.1 bhūyo jajñe'tha vai māyā mṛtyuṃ bhūtāpahāriṇam /
LiPur, 1, 70, 311.1 āsīnāndhāvataścaiva pañcabhūtānsahasraśaḥ /
LiPur, 1, 70, 313.2 adṛśyānsarvabhūtānāṃ mahāyogānmahaujasaḥ //
LiPur, 1, 70, 344.1 āryakagrahabhūtaiś ca pūtanāmātṛbhis tathā /
LiPur, 1, 71, 5.1 viṣṇunotpāditairbhūtairna dagdhaṃ tatpuratrayam /
LiPur, 1, 71, 11.3 avadhyatvaṃ ca sarveṣāṃ sarvabhūteṣu sarvadā //
LiPur, 1, 71, 47.1 hatvā dagdhvā ca bhūtāni bhuktvā cānyāyato 'pi vā /
LiPur, 1, 71, 57.3 upaviṣṭo dadarśātha bhūtasaṃghānsahasraśaḥ //
LiPur, 1, 71, 61.1 tataḥ praṇamya deveśaṃ bhūtasaṃghāḥ puratrayam /
LiPur, 1, 71, 62.1 tatastu naṣṭāste sarve bhūtā deveśvarājñayā /
LiPur, 1, 71, 67.1 tasmāddaityā na vadhyāste bhūtaiścopasadodbhavaiḥ /
LiPur, 1, 71, 112.2 tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca //
LiPur, 1, 71, 159.2 bhūtānāṃ bhuvaneśānāṃ pataye pāpahāriṇe //
LiPur, 1, 72, 2.1 sarvabhūtamayaścaiva sarvadevanamaskṛtaḥ /
LiPur, 1, 72, 12.1 koṇas tathā hyahaṅkāro bhūtāni ca balaṃ smṛtam /
LiPur, 1, 72, 51.1 taṃ devadevaṃ surasiddhasaṃghā maheśvaraṃ bhūtagaṇāś ca sarve /
LiPur, 1, 72, 72.2 yayuḥ purastāddhi maheśvarasya sureśvarā bhūtagaṇeśvarāś ca //
LiPur, 1, 72, 86.2 bhūtānāṃ mātaraścaiva jagmurdevasya pṛṣṭhataḥ //
LiPur, 1, 72, 108.2 iṣuṇā bhūtasaṃghaiś ca viṣṇunā ca mayā prabho //
LiPur, 1, 72, 176.2 sārdhaṃ devyā nandinā bhūtasaṃghair antardhānaṃ kārayāmāsa śarvaḥ //
LiPur, 1, 73, 11.2 viśodhya caiva bhūtāni pañcabhiḥ praṇavaiḥ samam //
LiPur, 1, 73, 15.2 tanmātrāṇi ca bhūtāni tathā buddhīndriyāṇi ca //
LiPur, 1, 73, 26.1 hatvā bhittvā ca bhūtāni dagdhvā sarvamidaṃ jagat //
LiPur, 1, 76, 23.1 bhṛgvādyairbhūtasaṃghaiś ca saṃvṛtaṃ parameśvaram /
LiPur, 1, 76, 33.1 nṛtyantaṃ bhūtasaṃghaiś ca gaṇasaṃghais tvalaṃkṛtam /
LiPur, 1, 78, 10.2 manasā karmaṇā vācā sarvabhūtahite ratāḥ //
LiPur, 1, 80, 17.2 nṛtyadbhir apsaraḥsaṃghair bhūtasaṃghaiś ca saṃvṛtam /
LiPur, 1, 80, 52.1 nandī śilādatanayaḥ sarvabhūtagaṇāgraṇīḥ /
LiPur, 1, 81, 42.2 bhūtānām annadānena prītir bhavati śaṅkare //
LiPur, 1, 82, 18.2 sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā //
LiPur, 1, 82, 26.2 jāmātā marutāṃ devaḥ sarvabhūtamaheśvaraḥ //
LiPur, 1, 82, 28.1 siddhaiś ca yakṣagandharvairbhūtairbhūtavidhāyakaiḥ /
LiPur, 1, 82, 28.1 siddhaiś ca yakṣagandharvairbhūtairbhūtavidhāyakaiḥ /
LiPur, 1, 82, 70.1 bhūtānāṃ mātaraḥ sarvā yatra yā gaṇamātaraḥ /
LiPur, 1, 82, 82.1 mahākarṇaḥ prabhātaś ca mahābhūtapramardanaḥ /
LiPur, 1, 82, 83.1 koṭikoṭiśataiścaiva bhūtānāṃ mātaraḥ sadā /
LiPur, 1, 82, 95.1 bhūtaiḥ pretaiḥ piśācaiś ca kūṣmāṇḍaiś ca samāvṛtaḥ /
LiPur, 1, 82, 105.1 mahāmohā mahābhāgā mahābhūtagaṇairvṛtā /
LiPur, 1, 82, 110.1 bhūtāḥ pretāḥ piśācāś ca kūṣmāṇḍagaṇanāyakāḥ /
LiPur, 1, 85, 21.1 matpriyaḥ satataṃ śrīmānmadbhūtaiḥ parirakṣitaḥ /
LiPur, 1, 85, 223.1 bhūtānāmiha pañcānāṃ vijayaṃ manujo labhet /
LiPur, 1, 86, 139.1 vyomādīni ca bhūtāni naiveha paramārthataḥ /
LiPur, 1, 86, 148.1 sarvadvandvasaho dhīraḥ sarvabhūtahite rataḥ /
LiPur, 1, 87, 15.2 kramo 'vivakṣito bhūtavivṛddhaḥ parameṣṭhinaḥ //
LiPur, 1, 88, 11.2 sāvadyaṃ nāma yattatra pañcabhūtātmakaṃ smṛtam //
LiPur, 1, 88, 12.2 tatra sūkṣmapravṛttistu pañcabhūtātmikā punaḥ //
LiPur, 1, 88, 15.2 trailokye sarvabhūteṣu yathāsya niyamaḥ smṛtaḥ //
LiPur, 1, 88, 16.2 trailokye sarvabhūtānāṃ duṣprāpyaṃ samudāhṛtam //
LiPur, 1, 88, 18.1 śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam /
LiPur, 1, 88, 18.2 trailokye sarvabhūtānāṃ mahimnā caiva vanditam //
LiPur, 1, 88, 19.2 trailokye sarvabhūteṣu yatheṣṭagamanaṃ smṛtam //
LiPur, 1, 88, 20.2 trailokye sarvabhūtānāṃ sukhaduḥkhaṃ pravartate //
LiPur, 1, 88, 21.2 vaśyāni cāsya bhūtāni trailokye sacarācare //
LiPur, 1, 88, 42.2 prakṛtiṃ sarvabhūtānāṃ yuktāḥ paśyanti yoginaḥ //
LiPur, 1, 88, 44.2 puruṣaṃ sarvabhūtānāṃ taṃ vidvānna vimuhyati //
LiPur, 1, 88, 77.2 vivṛtyā hyeṣa saṃbhedād bhūtānāṃ caiva śāśvataḥ //
LiPur, 1, 88, 78.2 hṛdisthaṃ sarvabhūtānāmupāsīta maheśvaram //
LiPur, 1, 89, 2.1 brahmaṇā kathitaṃ pūrvaṃ sarvabhūtahitāya vai /
LiPur, 1, 89, 28.1 damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam /
LiPur, 1, 89, 121.1 sarveṣāmeva bhūtānāṃ sadācāraḥ prakīrtitaḥ /
LiPur, 1, 90, 16.1 ahiṃsā sarvabhūtānāṃ karmaṇā manasā girā /
LiPur, 1, 90, 24.1 careddhi śuddhaḥ samaloṣṭakāñcanaḥ samastabhūteṣu ca satsamāhitaḥ /
LiPur, 1, 92, 147.2 kṣetrāṇi darśayāmāsa sarvabhūtapatirbhavaḥ //
LiPur, 1, 94, 30.2 bhūtānāṃ saṃplave cāpi viṣṇoścaiva kalevaram //
LiPur, 1, 95, 36.1 ugro'si sarvabhūtānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 95, 43.2 devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ //
LiPur, 1, 96, 21.1 tvam eva sarvabhūtānāṃ prabhāvaḥ prabhur avyayaḥ /
LiPur, 1, 96, 34.2 avehi paramaṃ bhāvamidaṃ bhūtamaheśvaraḥ //
LiPur, 1, 96, 114.2 apaśyan sarvabhūtānāṃ tatraivāntaradhīyata //
LiPur, 1, 96, 120.1 tato duḥsvapnaśamanaṃ sarvabhūtanivāraṇam /
LiPur, 1, 97, 35.2 bhūtendrairharivadanena devasaṃghairyoddhuṃ te balamiha cāsti ceddhi tiṣṭha //
LiPur, 1, 98, 2.3 sarveṣāmeva bhūtānāṃ vināśakaraṇo mahān //
LiPur, 1, 98, 47.1 vijitātmā vidheyātmā bhūtavāhanasārathiḥ /
LiPur, 1, 98, 53.1 vyāghracarmadharo vyālī mahābhūto mahānidhiḥ /
LiPur, 1, 98, 99.1 hiraṇyavarṇo jyotiṣmān nānābhūtadharo dhvaniḥ /
LiPur, 1, 98, 124.1 daṃbho 'dambho mahādaṃbhaḥ sarvabhūtamaheśvaraḥ /
LiPur, 1, 98, 137.2 bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ //
LiPur, 1, 98, 137.2 bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ //
LiPur, 1, 101, 7.2 vaśīkṛto mahādevaḥ sarvabhūtapatirbhavaḥ //
LiPur, 1, 102, 42.2 bhūtānāmindriyāṇāṃ ca tvameveśa pravarttakaḥ //
LiPur, 1, 103, 25.1 bhūtakoṭisahasreṇa pramathaḥ koṭibhistribhiḥ /
LiPur, 1, 104, 19.1 sarveṣām eva bhūtānāṃ hṛdi niḥsvanakāriṇe /
LiPur, 1, 106, 25.2 saṃdhyāyāṃ sarvabhūtendraiḥ pretaiḥ prītena śūlinā //
LiPur, 2, 1, 46.2 bhūtairnānāvidhaiścaiva divyastrībhiḥ samantataḥ //
LiPur, 2, 1, 79.1 yo 'haṃ hareḥ saṃnikāśaṃ bhūtairniryātitaḥ katham /
LiPur, 2, 9, 18.1 bhūtatanmātrapāśaiśca paśūnmocayati prabhuḥ /
LiPur, 2, 10, 6.1 upasthendriyabandhaśca bhūtatanmātrabandhanam /
LiPur, 2, 10, 20.2 sarveṣāmeva bhūtānāmīśvarasyaiva śāsanāt //
LiPur, 2, 10, 21.1 avakāśamaśeṣāṇāṃ bhūtānāṃ samprayacchati /
LiPur, 2, 10, 22.2 bibharti sarvabhūtānāṃ śarīrāṇi prabhañjanaḥ //
LiPur, 2, 10, 28.1 carācarāṇi bhūtāni bibhartyeva tadājñayā /
LiPur, 2, 10, 42.1 jātāni bhūtavṛndāni caturdaśasu yoniṣu /
LiPur, 2, 10, 45.2 vartante sarvabhūtādyaiḥ sametāni samantataḥ //
LiPur, 2, 12, 8.2 bhūtasaṃjīvanī ceṣṭā loke 'smin pīyate sadā //
LiPur, 2, 12, 21.2 sarvabhūtaśarīreṣu somākhyā mūrtiruttamā //
LiPur, 2, 12, 30.2 bhūtānāṃ ca śarīrasthaṃ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 32.1 saṃjīvinī samastānāṃ bhūtānāmeva pāvinī /
LiPur, 2, 12, 34.1 śarīrasthā ca bhūtānāṃ śreyasī mūrtiraiśvarī /
LiPur, 2, 12, 38.1 śarīrasthaśca bhūtānāṃ śaivī mūrtiḥ paṭīyasī /
LiPur, 2, 12, 40.1 śarīrasthaṃ ca bhūtānāṃ śaṃbhor mūrtir garīyasī /
LiPur, 2, 12, 41.1 carācarāṇāṃ bhūtānāṃ sarveṣāṃ dhāraṇe matā /
LiPur, 2, 12, 41.2 carācarāṇāṃ bhūtānāṃ śarīrāṇi vidurbudhāḥ //
LiPur, 2, 13, 3.1 carācarāṇāṃ bhūtānāṃ dhātā viśvambharātmakaḥ /
LiPur, 2, 13, 10.2 carācarāṇāṃ bhūtānāṃ sarveṣāṃ sarvakāmadaḥ //
LiPur, 2, 13, 25.2 sarvabhūtaśarīreṣu manaścandrātmakaṃ hi yat //
LiPur, 2, 13, 26.2 ātmā yo yajamānākhyaḥ sarvabhūtaśarīragaḥ //
LiPur, 2, 13, 27.2 jātānāṃ sarvabhūtānāṃ caturdaśasu yoniṣu //
LiPur, 2, 13, 29.1 ātmā tasyāṣṭamī mūrtiḥ sarvabhūtaśarīragā /
LiPur, 2, 14, 11.2 śrotrendriyātmakatvena sarvabhūteṣvavasthitaḥ //
LiPur, 2, 14, 13.2 kīrtitaḥ sarvabhūtānāṃ śarīreṣu vyavasthitaḥ //
LiPur, 2, 14, 19.2 sarvabhūtanikāyānāṃ kāyeṣu munibhiḥ smṛtaḥ //
LiPur, 2, 15, 1.3 sarvajño hyasi bhūtānām adhinātha mahāguṇa //
LiPur, 2, 15, 4.1 bhūtabhāvavikāreṇa dvitīyena sa ucyate /
LiPur, 2, 15, 16.2 bhūtendriyāntaḥ karaṇapradhānaviṣayātmakam //
LiPur, 2, 16, 15.1 sarveṣāmeva bhūtānāmantaryāmī śivaḥ smṛtaḥ /
LiPur, 2, 16, 15.2 sarveṣāmeva bhūtānāṃ paratvātpara ucyate //
LiPur, 2, 16, 22.2 īśvarāvyākṛtaprāṇavirāḍbhūtendriyātmakam //
LiPur, 2, 16, 25.1 mahābhūtāni bhūtāni kāryāṇi indriyāṇi ca /
LiPur, 2, 18, 2.1 bhūtāni ca tathā sūryaḥ somaścāṣṭau grahāstathā /
LiPur, 2, 18, 3.1 bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ maheśvaraḥ /
LiPur, 2, 18, 50.2 bhūtāni caiva śudhyantāṃ dehe medādayastathā //
LiPur, 2, 19, 25.1 pañcabhūtāni śeṣāṇi tanmayaṃ ca carācaram /
LiPur, 2, 20, 48.2 pṛthivyādīni bhūtāni āviśanti ca bhauvane //
LiPur, 2, 21, 7.1 sarvabhūtasya damanī kesareṣu ca śaktayaḥ /
LiPur, 2, 21, 18.2 mantrairetairmahābhūtavigrahaṃ ca sadāśivam //
LiPur, 2, 21, 56.1 bhūtāni brahmabhirvāpi maunī bījādibhistathā /
LiPur, 2, 21, 61.1 phaḍantaṃ saṃhṛtiḥ proktā pañcabhūtaprakārataḥ /
LiPur, 2, 22, 22.1 bhūtebhyaśca pitṛbhyaśca vidhinārghyaṃ ca dāpayet /
LiPur, 2, 23, 14.2 oṃ īśvaraḥ sarvabhūtānāmamṛtāya śirase namaḥ //
LiPur, 2, 25, 108.2 dehasthaṃ sarvabhūtānāṃ śivaṃ sarvajagatpatim //
LiPur, 2, 27, 29.2 balāya ca tathā sarvabhūtasya damanāya ca //
LiPur, 2, 45, 13.2 juhuyādātmanoddhṛtya tattvabhūtāni sarvataḥ //
LiPur, 2, 50, 24.1 bhūtaiḥ pretaiḥ piśācaiśca ḍākinībhiśca rākṣasaiḥ /
LiPur, 2, 54, 35.1 hatvā bhittvā ca bhūtāni bhuktvā cānyāyato 'pi vā /
Matsyapurāṇa
MPur, 1, 15.1 bhūtagrāmasya sarvasya sthāvarasya carasya ca /
MPur, 7, 20.2 hṛdaye sarvabhūtānāṃ ya ānando'bhidhīyate //
MPur, 7, 49.1 paśyatāṃ sarvabhūtānāṃ tatraivāntaradhīyata /
MPur, 8, 5.2 piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ tv atha śūlapāṇim //
MPur, 13, 24.2 sarvadā sarvabhūteṣu draṣṭavyā sarvato bhuvi /
MPur, 15, 28.2 bhūtāni yā pāvayati dakṣiṇāpathagāminī //
MPur, 23, 37.1 dhanurgṛhītvājagavaṃ purārirjagāma bhūteśvarasiddhajuṣṭaḥ /
MPur, 31, 18.2 rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan /
MPur, 38, 1.2 ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MPur, 39, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MPur, 47, 11.2 mohayansarvabhūtāni yogātmā yogamāyayā //
MPur, 47, 156.2 paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ //
MPur, 47, 161.2 sarvabhūtāṅgabhūtāya tubhyaṃ bhūtātmane namaḥ //
MPur, 47, 161.2 sarvabhūtāṅgabhūtāya tubhyaṃ bhūtātmane namaḥ //
MPur, 47, 164.1 avyaktāya ca mahate bhūtāderindriyāya ca /
MPur, 47, 176.1 sarvabhūtairadṛśyā ca saṃprayogamihecchasi /
MPur, 47, 178.2 adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtaḥ prabhuḥ //
MPur, 47, 220.2 tasmādadṛśyo bhūtānāṃ kālāpekṣaḥ sa tiṣṭhati //
MPur, 48, 91.1 adṛśyaḥ sarvabhūtānāṃ kālāpekṣaḥ sa vai prabhuḥ /
MPur, 49, 23.2 yasmāttvamīdṛśe kāle sarvabhūtepsite sati /
MPur, 51, 29.1 parasparotthito hyagnirbhūtānīha vibhurdahan /
MPur, 52, 8.2 dayā sarveṣu bhūteṣu kṣāntī rakṣāturasya tu //
MPur, 52, 13.2 kuryādaharaharyajñairbhūtarṣigaṇatarpaṇam //
MPur, 52, 14.2 pitṝñchrāddhair annadānairbhūtāni balikarmabhiḥ //
MPur, 53, 31.3 manave kathayāmāsa bhūtagrāmasya lakṣaṇam //
MPur, 58, 25.2 śāntyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ //
MPur, 60, 2.2 saubhāgyaṃ sarvabhūtānāmekasthamabhavattadā /
MPur, 67, 11.1 yaḥ karmasākṣī bhūtānāṃ dharmo mahiṣavāhanaḥ /
MPur, 67, 17.1 trailokye yāni bhūtāni sthāvarāṇi carāṇi ca /
MPur, 69, 24.2 ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe //
MPur, 82, 11.1 yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā /
MPur, 83, 42.2 annādbhavanti bhūtāni jagadannena vartate //
MPur, 95, 1.2 bhagavanbhūtabhavyeśa tathānyadapi yacchrutam /
MPur, 97, 11.1 kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ /
MPur, 106, 53.3 mokṣadā sarvabhūtānāṃ mahāpātakināmapi //
MPur, 106, 55.1 sarveṣāmeva bhūtānāṃ pāpopahatacetasām /
MPur, 109, 13.2 yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate //
MPur, 109, 14.2 evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate //
MPur, 111, 3.1 brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat /
MPur, 111, 5.1 īśvaraḥ sarvabhūtānāṃ yaḥ paśyati sa paśyati /
MPur, 112, 11.2 ātmopamaśca bhūteṣu sa tīrthaphalamaśnute //
MPur, 113, 43.1 sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ /
MPur, 114, 86.1 bhūtairapi niviṣṭāni santi dhruvāṇi ca /
MPur, 121, 81.2 samanvitāni bhūtāni teṣu varṣeṣu bhāgaśaḥ //
MPur, 123, 50.2 tiryakca maṇḍalo vāyurbhūtānyāveṣṭya dhārayan //
MPur, 123, 51.1 daśādhikaṃ tathākāśaṃ vāyorbhūtānyadhārayat /
MPur, 123, 52.1 bhūtādito daśaguṇaṃ mahadbhūtānyadhārayat /
MPur, 123, 56.2 bhūtebhyaḥ paratas tebhyo hyalokaḥ sarvataḥ smṛtaḥ //
MPur, 123, 60.1 jantūnāmiha saṃskāro bhūteṣvantargateṣu vai /
MPur, 123, 60.2 pratyākhyāyeha bhūtāni kāryotpattir na vidyate //
MPur, 124, 99.1 bhūtārambhakṛtaṃ karma āśiṣaśca viśāṃ pate /
MPur, 124, 104.1 lokasaṃvyavahārārthaṃ bhūtārambhakṛtena ca /
MPur, 124, 108.2 īrṣyādveṣanivṛttyā ca bhūtārambhavivarjanāt //
MPur, 125, 4.2 bhūtasaṃmohanaṃ hyetadbruvato me nibodhata /
MPur, 125, 12.2 kāmagānāṃ samṛddhānāṃ bhūtānāṃ nāśamicchatām //
MPur, 125, 29.2 sarvabhūtaśarīreṣu tvāpo hyanuśritāśca yāḥ //
MPur, 125, 34.1 tato varṣati ṣaṇmāsān sarvabhūtavivṛddhaye /
MPur, 126, 30.1 bhūtānāmaśubhaṃ sarvaṃ vyapohati svatejasā /
MPur, 126, 32.2 gopāyanti sma bhūtāni īhante hyanukampayā //
MPur, 128, 4.1 caturbhūtāvaśiṣṭe'sminbrahmaṇā samadhiṣṭhite /
MPur, 128, 50.2 svarbhānuḥ siṃhikāputro bhūtasaṃsādhano'suraḥ //
MPur, 132, 18.1 taṃ bhavaṃ bhūtabhavyeśaṃ giriśaṃ śūlapāṇinam /
MPur, 141, 73.2 paścādye sthāvarānte vai bhūtānīke svakarmabhiḥ //
MPur, 142, 5.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ //
MPur, 143, 31.2 adrohaścāpyalobhaśca damo bhūtadayā śamaḥ //
MPur, 144, 25.1 dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ /
MPur, 144, 59.1 vidrāvya sarvabhūtāni cacāra vasudhāmimām /
MPur, 144, 61.2 nijaghne sarvabhūtāni mānuṣāṇyeva sarvaśaḥ //
MPur, 145, 5.2 asthitiṃ ca kalau dṛṣṭvā bhūtānāmāyuṣaśca vai //
MPur, 145, 44.1 ātmavatsarvabhūteṣu yo hitāya śubhāya ca /
MPur, 145, 69.2 mahato'sāvahaṃkārastasmādbhūtendriyāṇi ca //
MPur, 145, 70.1 bhūtabhedāśca bhūtebhyo jajñire tu parasparam /
MPur, 145, 70.1 bhūtabhedāśca bhūtebhyo jajñire tu parasparam /
MPur, 145, 86.1 paratvena ṛṣante vai bhūtādīnṛṣikāstataḥ /
MPur, 148, 13.2 jajvaluḥ sarvabhūtāni tejasā tasya sarvataḥ //
MPur, 148, 18.2 devabhūtamanovāsa vetsi jantuviceṣṭitam /
MPur, 148, 20.1 avadhyaḥ sarvabhūtānāmastrāṇāṃ ca mahaujasām /
MPur, 150, 70.1 adhṛṣyāṃ sarvabhūtānāṃ bahuvarṣagaṇārcitām /
MPur, 150, 208.1 taṃ dṛṣṭvā sarvabhūtāni vitresurvihvalāni tu /
MPur, 150, 208.2 dṛṣṭvā daityasya tatkrauryaṃ sarvabhūtāni menire //
MPur, 150, 210.2 tāṃ bhūtavikṛtiṃ dṛṣṭvā bhagavāngaruḍadhvajaḥ //
MPur, 153, 10.1 ṛddhyā paramayā yuktaḥ sarvabhūtāśrayo'rihā /
MPur, 153, 13.2 avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ //
MPur, 153, 166.2 carācarāṇi bhūtāni surāsuravibhedataḥ //
MPur, 154, 15.1 tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām /
MPur, 154, 29.1 na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ /
MPur, 154, 79.1 tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām /
MPur, 154, 92.2 rajanīcarabhūtānāṃ saṃghairāvṛtacatvare //
MPur, 154, 150.2 svakarmaṇaiva jāyante vividhā bhūtajātayaḥ //
MPur, 154, 168.1 carācare bhūtasarge yadadyāpi ca no mune /
MPur, 154, 178.2 na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ /
MPur, 154, 193.1 jananī lokadharmasya sambhūtā bhūtabhāvanī /
MPur, 154, 209.3 manobhavo'si tena tvaṃ vetsi bhūtamanogatam //
MPur, 154, 215.2 prāgeva ceha dṛśyante bhūtānāṃ kāryasaṃbhavāḥ //
MPur, 154, 267.1 carācarācāravicāravaryam ācāryam utprekṣitabhūtasargam /
MPur, 154, 287.1 bhāvino'vaśyabhāvitvādbhavitrī bhūtabhāvinī /
MPur, 154, 347.2 prakaṭaṃ sarvabhūtānāṃ tadapyatra na vettha kim //
MPur, 154, 485.2 carācarāṇi bhūtāni surāsuravarāṇi ca //
MPur, 157, 11.2 bharturbhūtapateraṅgamekato nirviśe'ṅgavat //
MPur, 160, 31.2 bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ //
MPur, 161, 20.1 bhagavansarvabhūtānāmādikartā svayaṃ prabhuḥ /
MPur, 163, 50.1 yadā ca sarvabhūtānāṃ chāyā na parivartate /
MPur, 163, 107.1 aṣṭacakreṇa yānena bhūtayutena bhāsvatā /
MPur, 165, 23.1 mahābhūtapatiḥ pañca hṛtvā bhūtāni bhūtakṛt /
MPur, 166, 6.1 tato devagaṇāḥ sarve bhūtānyeva ca yāni tu /
MPur, 167, 32.2 avyagraḥ krīḍate loke sarvabhūtavivarjite //
MPur, 167, 45.1 kaḥ samutsahate cānyo yo na bhūtātmakātmajaḥ /
MPur, 167, 50.2 ahaṃ nārāyaṇo brahmansarvabhūtavināśanaḥ /
MPur, 167, 54.1 kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ /
MPur, 168, 10.1 dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyarthamuttamam /
MPur, 170, 20.1 tato bhūtāni jāyante sāttvikānītarāṇi ca /
MPur, 171, 6.2 grāmaṇīḥ sarvabhūtānāṃ brahmā trailokyapūjitaḥ //
MPur, 171, 61.1 krodhāyāḥ sarvabhūtāni piśācāścaiva pārthiva /
MPur, 174, 28.1 yaḥ prāṇaḥ sarvabhūtānāṃ pañcadhā bhidyate nṛṣu /
MPur, 174, 31.1 sa vāyuḥ sarvabhūtāyurudbhūtaḥ svena tejasā /
MPur, 175, 52.2 nirdahansarvabhūtāni vavṛdhe so'ntako'nalaḥ //
MPur, 175, 60.1 tato yugānte bhūtānāmeṣa cāhaṃ ca putraka /
MPur, 175, 61.2 dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām //
MPur, 176, 9.2 saumyastvaṃ sarvabhūtānāṃ timiraghnastvam ṛkṣarāṭ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 1.1 icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam ityataḥprabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ //
NyāBh zu NyāSū, 3, 2, 38, 2.1 pāratantryāt paratantrāṇi bhūtendriyamanāṃsi dhāraṇapreraṇavyūhanakriyāsu prayatnavaśāt pravartante caitanye punaḥ svatantrāṇi syur iti //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
Nāradasmṛti
NāSmṛ, 1, 1, 24.1 bhūtacchalānusāritvād dvigatiḥ sa udāhṛtaḥ /
NāSmṛ, 1, 1, 24.2 bhūtaṃ tattvārthasaṃyuktaṃ pramādābhihitaṃ chalam //
NāSmṛ, 1, 1, 25.2 bhūtam eva prapadyeta dharmamūlā yataḥ śriyaḥ //
NāSmṛ, 1, 1, 28.2 samaḥ syāt sarvabhūteṣu bibhrad vaivasvataṃ vratam //
NāSmṛ, 2, 1, 165.1 bhūtāviṣṭanṛpadviṣṭavarṣanakṣatrasūcakāḥ /
NāSmṛ, 2, 12, 102.1 prajāpravṛttau bhūtānāṃ sṛṣṭir eṣā prajāpateḥ /
NāSmṛ, 2, 18, 21.1 rakṣādhikārād īśatvād bhūtānugrahadarśanāt /
NāSmṛ, 2, 18, 28.2 samaḥ sarveṣu bhūteṣu tadā vaivasvataḥ yamaḥ //
NāSmṛ, 2, 20, 13.2 tvaṃ vetsi sarvabhūtānāṃ pāpāni sukṛtāni ca /
NāSmṛ, 2, 20, 22.1 tvam agne sarvabhūtānām antaścarasi sākṣivat /
Nāṭyaśāstra
NāṭŚ, 1, 87.1 dhāraṇīṣvatha bhūtāni śālāsvapsarasastathā /
NāṭŚ, 1, 91.2 bhūtayakṣapiśācāśca guhyakāśca mahābalāḥ //
NāṭŚ, 2, 70.1 nānāvarṇāni deyāni tathā bhūtapriyo baliḥ /
NāṭŚ, 3, 8.1 bhūtān piśācān yakṣāṃśca guhyakāṃśca maheśvarān /
NāṭŚ, 3, 9.2 yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāṃstathaiva ca //
NāṭŚ, 3, 24.2 ādau niveśyo bhagavānsārdhaṃ bhūtagaṇaiḥ śivaḥ //
NāṭŚ, 3, 28.1 nairṛtyāṃ rākṣasāṃścaiva bhūtāni ca niveśayet /
NāṭŚ, 3, 31.2 brahmarṣibhūtasaṃghāṃśca yathābhāgaṃ niveśayet //
NāṭŚ, 3, 40.2 arcayedbhūtasaṃghāṃśca caṇakaiḥ palalāplutaiḥ //
NāṭŚ, 3, 56.1 sarvabhūtānubhāvajña lokajīvana māruta /
NāṭŚ, 3, 61.2 bhūtebhyaśca namo nityaṃ yeṣāmeṣa baliḥ priyaḥ /
NāṭŚ, 4, 9.2 bahubhūtagaṇākīrṇe ramyakandaranirjhare //
NāṭŚ, 4, 11.1 tato bhūtagaṇā hṛṣṭāḥ karmabhāvānukīrtanāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 73.0 dayārthaṃ sarvabhūtānām ekatra varṣāsu vaset //
PABh zu PāśupSūtra, 1, 9, 82.1 yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam /
PABh zu PāśupSūtra, 1, 9, 83.1 yo na hiṃsati bhūtāni sthāvarāṇi carāṇi ca /
PABh zu PāśupSūtra, 1, 9, 130.2 svargamanṛtena gacchati dayārthamuktena sarvabhūtānām /
PABh zu PāśupSūtra, 1, 9, 133.0 yathā hi teṣāmeva bhūtānāṃ hitamanṛtamapi satyamāpadyate evamihāpyasmākaṃ svaśāstroktaṃ bhāṣatāmanṛtamapi satyamāpadyate //
PABh zu PāśupSūtra, 1, 9, 172.2 śaṅkitaḥ sarvabhūtānāṃ drohātmā pāpa eva saḥ //
PABh zu PāśupSūtra, 1, 9, 205.1 vidviṣṭaḥ sarvabhūtānāṃ bahvamitro 'lpabāndhavaḥ /
PABh zu PāśupSūtra, 1, 9, 264.2 sarvabhūtadayā śaucam adbhiḥ śaucaṃ tu pañcamam //
PABh zu PāśupSūtra, 2, 3, 8.3 śreṣṭho'taḥ sarvabhūteṣu tasmādeṣa paraḥ smṛtaḥ //
PABh zu PāśupSūtra, 2, 4, 5.3 saṃyojayati bhūtāni tasmād rudra iti smṛtaḥ //
PABh zu PāśupSūtra, 2, 5, 21.0 tathā vyāpakamākāśaṃ vyāpyaṃ vāyvādibhūtacatuṣkam //
PABh zu PāśupSūtra, 2, 5, 22.1 tathā vyāpako bhavati vāyuḥ vyāpyaṃ tejaḥprabhṛti bhūtatrayam //
PABh zu PāśupSūtra, 2, 25, 11.0 taducyate bhūtānām //
PABh zu PāśupSūtra, 2, 26, 2.0 kiṃ tu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 3.0 āha bhūtatvānupapatterna cetaneṣu sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 3.0 āha bhūtatvānupapatterna cetaneṣu sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 7.1 atrāpi sarvabhūtadamanāya iti caturthī //
PABh zu PāśupSūtra, 3, 4, 1.0 atra sarvabhūtaśabdo varṇāśramiṣu draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
PABh zu PāśupSūtra, 3, 4, 7.0 bhūteṣu iti sāmīpikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 3, 4, 8.0 bhūtasamīpe bhūtābhyāśe bhūtānāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 3, 4, 8.0 bhūtasamīpe bhūtābhyāśe bhūtānāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 3, 4, 8.0 bhūtasamīpe bhūtābhyāśe bhūtānāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 3, 4, 11.0 āha avamatena sarvabhūteṣu kiṃ kartavyam //
PABh zu PāśupSūtra, 5, 5, 3.0 sarvabhūtasthite ca maheśvare sthitacittaḥ icchādveṣavinivṛtto 'pravṛttimān maitra ityucyate //
PABh zu PāśupSūtra, 5, 34, 60.2 traya eva hradā durgāḥ sarvabhūtāpahāriṇaḥ /
PABh zu PāśupSūtra, 5, 34, 91.0 nānupahatya bhūtāni viṣayopabhogaḥ śakyate kartum //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 95.0 tathā sūtrādinimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 96.0 tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 98.0 tathā rūpanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 101.0 tathā rasanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 102.0 tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 105.1 tathā gandhanimittaṃ tāvad bhūtavadhaḥ kriyate /
PABh zu PāśupSūtra, 5, 34, 105.2 tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 42, 4.1 taducyate sarvabhūtānām /
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 42, 5.0 kasmād bhūtāni //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 42, 7.0 āha atra kecid vidyābhūtavyatiriktaṃ brahmāṇamicchanti //
PABh zu PāśupSūtra, 5, 46, 15.0 kāraṇādhikāre yasmādāha īśvaraḥ sarvabhūtānāmiti //
PABh zu PāśupSūtra, 5, 46, 37.0 bhūtāni vikāryatvāt kāryatvena vyākhyātāni //
PABh zu PāśupSūtra, 5, 46, 40.0 nigamanaṃ vidyākalābhūtāni brahmeti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 57.1 sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam //
Saṃvitsiddhi
SaṃSi, 1, 26.2 pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi /
Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 6, 3.2 sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 30, 22.2 piśācoraganāgānāṃ bhūtānāṃ vikṛtām api //
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Sū., 42, 3.3 sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti /
Su, Sū., 43, 3.6 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te /
Su, Sū., 45, 110.1 peyaṃ mahāghṛtaṃ bhūtaiḥ kaphaghnaṃ pavanādhikaiḥ /
Su, Sū., 45, 111.1 sarvabhūtaharaṃ caiva ghṛtametat praśasyate //
Su, Sū., 46, 331.2 āsvādato bhūtaguṇaiśca matvā tadādiśed dravyam analpabuddhiḥ //
Su, Sū., 46, 362.2 prīṇanaḥ sarvabhūtānāṃ viśeṣānmukhaśoṣiṇām //
Su, Sū., 46, 526.1 pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ /
Su, Nid., 1, 7.1 sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam /
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Śār., 1, 12.1 tanmayānyeva bhūtāni tadguṇānyeva cādiśet /
Su, Śār., 1, 12.2 taiś ca tallakṣaṇaḥ kṛtsno bhūtagrāmo vyajanyata //
Su, Śār., 1, 13.2 bhūtebhyo hi paraṃ yasmānnāsti cintā cikitsite //
Su, Śār., 3, 3.1 saumyaṃ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṃ sāṃnidhyam astyaṇunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca //
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 29, 18.2 prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ //
Su, Ka., 3, 22.2 vinyastavān sa bhūteṣu sthāvareṣu careṣu ca //
Su, Utt., 1, 11.1 suvṛttaṃ gostanākāraṃ sarvabhūtaguṇodbhavam /
Su, Utt., 7, 3.1 masūradalamātrāṃ tu pañcabhūtaprasādajām /
Su, Utt., 18, 93.2 adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ //
Su, Utt., 39, 9.1 rudrakopāgnisambhūtaḥ sarvabhūtapratāpanaḥ /
Su, Utt., 39, 68.2 kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram //
Su, Utt., 39, 80.1 bhūtābhiṣaṅgādudvegahāsyakampanarodanam /
Su, Utt., 39, 239.2 adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ //
Su, Utt., 39, 265.1 bhūtavidyāsamuddiṣṭair bandhāveśanapūjanaiḥ /
Su, Utt., 39, 265.2 jayedbhūtābhiṣaṅgotthaṃ vijñānādyaiśca mānasam //
Su, Utt., 39, 324.2 antako hyeṣa bhūtānāṃ jvara ityupadiśyate //
Su, Utt., 60, 21.2 ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ //
Su, Utt., 60, 27.1 bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ /
Su, Utt., 60, 27.2 grahasaṃjñāni bhūtāni yasmādvettyanayā bhiṣak //
Su, Utt., 60, 32.1 dineṣu teṣu deyāni tadbhūtavinivṛttaye /
Su, Utt., 61, 3.1 smṛtirbhūtārthavijñānam apaś ca parivarjane /
Su, Utt., 61, 33.2 sarvabhūtagrahonmādānapasmārāṃśca nāśayet //
Su, Utt., 61, 37.1 sādhitaṃ pañcagavyākhyaṃ sarvāpasmārabhūtanut /
Su, Utt., 65, 33.2 yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā //
Sāṃkhyakārikā
SāṃKār, 1, 22.2 tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni //
SāṃKār, 1, 38.1 tanmātrāṇyaviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ /
SāṃKār, 1, 56.1 ityeṣa prakṛtikṛto mahadādiviśeṣabhūtaparyantaḥ /
SāṃKār, 1, 69.2 sthityutpattipralayāścintyante yatra bhūtānām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
SKBh zu SāṃKār, 10.2, 1.4 vyaktasya pradhānaṃ hetur asty ato hetumad vyaktaṃ bhūtaparyantam /
SKBh zu SāṃKār, 10.2, 1.12 evaṃ bhūtaparyantaṃ vyaktaṃ hetumat /
SKBh zu SāṃKār, 10.2, 1.45 na hi bhūtānīva kutaścid utpadyata iti nityaṃ pradhānam /
SKBh zu SāṃKār, 21.2, 1.2 prakṛtiṃ mahadādikāryaṃ bhūtādiparyantaṃ puruṣaḥ paśyati /
SKBh zu SāṃKār, 22.2, 1.14 kiṃca pañcabhyaḥ pañca bhūtāni /
SKBh zu SāṃKār, 22.2, 1.20 tatra mahadādibhūtāntaṃ trayoviṃśatibhedaṃ vyākhyātam /
SKBh zu SāṃKār, 25.2, 1.10 bhūtānām ādibhūtas tamobahulas tenoktaḥ sa tāmasa iti /
SKBh zu SāṃKār, 51.2, 1.35 liṅgaṃ ca tanmātrasargaścaturdaśabhūtaparyantam uktaḥ /
SKBh zu SāṃKār, 53.2, 1.2 paśumṛgapakṣisarīsṛpasthāvarāṇi bhūtānyevaṃ pañcavidhas tairaścaḥ /
SKBh zu SāṃKār, 53.2, 1.4 iti caturdaśa bhūtāni /
SKBh zu SāṃKār, 54.2, 1.10 evam abhautikaḥ sargo liṅgasargo bhāvasargo bhūtasargo daivamānuṣatairyagyonā ityeṣa pradhānakṛtaḥ ṣoḍaśavidhaḥ sargaḥ //
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
SKBh zu SāṃKār, 61.2, 2.12 kālaḥ pacati bhūtāni kālaḥ saṃharate jagat /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 69.2, 1.3 yatra jñāne bhūtānāṃ vaikārikāṇāṃ sthityutpattipralayā avasthānāvirbhāvatirobhāvāścintyante vicāryante /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 3.2, 1.18 evaṃ pañca tanmātrāṇi bhūtānām ākāśādīnāṃ prakṛtayo vikṛtayaścāhaṃkārasya /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 15.2, 1.1 bhedānāṃ viśeṣāṇāṃ mahadādīnāṃ bhūtāntānāṃ kāraṇaṃ mūlakāraṇam astyavyaktam /
Sūryasiddhānta
SūrSiddh, 1, 20.1 ittham yugasahasreṇa bhūtasaṃhārakārakaḥ /
Sūryaśataka
SūryaŚ, 1, 13.1 ekaṃ jyotirdṛśau dve trijagati gaditānyabjajāsyaiścaturbhir bhūtānāṃ pañcamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni /
Tantrākhyāyikā
TAkhy, 2, 217.2 ko dharmo bhūtadayā kiṃ saukhyam arogatā jantoḥ /
TAkhy, 2, 242.1 katham iha kenāpi bhūtena vañcitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 4, 1.0 bhūtānāmindriyakāraṇānāmajñatvāt tatkāryāṇīndriyāṇyapi ajñāni //
VaiSūVṛ zu VaiśSū, 3, 1, 5, 1.0 anyasya bhūtakāryasya ghaṭāderajñatvād bhūtānyapyajñāni //
VaiSūVṛ zu VaiśSū, 3, 1, 5, 1.0 anyasya bhūtakāryasya ghaṭāderajñatvād bhūtānyapyajñāni //
VaiSūVṛ zu VaiśSū, 3, 1, 6, 1.0 bhūtānāmajñānādindriyāṇyapi ajñāni ityupasaṃhārārthamidaṃ sūtram //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 1.0 ātmaśabdena svarūpam svarūpeṇa pañcānāmapi bhūtānāṃ parasparasaṃyogo na pratiṣidhyate śarīre 'nārambhakatvena //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 2.0 evamindriyāṇyapi pratiniyatabhūtakāryāṇi tathā hi //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
Viṃśatikākārikā
ViṃKār, 1, 6.1 yadi tatkarmabhistatra bhūtānāṃ saṃbhavastathā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 4.0 teṣāṃ tarhi nārakāṇāṃ karmabhistatra bhūtaviśeṣāḥ sambhavanti varṇākṛtipramāṇabalaviśiṣṭā ye narakapālādisaṃjñāṃ pratilabhante //
ViṃVṛtti zu ViṃKār, 1, 6.2, 1.0 vijñānasyaiva tatkarmabhistathā pariṇāmaḥ kasmānneṣyate kiṃ punarbhūtāni kalpyante //
ViṃVṛtti zu ViṃKār, 1, 7.2, 1.0 yena hi karmaṇā nārakāṇāṃ tatra tādṛśo bhūtānāṃ saṃbhavaḥ kalpyate pariṇāmaśca tasya karmaṇo vāsanā teṣāṃ vijñānasaṃtānasaṃniviṣṭā nānyatra //
ViṃVṛtti zu ViṃKār, 1, 19.2, 1.0 yathā hi piśācādimanovaśādanyeṣāṃ smṛtilopasvapnadarśanabhūtagrahāveśavikārā bhavanti //
Viṣṇupurāṇa
ViPur, 1, 1, 6.1 yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam /
ViPur, 1, 2, 5.2 praṇamya sarvabhūtastham acyutaṃ puruṣottamam //
ViPur, 1, 2, 28.2 sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ //
ViPur, 1, 2, 36.1 bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune /
ViPur, 1, 2, 45.2 bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt //
ViPur, 1, 2, 54.2 bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam /
ViPur, 1, 2, 62.2 maitreyākhilabhūtāni bhakṣayaty atibhīṣaṇaḥ //
ViPur, 1, 2, 63.1 saṃbhakṣayitvā bhūtāni jagaty ekārṇavīkṛte /
ViPur, 1, 2, 68.1 sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ /
ViPur, 1, 2, 68.2 sargādikaṃ tato 'syaiva bhūtastham upakārakam //
ViPur, 1, 4, 1.3 sasarja sarvabhūtāni tad ācakṣva mahāmune //
ViPur, 1, 4, 13.2 tathānyāni ca bhūtāni gaganādīny aśeṣataḥ //
ViPur, 1, 4, 15.1 tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt /
ViPur, 1, 5, 20.1 tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ /
ViPur, 1, 5, 57.1 uccāvacāni bhūtāni gātrebhyas tasya jajñire /
ViPur, 1, 5, 62.1 indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ /
ViPur, 1, 5, 63.1 nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam /
ViPur, 1, 7, 3.1 evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca //
ViPur, 1, 7, 29.2 tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
ViPur, 1, 7, 37.2 nityaś ca sarvabhūtānāṃ pralayo 'yaṃ caturvidhaḥ //
ViPur, 1, 7, 41.1 bhūtāny anudinaṃ yatra jāyante munisattama /
ViPur, 1, 9, 56.1 sarveśa sarvabhūtātman sarva sarvāśrayācyuta /
ViPur, 1, 9, 112.2 dharme ca sarvabhūtānāṃ tadā matir ajāyata //
ViPur, 1, 9, 123.1 tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā /
ViPur, 1, 9, 131.3 śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija //
ViPur, 1, 12, 7.2 sarvabhūtagato vipra sarvabhāvagato 'bhavat //
ViPur, 1, 12, 8.2 na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī //
ViPur, 1, 12, 52.2 tuṣṭāva praṇato bhūtvā bhūtadhātāram acyutam //
ViPur, 1, 12, 70.1 pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ /
ViPur, 1, 12, 70.2 prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ //
ViPur, 1, 12, 70.2 prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ //
ViPur, 1, 12, 73.1 sarvātmako 'si sarveśa sarvabhūtasthito yataḥ /
ViPur, 1, 12, 74.1 sarvātman sarvabhūteśa sarvasattvasamudbhava /
ViPur, 1, 12, 78.2 bhagavan sarvabhūteśa sarvasyāste bhavān hṛdi /
ViPur, 1, 13, 41.1 tasmiñ jāte tu bhūtāni samprahṛṣṭāni sarvaśaḥ //
ViPur, 1, 13, 44.2 sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ /
ViPur, 1, 13, 71.1 yatra yatra yayau devī sā tadā bhūtadhāriṇī /
ViPur, 1, 14, 15.1 tasmāt prajāvivṛddhyarthaṃ sarvabhūtaprabhuṃ harim /
ViPur, 1, 14, 32.1 avakāśam aśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati /
ViPur, 1, 15, 81.2 utpattiś ca nirodhaś ca nityo bhūteṣu sattama /
ViPur, 1, 15, 85.3 yathā sasarja bhūtāni tathā śṛṇu mahāmate //
ViPur, 1, 15, 86.1 manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā /
ViPur, 1, 17, 79.1 sarvabhūtasthite tasmin matir maitrī divāniśam /
ViPur, 1, 17, 80.2 tadā śocyeṣu bhūteṣu dveṣaṃ prājñaḥ karoti kaḥ //
ViPur, 1, 17, 81.1 atha bhadrāṇi bhūtāni hīnaśaktir ahaṃ param /
ViPur, 1, 17, 82.1 baddhavairāṇi bhūtāni dveṣaṃ kurvanti cet tataḥ /
ViPur, 1, 18, 37.1 yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ /
ViPur, 1, 19, 7.2 cintayan sarvabhūtastham ātmanyapi ca keśavam //
ViPur, 1, 19, 8.1 śārīraṃ mānasaṃ duḥkhaṃ daivaṃ bhūtabhavaṃ tathā /
ViPur, 1, 19, 9.1 evaṃ sarveṣu bhūteṣu bhaktir avyabhicāriṇī /
ViPur, 1, 19, 9.2 kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim //
ViPur, 1, 19, 37.1 sarvabhūtātmake tāta jagannāthe jaganmaye /
ViPur, 1, 19, 72.1 mayyanyatra tathāśeṣabhūteṣu bhuvaneṣu ca /
ViPur, 1, 19, 74.2 rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣvantarātmākhyam atīva sūkṣmam //
ViPur, 1, 19, 76.1 sarvabhūteṣu sarvātman yā śaktir aparā tava /
ViPur, 1, 22, 15.1 ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija /
ViPur, 1, 22, 23.1 kālastṛtīyastasyāṃśaḥ sarvabhūtāni cāparaḥ /
ViPur, 1, 22, 25.1 sarvabhūteṣu cānyena saṃsthitaḥ kurute sthitim /
ViPur, 1, 22, 27.2 kālasvarūpo bhāgo 'nyaḥ sarvabhūtāni cāparaḥ //
ViPur, 1, 22, 30.1 viṣṇur manvādayaḥ kālaḥ sarvabhūtāni ca dvija /
ViPur, 1, 22, 37.1 hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam /
ViPur, 1, 22, 53.2 kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite //
ViPur, 1, 22, 70.2 sā bhūtahetusaṃghātā bhūtamālā ca vai dvija //
ViPur, 1, 22, 70.2 sā bhūtahetusaṃghātā bhūtamālā ca vai dvija //
ViPur, 1, 22, 73.2 bhūtāni ca hṛṣīkeśe manaḥ sarvendriyāṇi ca /
ViPur, 1, 22, 76.2 tat sarvaṃ sarvabhūteśe maitreya madhusūdane //
ViPur, 1, 22, 80.2 sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān //
ViPur, 2, 4, 97.1 seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā /
ViPur, 2, 7, 35.2 bhūtānāṃ bhūtasargeṇa naivāstyapacayastathā //
ViPur, 2, 7, 35.2 bhūtānāṃ bhūtasargeṇa naivāstyapacayastathā //
ViPur, 2, 8, 86.2 bhūtārambhakṛtaṃ brahma śaṃsanta ṛtvigudyatāḥ /
ViPur, 2, 8, 89.1 evam āvartamānāste tiṣṭhantyābhūtasaṃplavāt /
ViPur, 2, 8, 92.2 udakpanthānam aryamṇaḥ śritā hyābhūtasaṃplavāt //
ViPur, 2, 8, 93.2 icchādveṣāpravṛttyā ca bhūtārambhavivarjanāt //
ViPur, 2, 8, 96.2 ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayordvija //
ViPur, 2, 8, 97.2 kṣayamāyāti tāvattu bhūmer ābhūtasaṃplave //
ViPur, 2, 8, 106.2 vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ //
ViPur, 2, 8, 120.2 yā pāvayati bhūtāni kīrtitā ca dine dine //
ViPur, 2, 9, 21.2 sarve devanikāyāśca paśubhūtagaṇāśca ye //
ViPur, 2, 9, 24.2 bibhartā sarvabhūtānāmādibhūtaḥ sanātanaḥ //
ViPur, 2, 11, 24.2 tamutsṛjati bhūtānāṃ puṣṭyarthaṃ sasyavṛddhaye //
ViPur, 2, 11, 25.1 tena prīṇātyaśeṣāṇi bhūtāni bhagavānraviḥ /
ViPur, 2, 13, 38.2 sarvabhūtānyabhedena dadarśa sa mahāmatiḥ //
ViPur, 2, 13, 65.1 ahaṃ tvaṃ ca tathānye ca bhūtairuhyāma pārthiva /
ViPur, 2, 13, 65.2 guṇapravāhapatito bhūtavargo 'pi yātyayam //
ViPur, 2, 13, 72.1 yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ /
ViPur, 2, 14, 5.1 guṇapravṛttyā bhūtānāṃ pravṛttiḥ karmacoditā /
ViPur, 2, 16, 20.1 sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ /
ViPur, 3, 2, 56.2 dadāti sarvabhūtātmā sarvabhūtahite rataḥ //
ViPur, 3, 2, 56.2 dadāti sarvabhūtātmā sarvabhūtahite rataḥ //
ViPur, 3, 3, 6.2 hitāya sarvabhūtānāṃ vedabhedānkaroti saḥ //
ViPur, 3, 3, 29.2 sarvabhūteṣvabhedo 'sau bhidyate bhinnabuddhibhiḥ //
ViPur, 3, 8, 17.1 yathātmani ca putre ca sarvabhūteṣu yastathā /
ViPur, 3, 8, 24.2 maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam //
ViPur, 3, 8, 35.1 dayā samastabhūteṣu titikṣā nābhimānitā /
ViPur, 3, 9, 10.1 balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat /
ViPur, 3, 9, 31.1 abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
ViPur, 3, 9, 31.2 na tasya sarvabhūtebhyo bhayamutpadyate kvacit //
ViPur, 3, 11, 32.2 upakārāya bhūtānāṃ kṛtadevāditarpaṇaḥ //
ViPur, 3, 11, 49.1 viśvedevānviśvabhūtāṃstathā viśvapatīnpitṝn /
ViPur, 3, 11, 50.2 dadyādaśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ //
ViPur, 3, 11, 54.1 bhūtāni sarvāṇi tathānnam etadahaṃ ca viṣṇurna yato 'nyadasti /
ViPur, 3, 11, 54.2 tasmādahaṃ bhūtanikāyabhūtamannaṃ prayacchāmi bhavāya teṣām //
ViPur, 3, 11, 55.1 caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ /
ViPur, 3, 11, 55.1 caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ /
ViPur, 3, 11, 56.2 bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ //
ViPur, 3, 14, 2.1 sarīsṛpānpitṛgaṇān yaccānyadbhūtasaṃjñitam /
ViPur, 3, 17, 12.1 yato bhūtānyaśeṣāṇi prasūtāni mahātmanaḥ /
ViPur, 3, 17, 15.1 ekaṃ tavaitadbhūtātmanmūrtāmūrtamayaṃ vapuḥ /
ViPur, 3, 17, 25.1 bhakṣayatyatha kalpānte bhūtāni yad avāritam /
ViPur, 3, 17, 26.1 saṃbhakṣya sarvabhūtāni devādīnyaviśeṣataḥ /
ViPur, 3, 18, 43.1 devarṣipitṛbhūtāni yasya niḥśvasya veśmani /
ViPur, 3, 18, 47.1 devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn /
ViPur, 3, 18, 50.1 anabhyarcya ṛṣīndevānpitṛbhūtātithīṃstathā /
ViPur, 4, 1, 67.2 sa sarvabhūtaprabhavo dharitryāṃ svāṃśena viṣṇur nṛpate 'vatīrṇaḥ //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 5, 19.1 tato bhūtāny unmeṣanimeṣaṃ cakruḥ //
ViPur, 4, 10, 25.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
ViPur, 5, 1, 43.2 sarvāṇi bhūtāni tavāntarāṇi yadbhūtabhavyaṃ tadaṇoraṇīyaḥ /
ViPur, 5, 5, 14.2 rakṣatu tvāmaśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ /
ViPur, 5, 7, 78.1 paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabāndhavaḥ /
ViPur, 5, 13, 60.1 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ /
ViPur, 5, 13, 61.1 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam /
ViPur, 5, 17, 9.1 sarvātmā sarvavitsarvaḥ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 20, 84.1 tvamantaḥ sarvabhūtānāṃ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 20, 84.1 tvamantaḥ sarvabhūtānāṃ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 20, 87.1 kva kartā sarvabhūtānām anādinidhano bhavān /
ViPur, 5, 24, 1.3 prāheśaḥ sarvabhūtānāmanādirbhagavānhariḥ //
ViPur, 5, 29, 8.2 karoti sarvabhūtānāmupaghātamariṃdama //
ViPur, 5, 29, 27.2 sarvabhūtātmabhūtasya stūyate tava kiṃ tadā //
ViPur, 5, 29, 29.1 prasīda sarvabhūtātmannarakeṇa kṛtaṃ hi yat /
ViPur, 5, 37, 61.2 brahmātmani samāropya sarvabhūteṣvadhārayat //
ViPur, 5, 38, 54.3 avehi sarvabhūteṣu kālasya gatir īdṛśī //
ViPur, 5, 38, 55.1 kālo bhavāya bhūtānām abhāvāya ca pāṇḍava /
ViPur, 5, 38, 66.2 karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ //
ViPur, 6, 3, 1.2 sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ /
ViPur, 6, 4, 3.1 sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ /
ViPur, 6, 4, 27.2 bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai /
ViPur, 6, 4, 36.2 so 'py aṃśaḥ sarvabhūtasya maitreya paramātmanaḥ //
ViPur, 6, 5, 67.1 vibhuṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam /
ViPur, 6, 5, 75.1 vasanti tatra bhūtāni bhūtātmany akhilātmani /
ViPur, 6, 5, 75.2 sa ca bhūteṣv aśeṣeṣu vakārārthas tato 'vyayaḥ //
ViPur, 6, 5, 78.1 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim /
ViPur, 6, 5, 80.1 sarvāṇi tatra bhūtāni vasanti paramātmani /
ViPur, 6, 5, 80.2 bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ //
ViPur, 6, 5, 82.1 bhūteṣu vasate so 'ntar vasantyatra ca tāni yat /
ViPur, 6, 5, 83.1 sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ /
ViPur, 6, 5, 84.1 samastakalyāṇaguṇātmako hi svaśaktileśāvṛtabhūtasargaḥ /
ViPur, 6, 7, 58.1 bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ /
ViPur, 6, 7, 58.1 bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ /
ViPur, 6, 7, 63.2 sarvabhūteṣu bhūpāla tāratamyena lakṣyate //
Viṣṇusmṛti
ViSmṛ, 1, 1.2 viṣṇuḥ sisṛkṣur bhūtāni jñātvā bhūmiṃ jalānugām //
ViSmṛ, 1, 12.1 evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā /
ViSmṛ, 1, 17.2 paśupakṣimṛgādyāṃś ca bhūtagrāmaṃ caturvidham /
ViSmṛ, 1, 60.2 surāsuraguruṃ devaṃ vibhuṃ bhūtamaheśvaram //
ViSmṛ, 11, 11.1 tvam agne sarvabhūtānām antaś carasi sākṣivat /
ViSmṛ, 12, 7.1 tvam ambhaḥ sarvabhūtānām antaścarasi sākṣivat /
ViSmṛ, 20, 22.2 na tadbhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā //
ViSmṛ, 20, 48.1 avyaktādīni bhūtāni vyaktamadhyāni cāpyatha /
ViSmṛ, 22, 92.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati //
ViSmṛ, 43, 42.1 kvacid bhūtena tāḍyante lambamānās tathā kvacit /
ViSmṛ, 51, 68.1 yo 'hiṃsakāni bhūtāni hinastyātmasukhecchayā /
ViSmṛ, 59, 20.1 tanniṣkṛtyarthaṃ ca brahmadevabhūtapitṛnarayajñān kuryāt //
ViSmṛ, 59, 29.1 ṛṣayaḥ pitaro devā bhūtānyatithayas tathā /
ViSmṛ, 67, 14.1 upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaśca //
ViSmṛ, 67, 21.1 sthaṇḍile divācarebhyo bhūtebhya iti divā //
ViSmṛ, 97, 18.1 bahir antaśca bhūtānām acaraṃ caram eva ca /
ViSmṛ, 97, 19.1 avibhaktaṃ ca bhūtena vibhaktam iva ca sthitam /
ViSmṛ, 98, 2.1 bhagavan tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī vāyuścakrarūpī tejaśca gadārūpi ambho 'mbhoruharūpi /
ViSmṛ, 99, 20.1 satye sthite bhūtahite niviṣṭe kṣamānvite krodhavivarjite ca /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.6 tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmi iti /
YSBhā zu YS, 2, 15.1, 5.1 nānupahatya bhūtāny upabhogaḥ sambhavatīti //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 18.1, 6.1 tad etad bhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti //
YSBhā zu YS, 2, 18.1, 6.1 tad etad bhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti //
YSBhā zu YS, 2, 19.1, 1.1 tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ //
YSBhā zu YS, 2, 19.1, 21.1 tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante tathā coktaṃ purastāt //
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
YSBhā zu YS, 2, 30.1, 7.1 eṣā sarvabhūtopakārārthaṃ pravṛttā na bhūtopaghātāya //
YSBhā zu YS, 2, 30.1, 7.1 eṣā sarvabhūtopakārārthaṃ pravṛttā na bhūtopaghātāya //
YSBhā zu YS, 2, 30.1, 8.1 yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet //
YSBhā zu YS, 2, 30.1, 10.1 tasmāt parīkṣya sarvabhūtahitaṃ satyaṃ brūyāt //
YSBhā zu YS, 2, 33.1, 3.1 ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā śaraṇam upāgataḥ sarvabhūtābhayapradānena yogadharmaḥ //
YSBhā zu YS, 3, 44.1, 2.1 etad bhūtānāṃ prathamaṃ rūpam //
YSBhā zu YS, 3, 44.1, 20.1 tanmātraṃ bhūtakāraṇam //
YSBhā zu YS, 3, 44.1, 22.1 atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 3, 44.1, 24.1 teṣv idānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāt tasya tasya rūpasya svarūpadarśanaṃ jayaśca prādurbhavati //
YSBhā zu YS, 3, 44.1, 25.1 tatra pañca bhūtasvarūpāṇi jitvā bhūtajayī bhavati //
YSBhā zu YS, 3, 44.1, 25.1 tatra pañca bhūtasvarūpāṇi jitvā bhūtajayī bhavati //
YSBhā zu YS, 3, 44.1, 26.1 tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti //
YSBhā zu YS, 3, 45.1, 6.1 vaśitvaṃ bhūtabhautikeṣu vaśībhavaty avaśyaścānyeṣām //
YSBhā zu YS, 3, 45.1, 8.1 yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpas tathā bhūtaprakṛtīnām avasthānam //
YSBhā zu YS, 3, 45.1, 11.1 anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti //
YSBhā zu YS, 4, 7.1, 9.1 itareṣāṃ tu bhūtānāṃ pūrvam eva trividham iti //
YSBhā zu YS, 4, 14.1, 1.5 bhūtāntareṣv api snehauṣṇyapraṇāmitvāvakāśadānāny upādāya sāmānyam ekavikārārambhaḥ samādheyaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 102.2 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ //
YāSmṛ, 1, 103.1 devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret /
YāSmṛ, 2, 19.1 chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ /
YāSmṛ, 2, 19.2 bhūtam apy anupanyastaṃ hīyate vyavahārataḥ //
YāSmṛ, 2, 104.1 tvam agne sarvabhūtānām antaś carasi pāvaka /
YāSmṛ, 3, 58.1 sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ /
YāSmṛ, 3, 61.2 bhayaṃ hitvā ca bhūtānām amṛtībhavati dvijaḥ //
YāSmṛ, 3, 123.2 yaj janma sarvabhūtānām aśanānaśanātmanām //
YāSmṛ, 3, 157.1 stryālokālambhavigamaḥ sarvabhūtātmadarśanam /
YāSmṛ, 3, 178.2 īśvaraḥ sarvabhūtasthaḥ sann asan sad asacca yaḥ //
YāSmṛ, 3, 285.1 mithyābhiśaṃsino doṣo dviḥ samo bhūtavādinaḥ /
Śatakatraya
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
Śikṣāsamuccaya
ŚiSam, 1, 11.3 durlabhāni bhūtakalyāṇamitrāṇi /
ŚiSam, 1, 11.4 durlabho bhūtanayānuśāsany upasaṃhāraḥ /
Śivasūtra
ŚSūtra, 1, 18.1 bhūtasaṃdhānabhūtapṛthaktvaviśvasaṃghaṭṭāḥ //
ŚSūtra, 1, 18.1 bhūtasaṃdhānabhūtapṛthaktvaviśvasaṃghaṭṭāḥ //
ŚSūtra, 3, 5.1 nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni //
ŚSūtra, 3, 5.1 nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni //
ŚSūtra, 3, 5.1 nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni //
ŚSūtra, 3, 42.1 bhūtakañcukī tadā vimukto bhūyaḥ patisamaḥ paraḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 5.1 syuḥ piśācā bhūtā yakṣā rākṣasāḥ kiṃnarā api /
AbhCint, 2, 113.1 paśupramathabhūtomāpatiḥ piṅgajaṭekṣaṇaḥ /
Amaraughaśāsana
AmarŚās, 1, 17.1 śabdaḥ sparśaḥ rasaḥ rūpaṃ gandhaś ceti pañca bhūtaguṇāḥ //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 pañca saṃkhyākāni bhūtānyeva ātmāno yasya tattathā pārthivādibhedāt pañcadhetyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 3.0 kāryakāraṇayor abhedopacārāt bhūtaśabdena bhautikamucyate //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 3.0 sa bhūyasā adhikena bhūtena yatra yasyādhikyaṃ tasya tena vyapadeśaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 2.0 tasmāt sarvabhūtārabdhatvāt sarvamapi dravyaṃ naikarasam anekarasam sarvadharmam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 4.0 sarvabhūtārabdhatve 'pyekarasatve ko doṣaḥ ityāśaṅkyāha bhūtasaṃghātasambhavād iti //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 4.0 sarvabhūtārabdhatve 'pyekarasatve ko doṣaḥ ityāśaṅkyāha bhūtasaṃghātasambhavād iti //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 5.0 rasānāmapi bhūtasamudāyād utpatteḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 3.0 kutaḥ tata eva hetoḥ rogāṇāmapi bhūtasaṃghātasambhavāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 4.0 bhūtasaṃghātasya tu triṣu doṣeṣu vibhaktatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 8.1 rasavīryaprabhṛtayo bhūtotkarṣāpakarṣataḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 13.2 bhūtotkarṣāpakarṣeṇa bhedo yo 'lpena kalpyate //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 9.0 kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 20.2 nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā //
Aṣṭāvakragīta, 3, 5.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
Aṣṭāvakragīta, 3, 5.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
Aṣṭāvakragīta, 4, 5.1 ā brahmastambaparyante bhūtagrāme caturvidhe /
Aṣṭāvakragīta, 6, 4.1 ahaṃ vā sarvabhūteṣu sarvabhūtāny atho mayi /
Aṣṭāvakragīta, 6, 4.1 ahaṃ vā sarvabhūteṣu sarvabhūtāny atho mayi /
Aṣṭāvakragīta, 9, 8.1 paśya bhūtavikārāṃs tvaṃ bhūtamātrān yathārthataḥ /
Aṣṭāvakragīta, 9, 8.1 paśya bhūtavikārāṃs tvaṃ bhūtamātrān yathārthataḥ /
Aṣṭāvakragīta, 15, 6.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
Aṣṭāvakragīta, 15, 6.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
Aṣṭāvakragīta, 20, 1.2 kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 11.3 brūhi bhadrāya bhūtānāṃ yenātmā suprasīdati //
BhāgPur, 1, 1, 13.2 yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca //
BhāgPur, 1, 2, 2.3 putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi //
BhāgPur, 1, 2, 27.2 pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ //
BhāgPur, 1, 2, 32.2 nāneva bhāti viśvātmā bhūteṣu ca tathā pumān //
BhāgPur, 1, 2, 33.2 svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān //
BhāgPur, 1, 3, 37.1 bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ /
BhāgPur, 1, 4, 26.1 evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ /
BhāgPur, 1, 5, 33.1 āmayo yaśca bhūtānāṃ jāyate yena suvrata /
BhāgPur, 1, 6, 26.1 etāvad uktvopararāma tan mahad bhūtaṃ nabholiṅgam aliṅgam īśvaram /
BhāgPur, 1, 8, 4.2 bhūteṣu kālasya gatiṃ darśayan na pratikriyām //
BhāgPur, 1, 8, 14.1 antaḥsthaḥ sarvabhūtānām ātmā yogeśvaro hariḥ /
BhāgPur, 1, 8, 18.3 alakṣyaṃ sarvabhūtānām antarbahiravasthitam //
BhāgPur, 1, 8, 28.2 samaṃ carantaṃ sarvatra bhūtānāṃ yan mithaḥ kaliḥ //
BhāgPur, 1, 8, 52.2 bhūtahatyāṃ tathaivaikāṃ na yajñair mārṣṭum arhati //
BhāgPur, 1, 12, 24.2 āśrayaḥ sarvabhūtānāṃ yathā devo ramāśrayaḥ //
BhāgPur, 1, 14, 17.2 sasaṅkulairbhūtagaṇairjvalite iva rodasī //
BhāgPur, 1, 15, 24.2 mitho nighnanti bhūtāni bhāvayanti ca yan mithaḥ //
BhāgPur, 1, 17, 11.2 ata enaṃ vadhiṣyāmi bhūtadruham asattamam //
BhāgPur, 1, 17, 15.1 anāgaḥsviha bhūteṣu ya āgaskṛn niraṅkuśaḥ /
BhāgPur, 1, 17, 23.2 cetaso vacasaścāpi bhūtānām iti niścayaḥ //
BhāgPur, 2, 2, 30.1 sa bhūtasūkṣmendriyasannikarṣaṃ manomayaṃ devamayaṃ vikāryam /
BhāgPur, 2, 2, 35.1 bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ /
BhāgPur, 2, 4, 23.1 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ /
BhāgPur, 2, 5, 4.2 ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā //
BhāgPur, 2, 5, 4.2 ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā //
BhāgPur, 2, 5, 32.1 yadaite 'saṃgatā bhāvā bhūtendriyamanoguṇāḥ /
BhāgPur, 2, 6, 10.1 avyaktarasasindhūnāṃ bhūtānāṃ nidhanasya ca /
BhāgPur, 2, 6, 13.1 gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ /
BhāgPur, 2, 6, 18.1 pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ /
BhāgPur, 2, 6, 21.1 yasmādaṇḍaṃ virāḍjajñe bhūtendriyaguṇātmakaḥ /
BhāgPur, 2, 6, 43.3 anye ca ye pretapiśācabhūtakūṣmāṇḍayādomṛgapakṣyadhīśāḥ //
BhāgPur, 2, 8, 9.1 ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt /
BhāgPur, 2, 8, 21.1 samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ /
BhāgPur, 2, 9, 24.2 bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām /
BhāgPur, 2, 9, 34.1 yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu /
BhāgPur, 2, 9, 34.1 yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu /
BhāgPur, 2, 9, 38.2 sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat //
BhāgPur, 2, 10, 3.1 bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ /
BhāgPur, 2, 10, 38.2 māt rakṣaḥpiśācāṃśca pretabhūtavināyakān //
BhāgPur, 3, 5, 29.2 kāryakāraṇakartrātmā bhūtendriyamanomayaḥ //
BhāgPur, 3, 5, 31.2 tāmaso bhūtasūkṣmādir yataḥ khaṃ liṅgam ātmanaḥ //
BhāgPur, 3, 5, 36.1 bhūtānāṃ nabhaādīnāṃ yad yad bhavyāvarāvaram /
BhāgPur, 3, 6, 8.2 ādyo 'vatāro yatrāsau bhūtagrāmo vibhāvyate //
BhāgPur, 3, 9, 3.2 paśyāmi viśvasṛjam ekam aviśvam ātman bhūtendriyātmakamadas ta upāśrito 'smi //
BhāgPur, 3, 9, 12.2 yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā //
BhāgPur, 3, 9, 32.1 yadā tu sarvabhūteṣu dāruṣv agnim iva sthitam /
BhāgPur, 3, 9, 33.1 yadā rahitam ātmānaṃ bhūtendriyaguṇāśayaiḥ /
BhāgPur, 3, 9, 36.2 yan māṃ tvaṃ manyase 'yuktaṃ bhūtendriyaguṇātmabhiḥ //
BhāgPur, 3, 10, 15.2 bhūtasargas tṛtīyas tu tanmātro dravyaśaktimān //
BhāgPur, 3, 10, 28.1 bhūtapretapiśācāś ca vidyādhrāḥ kiṃnarādayaḥ /
BhāgPur, 3, 12, 18.1 tapa ātiṣṭha bhadraṃ te sarvabhūtasukhāvaham /
BhāgPur, 3, 12, 19.2 sarvabhūtaguhāvāsam añjasā vindate pumān //
BhāgPur, 3, 13, 7.1 tvam ekaḥ sarvabhūtānāṃ janmakṛd vṛttidaḥ pitā /
BhāgPur, 3, 13, 15.1 yad okaḥ sarvabhūtānāṃ mahī magnā mahāmbhasi /
BhāgPur, 3, 14, 23.2 caranti yasyāṃ bhūtāni bhūteśānucarāṇi ha //
BhāgPur, 3, 14, 24.1 etasyāṃ sādhvi saṃdhyāyāṃ bhagavān bhūtabhāvanaḥ /
BhāgPur, 3, 14, 24.2 parīto bhūtaparṣadbhir vṛṣeṇāṭati bhūtarāṭ //
BhāgPur, 3, 14, 24.2 parīto bhūtaparṣadbhir vṛṣeṇāṭati bhūtarāṭ //
BhāgPur, 3, 14, 34.2 na me garbham imaṃ brahman bhūtānām ṛṣabho 'vadhīt /
BhāgPur, 3, 14, 34.3 rudraḥ patir hi bhūtānāṃ yasyākaravam aṃhasam //
BhāgPur, 3, 14, 43.1 na brahmadaṇḍadagdhasya na bhūtabhayadasya ca /
BhāgPur, 3, 15, 4.2 pareṣām apareṣāṃ tvaṃ bhūtānām asi bhāvavit //
BhāgPur, 3, 16, 10.1 ye me tanūr dvijavarān duhatīr madīyā bhūtāny alabdhaśaraṇāni ca bhedabuddhyā /
BhāgPur, 3, 18, 22.3 viprāṇāṃ saurabheyīṇāṃ bhūtānām apy anāgasām //
BhāgPur, 3, 20, 40.1 sṛṣṭvā bhūtapiśācāṃś ca bhagavān ātmatandriṇā /
BhāgPur, 3, 20, 41.2 nidrām indriyavikledo yayā bhūteṣu dṛśyate /
BhāgPur, 3, 21, 5.2 yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm //
BhāgPur, 3, 22, 38.2 nṛṇāṃ varṇāśramāṇāṃ ca sarvabhūtahitaḥ sadā //
BhāgPur, 3, 23, 22.2 sarvabhūtāśayābhijñaḥ prāvocat kardamaḥ svayam //
BhāgPur, 3, 24, 16.2 bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune //
BhāgPur, 3, 24, 39.1 mām ātmānaṃ svayaṃjyotiḥ sarvabhūtaguhāśayam /
BhāgPur, 3, 24, 46.1 ātmānaṃ sarvabhūteṣu bhagavantam avasthitam /
BhāgPur, 3, 24, 46.2 apaśyat sarvabhūtāni bhagavaty api cātmani //
BhāgPur, 3, 25, 42.2 ātmanaḥ sarvabhūtānāṃ bhayaṃ tīvraṃ nivartate //
BhāgPur, 3, 26, 24.2 manasaś cendriyāṇāṃ ca bhūtānāṃ mahatām api //
BhāgPur, 3, 26, 25.2 saṃkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam //
BhāgPur, 3, 26, 34.1 bhūtānāṃ chidradātṛtvaṃ bahir antaram eva ca /
BhāgPur, 3, 27, 7.1 sarvabhūtasamatvena nirvaireṇāprasaṅgataḥ /
BhāgPur, 3, 27, 13.1 evaṃ trivṛdahaṃkāro bhūtendriyamanomayaiḥ /
BhāgPur, 3, 27, 14.1 bhūtasūkṣmendriyamanobuddhyādiṣv iha nidrayā /
BhāgPur, 3, 28, 41.1 bhūtendriyāntaḥkaraṇāt pradhānāj jīvasaṃjñitāt /
BhāgPur, 3, 28, 42.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
BhāgPur, 3, 28, 42.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
BhāgPur, 3, 28, 42.2 īkṣetānanyabhāvena bhūteṣv iva tadātmatām //
BhāgPur, 3, 29, 16.2 bhūteṣu madbhāvanayā sattvenāsaṃgamena ca //
BhāgPur, 3, 29, 21.1 ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā /
BhāgPur, 3, 29, 22.1 yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram /
BhāgPur, 3, 29, 23.2 bhūteṣu baddhavairasya na manaḥ śāntim ṛcchati //
BhāgPur, 3, 29, 24.2 naiva tuṣye 'rcito 'rcāyāṃ bhūtagrāmāvamāninaḥ //
BhāgPur, 3, 29, 25.2 yāvan na veda svahṛdi sarvabhūteṣv avasthitam //
BhāgPur, 3, 29, 27.1 atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam /
BhāgPur, 3, 29, 34.1 manasaitāni bhūtāni praṇamed bahumānayan /
BhāgPur, 3, 29, 37.2 bhūtānāṃ mahadādīnāṃ yato bhinnadṛśāṃ bhayam //
BhāgPur, 3, 29, 38.1 yo 'ntaḥ praviśya bhūtāni bhūtair atty akhilāśrayaḥ /
BhāgPur, 3, 29, 38.1 yo 'ntaḥ praviśya bhūtāni bhūtair atty akhilāśrayaḥ /
BhāgPur, 3, 31, 13.1 yas tv atra baddha iva karmabhir āvṛtātmā bhūtendriyāśayamayīm avalambya māyām /
BhāgPur, 3, 32, 9.1 kṣmāmbho 'nalānilaviyanmana indriyārthabhūtādibhiḥ parivṛtaṃ pratisaṃjihīrṣuḥ /
BhāgPur, 3, 32, 11.1 atha taṃ sarvabhūtānāṃ hṛtpadmeṣu kṛtālayam /
BhāgPur, 3, 32, 41.2 bhūteṣu kṛtamaitrāya śuśrūṣābhiratāya ca //
BhāgPur, 3, 33, 2.2 athāpy ajo 'ntaḥsalile śayānaṃ bhūtendriyārthātmamayaṃ vapus te /
BhāgPur, 4, 2, 14.1 pretāvāseṣu ghoreṣu pretair bhūtagaṇair vṛtaḥ /
BhāgPur, 4, 2, 32.2 vigarhya yāta pāṣaṇḍaṃ daivaṃ vo yatra bhūtarāṭ //
BhāgPur, 4, 4, 10.2 svatejasā bhūtagaṇān samutthitān nigṛhya devī jagato 'bhiśṛṇvataḥ //
BhāgPur, 4, 5, 25.2 bhūtapretapiśācānāṃ anyeṣāṃ tadviparyayaḥ //
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 6, 46.2 bhūtāni cātmany apṛthagdidṛkṣatāṃ prāyeṇa roṣo 'bhibhaved yathā paśum //
BhāgPur, 4, 7, 6.2 tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam /
BhāgPur, 4, 7, 37.3 māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ //
BhāgPur, 4, 7, 52.2 brahmarudrau ca bhūtāni bhedenājño 'nupaśyati //
BhāgPur, 4, 7, 53.2 pārakyabuddhiṃ kurute evaṃ bhūteṣu matparaḥ //
BhāgPur, 4, 7, 54.2 sarvabhūtātmanāṃ brahman sa śāntim adhigacchati //
BhāgPur, 4, 8, 77.1 sarvato mana ākṛṣya hṛdi bhūtendriyāśayam /
BhāgPur, 4, 9, 47.2 tasmai namanti bhūtāni nimnam āpa iva svayam //
BhāgPur, 4, 12, 3.2 kāla eva hi bhūtānāṃ prabhurapyayabhāvayoḥ //
BhāgPur, 4, 12, 5.2 sarvabhūtātmabhāvena sarvabhūtātmavigraham //
BhāgPur, 4, 12, 5.2 sarvabhūtātmabhāvena sarvabhūtātmavigraham //
BhāgPur, 4, 12, 11.2 dadarśātmani bhūteṣu tamevāvasthitaṃ vibhum //
BhāgPur, 4, 12, 37.1 śāntāḥ samadṛśaḥ śuddhāḥ sarvabhūtānurañjanāḥ /
BhāgPur, 4, 15, 12.2 dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam //
BhāgPur, 4, 16, 6.2 samaḥ sarveṣu bhūteṣu pratapansūryavadvibhuḥ //
BhāgPur, 4, 16, 7.2 bhūtānāṃ karuṇaḥ śaśvadārtānāṃ kṣitivṛttimān //
BhāgPur, 4, 16, 12.1 antarbahiśca bhūtānāṃ paśyankarmāṇi cāraṇaiḥ /
BhāgPur, 4, 16, 16.2 śaraṇyaḥ sarvabhūtānāṃ mānado dīnavatsalaḥ //
BhāgPur, 4, 17, 18.2 trāhi māmapi bhūtānāṃ pālane 'vasthito bhavān //
BhāgPur, 4, 17, 26.2 bhūteṣu niranukrośo nṛpāṇāṃ tadvadho 'vadhaḥ //
BhāgPur, 4, 17, 34.1 sa vai bhavānātmavinirmitaṃ jagadbhūtendriyāntaḥkaraṇātmakaṃ vibho /
BhāgPur, 4, 18, 10.1 dogdhāraṃ ca mahābāho bhūtānāṃ bhūtabhāvana /
BhāgPur, 4, 18, 10.1 dogdhāraṃ ca mahābāho bhūtānāṃ bhūtabhāvana /
BhāgPur, 4, 18, 21.1 yakṣarakṣāṃsi bhūtāni piśācāḥ piśitāśanāḥ /
BhāgPur, 4, 20, 3.2 nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram //
BhāgPur, 4, 20, 35.2 kinnarāpsaraso martyāḥ khagā bhūtānyanekaśaḥ //
BhāgPur, 4, 22, 18.2 sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā /
BhāgPur, 4, 22, 60.2 aviṣahyatayā devo bhagavānbhūtarāḍ iva //
BhāgPur, 4, 24, 34.1 namaḥ paṅkajanābhāya bhūtasūkṣmendriyātmane /
BhāgPur, 4, 24, 58.2 bhūteṣvanukrośasusattvaśīlināṃ syātsaṅgamo 'nugraha eṣa nastava //
BhāgPur, 4, 24, 62.2 bhūtendriyāntaḥkaraṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ //
BhāgPur, 4, 24, 63.2 mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ //
BhāgPur, 4, 24, 65.2 bhūtāni bhūtairanumeyatattvo ghanāvalīrvāyurivāviṣahyaḥ //
BhāgPur, 4, 24, 65.2 bhūtāni bhūtairanumeyatattvo ghanāvalīrvāyurivāviṣahyaḥ //
BhāgPur, 4, 24, 70.1 tamevātmānamātmasthaṃ sarvabhūteṣvavasthitam /
BhāgPur, 4, 25, 40.1 pitṛdevarṣimartyānāṃ bhūtānāmātmanaśca ha /
BhāgPur, 4, 27, 24.2 saṅkalpastvayi bhūtānāṃ kṛtaḥ kila na riṣyati //
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
BhāgPur, 8, 7, 39.2 baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā //
BhāgPur, 8, 8, 22.1 dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam /
BhāgPur, 10, 2, 17.2 durāsado 'tidurdharṣo bhūtānāṃ saṃbabhūva ha //
BhāgPur, 10, 4, 19.1 bhuvi bhaumāni bhūtāni yathā yāntyapayānti ca /
BhāgPur, 11, 2, 5.1 bhūtānāṃ devacaritaṃ duḥkhāya ca sukhāya ca /
BhāgPur, 11, 2, 23.2 muktāś caranti municāraṇabhūtanāthavidyādharadvijagavāṃ bhuvanāni kāmam //
BhāgPur, 11, 2, 28.3 viṣṇor bhūtāni lokānāṃ pāvanāya caranti hi //
BhāgPur, 11, 2, 45.2 sarvabhūteṣu yaḥ paśyed bhagavadbhāvam ātmanaḥ /
BhāgPur, 11, 2, 52.2 sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ //
BhāgPur, 11, 3, 3.2 ebhir bhūtāni bhūtātmā mahābhūtair mahābhuja /
BhāgPur, 11, 3, 3.2 ebhir bhūtāni bhūtātmā mahābhūtair mahābhuja /
BhāgPur, 11, 3, 4.1 evaṃ sṛṣṭāni bhūtāni praviṣṭaḥ pañcadhātubhiḥ /
BhāgPur, 11, 3, 23.2 dayāṃ maitrīṃ praśrayaṃ ca bhūteṣv addhā yathocitam //
BhāgPur, 11, 4, 3.1 bhūtair yadā pañcabhir ātmasṛṣṭaiḥ /
BhāgPur, 11, 5, 30.2 viśveśvarāya viśvāya sarvabhūtātmane namaḥ //
BhāgPur, 11, 5, 41.1 devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṃkaro nāyam ṛṇī ca rājan /
BhāgPur, 11, 6, 1.3 bhavaś ca bhūtabhavyeśo yayau bhūtagaṇair vṛtaḥ //
BhāgPur, 11, 6, 1.3 bhavaś ca bhūtabhavyeśo yayau bhūtagaṇair vṛtaḥ //
BhāgPur, 11, 7, 12.1 sarvabhūtasuhṛc chānto jñānavijñānaniścayaḥ /
BhāgPur, 11, 7, 37.1 bhūtair ākramyamāṇo 'pi dhīro daivavaśānugaiḥ /
BhāgPur, 11, 7, 49.1 kālena hy oghavegena bhūtānāṃ prabhavāpyayau /
BhāgPur, 11, 10, 27.2 kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūtavihiṃsakaḥ //
BhāgPur, 11, 10, 28.1 paśūn avidhinālabhya pretabhūtagaṇān yajan /
BhāgPur, 11, 11, 41.2 bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me //
BhāgPur, 11, 11, 44.2 kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām //
BhāgPur, 11, 13, 23.1 pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ /
BhāgPur, 11, 14, 7.1 yābhir bhūtāni bhidyante bhūtānāṃ patayas tathā /
BhāgPur, 11, 14, 7.1 yābhir bhūtāni bhidyante bhūtānāṃ patayas tathā /
BhāgPur, 11, 15, 10.1 bhūtasūkṣmātmani mayi tanmātraṃ dhārayen manaḥ /
BhāgPur, 11, 15, 11.2 mahimānam avāpnoti bhūtānāṃ ca pṛthak pṛthak //
BhāgPur, 11, 15, 12.1 paramāṇumaye cittaṃ bhūtānāṃ mayi rañjayan /
BhāgPur, 11, 15, 19.2 tatropalabdhā bhūtānāṃ haṃso vācaḥ śṛṇoty asau //
BhāgPur, 11, 15, 36.2 yathā bhūtāni bhūteṣu bahir antaḥ svayaṃ tathā //
BhāgPur, 11, 15, 36.2 yathā bhūtāni bhūteṣu bahir antaḥ svayaṃ tathā //
BhāgPur, 11, 16, 2.1 uccāvaceṣu bhūteṣu durjñeyam akṛtātmabhiḥ /
BhāgPur, 11, 16, 3.1 yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ /
BhāgPur, 11, 16, 4.1 gūḍhaś carasi bhūtātmā bhūtānāṃ bhūtabhāvana /
BhāgPur, 11, 16, 4.1 gūḍhaś carasi bhūtātmā bhūtānāṃ bhūtabhāvana /
BhāgPur, 11, 16, 4.1 gūḍhaś carasi bhūtātmā bhūtānāṃ bhūtabhāvana /
BhāgPur, 11, 16, 4.2 na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te //
BhāgPur, 11, 16, 9.1 aham ātmoddhavāmīṣāṃ bhūtānāṃ suhṛd īśvaraḥ /
BhāgPur, 11, 16, 35.2 bhūtānāṃ sthitir utpattir ahaṃ vai pratisaṃkramaḥ //
BhāgPur, 11, 17, 21.2 bhūtapriyahite hā ca dharmo 'yaṃ sārvavarṇikaḥ //
BhāgPur, 11, 17, 32.1 agnau gurāv ātmani ca sarvabhūteṣu māṃ param /
BhāgPur, 11, 17, 35.2 madbhāvaḥ sarvabhūteṣu manovākkāyasaṃyamaḥ //
BhāgPur, 11, 17, 50.2 devarṣipitṛbhūtāni madrūpāṇy anvahaṃ yajet //
BhāgPur, 11, 18, 32.1 eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ /
BhāgPur, 11, 18, 32.2 yathendur udapātreṣu bhūtāny ekātmakāni ca //
BhāgPur, 11, 18, 42.2 gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam //
BhāgPur, 11, 18, 43.1 brahmacaryaṃ tapaḥ śaucaṃ saṃtoṣo bhūtasauhṛdam /
BhāgPur, 11, 18, 44.2 sarvabhūteṣu madbhāvo madbhaktiṃ vindate dṛḍhām //
BhāgPur, 11, 19, 14.1 navaikādaśa pañca trīn bhāvān bhūteṣu yena vai /
BhāgPur, 11, 19, 21.2 madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ //
BhāgPur, 11, 21, 5.1 bhūmyambvagnyanilākāśā bhūtānāṃ pañcadhātavaḥ /
BhāgPur, 11, 21, 37.2 bhūteṣu ghoṣarūpeṇa biseṣūrṇeva lakṣyate //
Bhāratamañjarī
BhāMañj, 1, 356.2 sarvabhūtāvamānena kṣīṇaṃ tatte tapo nṛpa //
BhāMañj, 1, 368.2 vāyuḥ śabdairivākrānto bhūtairavyaktaśaktibhiḥ //
BhāMañj, 1, 783.1 sarvabhūtāntarasthena mameyaṃ cāruhāsinī /
BhāMañj, 1, 995.2 uvāca sarvabhūteṣu kāruṇyasnigdhalocanaḥ //
BhāMañj, 1, 1121.1 atrāntare samabhyetya bhagavānbhūtabhāvanaḥ /
BhāMañj, 1, 1208.1 na bhayaṃ sarvabhūtebhyo mithobhedaṃ vinābhavat /
BhāMañj, 1, 1347.1 rathaṃ tataḥ samāruhya mahābhūtanināditam /
BhāMañj, 1, 1357.2 tataḥ pravṛtte bhūtānāṃ medasā vimale tale //
BhāMañj, 1, 1361.1 cakrandurbhūtasaṃghāśca pralayānalaśaṅkinaḥ /
BhāMañj, 1, 1366.1 parasparopamāpātramabhūdbhūtabhayaṃkaram /
BhāMañj, 1, 1379.2 vanecarānbhūtayakṣadaityarākṣasapannagān //
BhāMañj, 5, 210.2 viśvakarmakṛtāṃ māyāṃ bhūtasaṅghe bibharti yaḥ //
BhāMañj, 5, 450.2 carācarāṇāṃ bhūtānāṃ samāje parikalpyate //
BhāMañj, 5, 453.2 sarvabhūtāvamānena kṣīṇapuṇyo 'pataddivaḥ //
BhāMañj, 6, 114.1 brahmādibhirbhūtasargaścakravatparivartate /
BhāMañj, 6, 115.2 bhūtānyekastu bhagavānavyakto na vinaśyati /
BhāMañj, 6, 117.1 sarvakartari bhūtāni mayi santi na teṣvaham /
BhāMañj, 6, 123.2 tadahaṃ sarvabhūtātmā na hi kiṃcinmayā vinā //
BhāMañj, 6, 150.3 kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam //
BhāMañj, 6, 154.2 ekasthānaṃ pṛthagbhāvaṃ bhūtānāṃ yo 'nupaśyati //
BhāMañj, 6, 166.1 bhūtasargam ivāgatya akṣaro 'haṃ sanātanaḥ /
BhāMañj, 6, 330.2 tasmin āyodhane ghore bhūtānāmutsavo 'bhavat //
BhāMañj, 6, 477.2 yudhyamāneṣu vīreṣu bhūtāviṣṭeṣvivākulam //
BhāMañj, 7, 275.2 akāṇḍapralayārambhasarvabhūtāni menire //
BhāMañj, 7, 563.1 gṛdhrabhūtotsave tasminvikarālā vasuṃdharā /
BhāMañj, 7, 576.2 na kūṇitāni netrāṇi rātrau bhūtāni sehire //
BhāMañj, 7, 649.2 sarvabhūtamahākāyo varṣansa vipulāḥ śilāḥ //
BhāMañj, 7, 742.2 saṃrambhaḥ sarvabhūtānāṃ babhūvātibhayaṃkaraḥ //
BhāMañj, 8, 169.2 mahatāmapi bhūtānāmabhūtkaṇṭakitā tanuḥ //
BhāMañj, 9, 62.2 kṣaṇādaśeṣatāṃ yāte bhūtavetālamaṇḍale //
BhāMañj, 11, 23.2 śibiradvāramāsādya mahadbhūtaṃ vyalokayat //
BhāMañj, 11, 27.2 jṛmbhamāṇaṃ mahadbhūtaṃ tadāsādya kṣayaṃ yayuḥ //
BhāMañj, 13, 196.1 avadhyaḥ sarvabhūtānāṃ tapasvī vedhaso varāt /
BhāMañj, 13, 214.1 aho na sarvabhūtātmandhyeyastvaṃ tattvadarśinām /
BhāMañj, 13, 233.2 lokaprāṇāya bhūtānāṃ namo viśvāya vedhase //
BhāMañj, 13, 275.1 mantrairbhūtāni śāmyanti dānairmṛtyurnivartate /
BhāMañj, 13, 649.2 kaṅkālamālākalitairbhūtavetālamaṇḍalaiḥ //
BhāMañj, 13, 750.2 kṣayodayeṣu bhūtānāṃ na duḥkhaṃ na sukhaṃ bhaje //
BhāMañj, 13, 818.2 phalaṃ svargaṃ ca bhūtānāṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ //
BhāMañj, 13, 931.1 śrutveti pṛṣṭaḥ pārthena bhūtānāṃ prabhavo 'pyayam /
BhāMañj, 13, 958.1 abhītaiḥ sarvabhūtebhyo bhūtānāmabhayapradaiḥ /
BhāMañj, 13, 958.1 abhītaiḥ sarvabhūtebhyo bhūtānāmabhayapradaiḥ /
BhāMañj, 13, 1036.1 hite varteta bhūtānāmahaṃkāraṃ parityajet /
BhāMañj, 13, 1154.2 antyo 'ntakṛcca bhūtānāṃ ghoro vāyuḥ parāvahaḥ //
BhāMañj, 13, 1202.2 so 'vyaktaḥ paramo viṣṇurbhūtānāṃ prabhavo 'vyayaḥ /
BhāMañj, 13, 1229.1 antavantyeva bhūtāni niyatāvadhi mudrayā /
BhāMañj, 13, 1531.1 bhūtābhayapradānaṃ tu dānānāṃ pravaraṃ smṛtam /
BhāMañj, 13, 1663.2 bhūtaiḥ samāgamaṃ yāti punaḥ śukramukhāccyutaḥ //
BhāMañj, 13, 1679.1 annameva paraṃ prāṇā bhūtānāmamṛtodgatiḥ /
BhāMañj, 13, 1683.1 ahiṃsālakṣaṇaṃ dharmaṃ sarvabhūtābhayapradam /
BhāMañj, 13, 1699.1 tacchrutvā karuṇāmbhodhirbhagavānbhūtabhāvanaḥ /
BhāMañj, 13, 1736.2 kāraṇaṃ paramaṃ viṣṇuṃ bhūtānāṃ prabhavāpyaye //
BhāMañj, 13, 1746.2 prabhorbhūtabhṛto bhūtabhāvanasya bhavacchidaḥ //
BhāMañj, 14, 57.1 asmin asatyasaṃghāte bhūtānāṃ pāñcabhautike /
BhāMañj, 14, 160.1 avadhye sarvabhūtānāṃ putreṇa nihate 'rjune /
BhāMañj, 16, 26.2 gatijñaḥ sarvabhūtānāṃ na śuśoca janārdanaḥ //
BhāMañj, 19, 8.1 dakṣaṃ ca sarvabhūtāni yasya dauhitrasaṃtatiḥ /
Bījanighaṇṭu
BījaN, 1, 59.2 kālabhairave 'marasarvāsu bhūtalāṅgalavarāsu ca //
BījaN, 1, 86.2 mantrakośam idaṃ bhūtayakṣaḍāmaratantrayoḥ //
Devīkālottarāgama
DevīĀgama, 1, 5.1 nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ /
DevīĀgama, 1, 36.1 sarvabhūtalaye jāte yadyadvyoma sunirmalam /
DevīĀgama, 1, 57.2 bhūtāni cāhaṃ sthirajaṅgamāni yāvanti cānyānyahameva tāni //
DevīĀgama, 1, 70.2 bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam //
DevīĀgama, 1, 72.1 jvarabhūtagrahāveśavaśyākarṣaṇamohanam /
DevīĀgama, 1, 74.2 samanindāpraśaṃsaśca sarvabhūtasamastathā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 8.2 viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
DhanvNigh, 1, 80.2 taruṇaṃ taruṇī tārā vātabhūtavināśanī //
DhanvNigh, Candanādivarga, 20.2 saubhāgyakaraṇī bhūtagrahadoṣaṃ ca nāśayet //
DhanvNigh, Candanādivarga, 52.2 dṛkśīrṣaviṣadoṣaghnaṃ bhūtāpasmāranāśanam //
DhanvNigh, Candanādivarga, 64.1 damanaḥ syādrase tikto viṣaghno bhūtadoṣanut /
DhanvNigh, Candanādivarga, 82.2 kṛmiśleṣmavraṇān hanti bhūtajvarārtināśinī //
DhanvNigh, Candanādivarga, 96.2 bhūtāveśabhayaṃ hanti pralepatilakādibhiḥ //
DhanvNigh, Candanādivarga, 110.1 sikthakaṃ snigdhamadhuraṃ bhūtaghnaṃ bhagnasaṃdhikṛt /
DhanvNigh, Candanādivarga, 112.2 viṣādibhūtahantā ca bhagnasaṃdhānakṛt yataḥ //
DhanvNigh, 6, 47.1 amlapittaharaṃ vṛṣyaṃ puṣṭidaṃ bhūtanāśanam /
Garuḍapurāṇa
GarPur, 1, 1, 1.7 oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam /
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 2, 16.2 yasminviśvāni bhūtāni tiṣṭhanti ca viśanti ca //
GarPur, 1, 4, 14.2 nanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
GarPur, 1, 4, 29.2 jātāḥ kopena bhūtāste gandharvā jajñire tataḥ //
GarPur, 1, 11, 2.1 tatoram iti bījena dahedbhūtātmakaṃ vapuḥ /
GarPur, 1, 15, 8.2 paramaḥ parabhūtaśca puruṣottama īśvaraḥ //
GarPur, 1, 15, 13.2 sarvānugrahakṛddevaḥ sarvabhūtahṛdi sthitaḥ //
GarPur, 1, 15, 30.2 sarasāṃ ca patiścaiva bhūtānāṃ ca patistathā //
GarPur, 1, 15, 50.2 bhūtānāṃ kāraṇaṃ tadvatkāraṇaṃ ca vibhāvasoḥ //
GarPur, 1, 15, 107.1 bhūtānāṃ kṣobhakaścaiva buddheśca kṣobhakastathā /
GarPur, 1, 15, 148.1 anantarūpo bhūtastho devadānavasaṃsthitaḥ /
GarPur, 1, 16, 4.1 sarvabhūtahṛdisthaṃ vai sarvabhūtamaheśvaram /
GarPur, 1, 16, 4.1 sarvabhūtahṛdisthaṃ vai sarvabhūtamaheśvaram /
GarPur, 1, 20, 12.2 rākṣasā bhūtaḍākinyaḥ pradravanti diśo daśa //
GarPur, 1, 20, 14.2 kṣetrasya rakṣaṇaṃ bhūtarākṣasādeḥ pramardanam //
GarPur, 1, 20, 15.3 viṣaśatrugaṇā bhūtā naśyante vajramudrayā //
GarPur, 1, 20, 16.2 smaretpāśaṃ vāmahaste viṣabhūtādi naśyati /
GarPur, 1, 20, 18.2 kṣetrādau grahabhūtādiviṣapakṣinivāraṇam //
GarPur, 1, 23, 8.1 daṇḍine piṅgale tvātibhūtāni ca tataḥ smaret /
GarPur, 1, 23, 19.2 balapramathinī sarvabhūtānāṃ damanī tataḥ //
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 38, 16.1 jaya tvaṃ kila bhūteśe sarvabhūtasamāvṛte /
GarPur, 1, 38, 16.1 jaya tvaṃ kila bhūteśe sarvabhūtasamāvṛte /
GarPur, 1, 38, 16.2 rakṣa māṃ nijabhūtebhyo baliṃ gṛhṇa namo 'stu te //
GarPur, 1, 42, 15.1 homaṃ kṛtvā gneya dattvā dadyādbhūtabaliṃ tathā /
GarPur, 1, 44, 3.2 varjitaṃ bhūtatanmātrair guṇajanmāśanādibhiḥ //
GarPur, 1, 47, 24.1 sarvaprakṛtibhūtebhyaścatvāriṃśattathaiva ca /
GarPur, 1, 48, 35.2 kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret //
GarPur, 1, 48, 80.1 bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ /
GarPur, 1, 49, 31.1 satyaṃ bhūtahitaṃ vākyamasteyaṃ svāgrahaṃ param /
GarPur, 1, 50, 45.2 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ //
GarPur, 1, 50, 71.2 bhūtayajñaḥ sa vai jñeyo bhūtebhyo yastvayaṃ baliḥ //
GarPur, 1, 50, 71.2 bhūtayajñaḥ sa vai jñeyo bhūtebhyo yastvayaṃ baliḥ //
GarPur, 1, 51, 32.1 dānadharmātparo dharmo bhūtānāṃ neha vidyate /
GarPur, 1, 52, 17.2 vaivasvatāya kālāya sarvabhūtakṣayāya ca //
GarPur, 1, 57, 8.2 uparyupari vai lokā rudra bhūtādayaḥ sthitāḥ //
GarPur, 1, 76, 8.2 dūre bhūtānāṃ bahu kiṃcinnikaṭaprasūtānām //
GarPur, 1, 82, 2.2 tapastapyanmahāghoraṃ sarvabhūtopatāpanam //
GarPur, 1, 88, 7.2 avāpto 'si manuṣyarṣe bhūtebhyaśca dine dine //
GarPur, 1, 89, 39.1 rakṣāṃsi bhūtānyasurāṃs tathogrātrirṇāśayantu tvaśivaṃ prajānām /
GarPur, 1, 89, 42.1 rakṣobhūtapiśācebhyas tathaivāsuradoṣataḥ /
GarPur, 1, 91, 4.1 bhūtādhyakṣaṃ tathā baddhaniyantāraṃ prabhuṃ vibhum /
GarPur, 1, 91, 14.2 vedarūpaṃ paraṃ bhūtamindriyebhyaḥ paraṃ śubham //
GarPur, 1, 96, 13.1 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ /
GarPur, 1, 96, 13.2 devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret //
GarPur, 1, 102, 4.1 svādhyāyavāndhyānaśīlaḥ sarvabhūtahitarataḥ /
GarPur, 1, 103, 2.2 sarvabhūtahitaḥ śāntastridaṇḍī sakamaṇḍaluḥ //
GarPur, 1, 108, 7.1 kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ /
GarPur, 1, 109, 40.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
GarPur, 1, 111, 12.2 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
GarPur, 1, 113, 38.2 sarvabhūte dayā śaucaṃ jalaśaucaṃ ca pañcamam //
GarPur, 1, 113, 48.1 avyaktādīni bhūtāni vyaktamadhyāni śaunaka /
GarPur, 1, 114, 23.1 sarvabhūteṣu viśvāsaḥ sarvabhūteṣu sāttvikaḥ /
GarPur, 1, 114, 23.1 sarvabhūteṣu viśvāsaḥ sarvabhūteṣu sāttvikaḥ /
GarPur, 1, 115, 29.2 mṛtyurgrasati bhūtāni pavanaṃ pannago yathā //
Hitopadeśa
Hitop, 1, 12.1 prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā /
Hitop, 1, 12.2 ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ //
Hitop, 1, 14.3 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
Hitop, 1, 141.2 ko dharmo bhūtadayā kiṃ saukhyaṃ nityam aroginā jagati /
Hitop, 1, 190.2 parjanya iva bhūtānām ādhāraḥ pṛthivīpatiḥ /
Hitop, 2, 115.6 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Hitop, 4, 76.2 sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ //
Hitop, 4, 77.2 viśramya ca punar gacchet tadvad bhūtasamāgamaḥ //
Hitop, 4, 92.3 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
Kathāsaritsāgara
KSS, 1, 5, 25.1 bhūtānāṃ pārthivātyarthanirvivekatvahāsinām /
KSS, 1, 7, 33.2 tamapṛcchaṃ prasaṅgena bhūtānāṃ harṣakāraṇam //
KSS, 2, 5, 110.1 taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam /
KSS, 2, 5, 133.2 mayā bhūtendriyagrāmo nopabhogair avañcyata //
KSS, 2, 5, 134.1 bhūtendriyānabhidroho dharmo hi paramo mataḥ /
KSS, 4, 2, 21.2 jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ //
KSS, 4, 2, 24.1 tataḥ sahajayā sākaṃ sarvabhūtānukampayā /
KSS, 4, 2, 244.1 ityuktastena sa prītastārkṣyo bhūtānukampinā /
KSS, 6, 1, 22.2 satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ //
KSS, 6, 1, 24.2 bhūteṣvabhayadānena nānyā copakṛtir mama //
Kālikāpurāṇa
KālPur, 52, 19.2 toyairabhyukṣayet sthānaṃ bhūtānāmapasāraṇe //
KālPur, 53, 40.3 śarīraśuddhiṃ manaso niveśaṃ bhūtaprasāraṃ kurute nṛṇāṃ tat //
KālPur, 54, 39.1 damanīṃ sarvabhūtānāṃ manaḥprotsāhakāriṇīm /
KālPur, 54, 39.2 damanīṃ sarvabhūtānāṃ catuḥṣaṣṭiṃ ca yoginīḥ //
KālPur, 56, 48.2 rakṣa māṃ sarvabhūtebhyaḥ sarvatra parameśvari //
KālPur, 56, 64.1 sarve tasya vaśaṃ yānti bhūtagrāmāścaturvidhāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 5.2 ādhāraḥ sarvabhūtānāṃ yena viṣṇuḥ prasāditaḥ //
KAM, 1, 211.2 sarvabhūteṣu kurute tasya viṣṇuḥ prasīdati //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 258.2 visarpadāhātīsāralūtābhūtāṃśca ropaṇī //
MPālNigh, 2, 37.2 apasmārakaphonmādabhūtaśūlānilāñjayet //
MPālNigh, 4, 26.2 tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //
Maṇimāhātmya
MaṇiMāh, 1, 36.4 bhūtaṃ nāśayatīha somasadṛśas tasmāt pṛthivyāṃ priyaḥ //
MaṇiMāh, 1, 44.2 śvetabindudharo nityaṃ bhūtasyājīrṇanāśakaḥ //
MaṇiMāh, 1, 54.2 sarvavyādhiharo nityaṃ bhūtajvaravināśanaḥ //
Mātṛkābhedatantra
MBhT, 7, 33.2 śrīṃ bījaṃ paścime pātu uttare bhūtasambhavam //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 14.2 sa ced amūlo bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ //
MṛgT, Vidyāpāda, 4, 12.2 yunakti svārthasiddhyarthaṃ bhūtair anabhilakṣitaḥ //
MṛgT, Vidyāpāda, 4, 14.1 bhavināṃ bhavakhinnānāṃ sarvabhūtahito yataḥ /
MṛgT, Vidyāpāda, 7, 8.1 tadekaṃ sarvabhūtānām anādi nibiḍaṃ mahat /
MṛgT, Vidyāpāda, 7, 14.1 kathaṃ bhūtopakārārthaṃ pravṛttasya jagatprabhoḥ /
MṛgT, Vidyāpāda, 9, 9.1 bhūtāvadhi jagadyeṣāṃ kāraṇaṃ paramāṇavaḥ /
MṛgT, Vidyāpāda, 10, 1.2 guṇadhīgarvacittākṣamātrābhūtānyanukramāt //
MṛgT, Vidyāpāda, 12, 2.2 tebhyaḥ samātrakā devā mātrebhyo bhūtapañcakam //
MṛgT, Vidyāpāda, 12, 19.2 vyomaprabhañjanāgnyambubhūmayo bhūtapañcakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 27.0 prasannena ca hariṇā navoditabhāsvadbhāsvaraṃ sarvabhūtābhibhāvukaṃ nārasiṃhaṃ kavacaṃ prayacchatā proktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 2.0 tathaiko vaśī sarvabhūtāntarātmā ekaṃ viśvaṃ bahudhā yaḥ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.1 gāmāviśya ca bhūtāni dhārayāmy aham ojasā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 2.0 bhūtaiḥ prāṇibhiravidyāvaśādaviditataddṛkkriyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 4.3 yaḥ samaḥ sarvabhūteṣu jīvanmuktaḥ sa iṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 1.0 sa ityanantaroktaḥ sargādau tṛtīye ca bhūtasaṃhāre svāpe ca yo 'nugrāhyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 sati ca śukraśauṇitātmakadehārambhakabhūtaviśeṣapariṇāme sattvādasati ca pradhvaste tasminnasattvāc caitanyaṃ bhūtaviśeṣapariṇāmakṛtamiti vā yady aveṣi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 8.0 teṣāṃ ca jīvadavasthāvad dehārambhakabhūtasadbhāve'pi na caitanyasambhavaḥ garbhāvasthāyāṃ ca sakalasāmagrīsadbhāve'pi kadācic caitanyāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 4.2 eko vaśī sarvabhūtāntarātmā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 1.0 tadāvaraṇaṃ caturdaśavidhasyāpi bhūtasargasyaikam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 4.0 kīdṛśaiḥ karaṇairityāha kāryarūḍhair avibhutvato nirāśrayāṇāmeṣāṃ ceṣṭādyayogād bhūtatanmātrātmakakāryāśrayasthaiḥ sadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 1.0 taijasavaikārikabhūtādikasaṃjñakebhyas tebhyo'haṅkāraskandhebhyo devā buddhīndriyakarmendriyākhyāḥ samātrakās tanmātrasahitāḥ tanmātrebhyaśca bhūtapañcakamabhivyaktamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 1.0 taijasavaikārikabhūtādikasaṃjñakebhyas tebhyo'haṅkāraskandhebhyo devā buddhīndriyakarmendriyākhyāḥ samātrakās tanmātrasahitāḥ tanmātrebhyaśca bhūtapañcakamabhivyaktamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 2.0 tathāca sati bhūteṣu tadguṇeṣveva cendriyebhyaḥ pratītayaḥ syuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 4.0 mātrebhyo bhūtapañcakam iti yadupakrāntaṃ tadviśeṣayitumāha //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 3.0 pṛthivyādibhūtadravyabhedena duṣṭaśukraśoṇitabalajātāḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Utt., 1, 8.1, 5.0 bāleṣu vimānanā asti ādhibhautikatvaṃ tadeva śālākyaśāstrābhihitā svaguṇotkarṣāt āśritatvam śālākyaśāstrābhihitā svaguṇotkarṣāt bhūteṣu nimittaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 śalyatantre kumārābādhahetavaḥ jalasaṃtānavad kevalaṃ yasmād tatra bhūtaṃ kanyāṃ 'dhimanthatimirābhyāṃ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Sū., 14, 3.4, 12.0 bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir bhavati tu prāktanakarmaṇety muśalavad tathā bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir prāktanakarmaṇety muśalavad bhūtavidyābhihitāḥ prāktanakarmaṇety stanagarbhāśayayonyabhivṛddhir ta mandāgnestu bhavati arthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 18.2 cakṣurvedaṃ prasannātmā sarvabhūtānukampayā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.5 pañcānāṃ yajñānāmanuṣṭhānaṃ devapitṛmanuṣyabhūtabrahmaṇām eteṣām ca /
Rasahṛdayatantra
RHT, 19, 48.2 noccāṭayed grahajvararākṣasabhūtāni mātṛdevīṃśca //
Rasamañjarī
RMañj, 3, 75.2 bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //
RMañj, 10, 27.2 virūpāṇi ca bhūtāni navamāsaṃ na jīvati //
Rasaprakāśasudhākara
RPSudh, 5, 28.1 bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ /
RPSudh, 5, 78.1 ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet /
RPSudh, 6, 10.1 vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /
RPSudh, 6, 21.2 satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /
RPSudh, 7, 7.2 bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam //
RPSudh, 7, 13.2 bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //
Rasaratnasamuccaya
RRS, 2, 131.1 carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet /
RRS, 3, 73.1 śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
RRS, 3, 94.2 sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //
RRS, 4, 13.2 bhūtavetālapāpaghnaṃ karmajavyādhināśanam //
RRS, 4, 20.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
RRS, 4, 77.2 ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam //
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 7, 31.2 bhūtatrāsanavidyāśca te yojyā balisādhane //
RRS, 13, 64.2 bhūtam ekaṃ viṣaṃ caikaṃ sūryaḥ kāsādināśanaḥ //
RRS, 22, 2.2 bhūtadevābhicāraiśca tisro vandhyāḥ prakīrtitāḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 34.2 bhūtāravaṭacūrṇaṃ tu palaikaṃ sitayā yutam //
Rasendracintāmaṇi
RCint, 1, 20.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
RCint, 6, 71.2 bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /
Rasendracūḍāmaṇi
RCūM, 3, 29.1 bhūtavigrahamantrajñāste yojyā nidhisādhane /
RCūM, 3, 30.1 bhūtatrāsanavidyāśca te yojyāḥ balisādhane /
RCūM, 10, 80.1 carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ dṛggataṃ jayet /
RCūM, 11, 34.1 śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /
RCūM, 11, 57.2 sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //
RCūM, 12, 7.2 bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //
RCūM, 12, 13.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
RCūM, 12, 66.2 duḥchāyāṃcaladhūlisaṅgatibhavālakṣmīharaṃ sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam //
RCūM, 14, 24.1 niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham /
Rasendrasārasaṃgraha
RSS, 1, 193.2 bhūtāveśabhayaṃ hanti kāsaśvāsaharā śubhā //
Rasādhyāya
RAdhy, 1, 467.2 varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ //
Rasārṇava
RArṇ, 1, 34.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
RArṇ, 2, 35.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca trailokye kathayettu sā /
RArṇ, 2, 75.2 bhūtebhyo yakṣarakṣebhyaḥ piśācebhyaśca yatnataḥ //
RArṇ, 2, 87.2 pāyasānnaṃ maheśāni sarvabhūtadayātmakam //
RArṇ, 12, 83.0 pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ //
RArṇ, 12, 247.2 avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ //
RArṇ, 18, 107.2 bhūtapretapiśācāśca śākinyo guhyakādayaḥ //
RArṇ, 18, 109.2 evaṃ vadanti bhūtādyā bhīṣayanti sma taṃ naram //
RArṇ, 18, 229.0 bhūtakālāntako nāma caṇḍo'yamupavarṇitaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 23.2 rātrau nivārayedbhūtān naro hi karadhāraṇāt //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 44.1, 2.0 tathāhi bhūtānāṃ paridṛśyamānaṃ viśiṣṭākāravad rūpaṃ sthūlaṃ svarūpaṃ caiṣāṃ yathākramaṃ kāryaṃ gandhasnehoṣṇatāpreraṇāvakāśadānalakṣaṇam //
RājMār zu YS, 3, 44.1, 3.0 sūkṣmaṃ tu yathākramaṃ bhūtānāṃ kāraṇatvena vyavasthitāni gandhāditanmātrāṇi //
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
RājMār zu YS, 3, 45.1, 7.0 sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti //
Rājanighaṇṭu
RājNigh, 2, 14.2 proktās tatra prāg umāvallabhena pratyekaṃ te pañca bhūtāni vakṣye //
RājNigh, 2, 21.2 ity etāḥ kāmataḥ pañca kṣetrabhūtādhidevatāḥ //
RājNigh, Guḍ, 18.1 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
RājNigh, Guḍ, 41.2 bhūtavidrāvaṇī jñeyā vegād rasaniyāmikā //
RājNigh, Guḍ, 60.2 durnāmaśvāsakāsaghnī kāmalābhūtanāśanī //
RājNigh, Parp., 83.2 raktapittaharā mehabhūtātīsāranāśanī //
RājNigh, Parp., 113.1 haṃsapādī kaṭūṣṇā syāt viṣabhūtavināśinī /
RājNigh, Parp., 140.1 devadroṇī kaṭus tiktā medhyā vātārtibhūtanut /
RājNigh, Parp., 141.2 jhaṇḍūḥ kaṭukaṣāyaḥ syāt jvarabhūtagrahāpahā //
RājNigh, Pipp., 34.1 kaṭūṣṇaṃ śvetamaricaṃ viṣaghnaṃ bhūtanāśanam /
RājNigh, Pipp., 54.2 vṛṣyā ca vātabhūtakrimidoṣaghnī ca dīpanī ca vacā //
RājNigh, Pipp., 217.1 phalaṃ samudrasya kaṭūṣṇakāri vātāpahaṃ bhūtanirodhakāri /
RājNigh, Śat., 131.2 bhūtāpahā kaṇṭhaviśodhanī ca kṛṣṇā tu sā tatra rasāyanī syāt //
RājNigh, Śat., 180.2 tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca //
RājNigh, Mūl., 41.2 vetraḥ pañcavidhaḥ śaityakaṣāyo bhūtapittahṛt //
RājNigh, Mūl., 109.2 viṣabhūtādidoṣaghno vijñeyaś ca rasāyanaḥ //
RājNigh, Śālm., 25.2 kaṇḍūtibhūtakuṣṭhaghnaḥ kaphavātavraṇāpahaḥ //
RājNigh, Śālm., 27.2 āmavātāsravātaghno vraṇabhūtajvarāpahaḥ //
RājNigh, Śālm., 29.2 kaṇḍūtiviṣavisarpajvarakuṣṭhonmādabhūtaghnaḥ //
RājNigh, Śālm., 42.1 arimedaḥ kaṣāyoṣṇas tikto bhūtavināśakaḥ /
RājNigh, Śālm., 86.2 graharakṣāsu dīkṣāsu pāvano bhūtanāśanaḥ //
RājNigh, Śālm., 100.2 bhūtagrahaviṣaghnaś ca vraṇakṣataviropaṇam //
RājNigh, Śālm., 116.2 sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca //
RājNigh, Śālm., 121.2 hanti bhūtagrahāveśān viṣadoṣāṃś ca dāruṇān //
RājNigh, Śālm., 154.1 hijjalaḥ kaṭur uṣṇaś ca pavitro bhūtanāśanaḥ /
RājNigh, Prabh, 14.2 saṃtāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahaḥ //
RājNigh, Prabh, 41.2 vidāhatṛṣṇāviṣamajvarāpaho viṣārtivicchardiharaś ca bhūtajit //
RājNigh, Prabh, 107.1 vetasaḥ kaṭukaḥ svāduḥ śīto bhūtavināśanaḥ /
RājNigh, Prabh, 113.1 bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ /
RājNigh, Prabh, 148.2 bhūtagrahādidoṣaghnaḥ kaphavātanikṛntanaḥ //
RājNigh, Kar., 41.2 bhūtavidrāvaṇaś caiva devatānāṃ prasādanaḥ //
RājNigh, Kar., 47.2 madhuraśiśirastridoṣaśramakāsavināśanaś ca bhūtaghnaḥ //
RājNigh, Kar., 48.2 balāsakāsavaivarṇyabhūtaghnaṃ ca balāpaham //
RājNigh, Kar., 73.2 śiraārtiśamanī bhūtanāśā caṇḍīpriyā bhavet //
RājNigh, Kar., 143.2 viṣārtiśamanaṃ pathyaṃ bhūtonmādabhayāpaham //
RājNigh, Kar., 150.2 jantubhūtakrimiharā rucikṛd vātaśāntikṛt //
RājNigh, Kar., 151.2 kāsavātakrimivamibhūtāpahāriṇī pūtā //
RājNigh, Kar., 161.2 piśācavāntibhūtaghnī ghrāṇasaṃtarpaṇī parā //
RājNigh, Kar., 164.2 grahabhūtavikārakārī tvagdoṣapraśamanī vraṇeṣu hitā //
RājNigh, Āmr, 187.2 śiraārtiśamanaṃ rucyaṃ bhūtagrahavināśanam //
RājNigh, 12, 20.2 vātapittajvaraghnaṃ ca visphoṭonmādabhūtahṛt //
RājNigh, 12, 22.2 bhūtapittakaphakāsasajvarabhrāntijantuvamijit tṛṣāpaham //
RājNigh, 12, 31.2 bhūtadoṣāpahaṃ dhatte liptam aṅgeṣu kālikam //
RājNigh, 12, 59.2 bhūtagrahopaśamanaṃ kurute ca pathyā śṛṅgāramaṅgalakarī janamohinī ca //
RājNigh, 12, 94.2 kaphahṛd bhūtadāhaghnī pittaghnī modakāntikṛt //
RājNigh, 12, 96.2 raktapittaharā varṇyā viṣabhūtajvarāpahā //
RājNigh, 12, 101.2 kaphapittāśmarīmūtrāghātabhūtajvarārtijit //
RājNigh, 12, 108.3 umāpriyaś ca bhūtaghno medhyaḥ saurabhyadaḥ sadā //
RājNigh, 12, 120.2 kuṣṭhakaṇḍūvraṇaghnaś ca bhūtavidrāvaṇaḥ paraḥ //
RājNigh, 13, 49.2 bhūtāveśabhayonmādahāriṇī vaśyakāriṇī //
RājNigh, 13, 66.2 bhūtabhrāntipraśamanaṃ viṣavātarujārtijit //
RājNigh, 13, 109.2 pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //
RājNigh, 13, 164.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
RājNigh, 13, 216.2 tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //
RājNigh, Kṣīrādivarga, 102.1 hastimūtraṃ tu tiktoṣṇaṃ lavaṇaṃ vātabhūtanut /
RājNigh, Kṣīrādivarga, 104.2 mahāvātāpahaṃ bhūtakamponmādaharaṃ param //
RājNigh, Kṣīrādivarga, 106.2 tiktoṣṇaṃ lavaṇaṃ rūkṣaṃ bhūtatvagdoṣavātajit //
RājNigh, Śālyādivarga, 124.2 tvagdoṣaśamano rucyo viṣabhūtavraṇāpahaḥ //
RājNigh, Manuṣyādivargaḥ, 120.2 indriyārthā gocarāste pañcabhūtaguṇāḥ khalu //
RājNigh, Manuṣyādivargaḥ, 121.2 krameṇa pañca bhūtāni kīrtitāni manīṣibhiḥ //
RājNigh, Rogādivarga, 58.1 dravyābhidhānagadaniścayakāyasaukhyaṃ śalyādibhūtaviṣagrahabālavaidyam /
RājNigh, Rogādivarga, 59.1 aṣṭāṅgaṃ śalyaśālākyakāyabhūtaviṣaṃ tathā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 52.0 udakāt pṛthivī jātā bhūtānāmeṣa sambhavaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 2.0 evaṃ pṛthvyākhyena bhūtenādhāratvenopakṛtya tena tadārabdhaṃ dravyam ityucyate //
SarvSund zu AHS, Sū., 9, 3.1, 1.0 tasmād bhūtasaṃghātasambhavāt kāraṇāddravyaṃ naikarasam api tv anekarasam //
SarvSund zu AHS, Sū., 9, 3.1, 2.0 evaṃ dravyavad rasasyāpi bhūtasaṃghātasambhavatvam //
SarvSund zu AHS, Sū., 9, 3.1, 10.0 tasmādatraivaṃ granthaḥ kartuṃ nyāyyaḥ tasmān naikabhūtajaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 10.0 tasmādatraivaṃ granthaḥ kartuṃ nyāyyaḥ tasmān naikabhūtajaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 14.0 iti kṛtvā na bhūtasaṃghātasambhavatvaṃ rasasya //
SarvSund zu AHS, Sū., 9, 3.1, 15.0 ity evaṃvidhām āśaṅkām apaninīṣur bhūtasaṃghātasambhavatvaṃ rasasya caikenaiva prayatnena tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 15.0 ity evaṃvidhām āśaṅkām apaninīṣur bhūtasaṃghātasambhavatvaṃ rasasya caikenaiva prayatnena tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 16.2 muniścāta eva rasasya bhūtasaṃghātasambhavatvaṃ spaṣṭaṃ kṛtvovāca //
SarvSund zu AHS, Sū., 9, 3.1, 20.0 evaṃ bhūtasaṃghāto rasānāṃ dravyāśritānāmapi sambhavakāraṇam //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
Skandapurāṇa
SkPur, 1, 26.2 bhūtasammohanaṃ hy etat kathayasva yathātatham //
SkPur, 2, 12.2 kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā //
SkPur, 3, 18.1 bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca /
SkPur, 3, 27.1 rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho /
SkPur, 4, 28.1 kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ /
SkPur, 4, 29.1 kaḥ sraṣṭā sarvabhūtānāṃ prakṛteśca pravartakaḥ /
SkPur, 4, 30.1 kasya bhūtāni vaśyāni kaḥ sarvaviniyojakaḥ /
SkPur, 4, 33.2 sa sraṣṭā sarvabhūtānāṃ balavāṃstanmayaṃ jagat /
SkPur, 4, 33.3 tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat //
SkPur, 5, 4.2 sarvaprāṇicaraḥ śrīmānsarvabhūtapravartakaḥ /
SkPur, 5, 22.2 asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca //
SkPur, 5, 26.1 ahaṃ sraṣṭā hi bhūtānāṃ nānyaḥ kaścana vidyate /
SkPur, 5, 29.1 ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca /
SkPur, 5, 30.2 ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca /
SkPur, 5, 32.2 śṛṇudhvaṃ mama yaḥ kartā bhūtānāṃ yuvayośca ha //
SkPur, 5, 52.2 bhūtabhavyāya śarvāya nityaṃ sattvavadāya ca //
SkPur, 9, 10.1 ṛṣidaivatanāthāya sarvabhūtādhipāya ca /
SkPur, 9, 32.1 jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām /
SkPur, 9, 33.1 madanapuravidārī netradantāvapātī vigatabhayaviṣādaḥ sarvabhūtapracetāḥ /
SkPur, 12, 18.2 ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana //
SkPur, 13, 127.1 tata evaṃ pravṛtte tu sarvabhūtasamāgame /
SkPur, 15, 23.2 namo 'haṃkāraliṅgāya bhūtaliṅgāya vai namaḥ //
SkPur, 20, 14.1 tanmātrendriyabhūtānāṃ vikārāṇāṃ guṇaiḥ saha /
SkPur, 20, 21.3 taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca //
SkPur, 20, 37.1 bhūtagrāmacikitsāṃ ca mātṝṇāṃ caritaṃ ca yat /
SkPur, 20, 41.2 abhijñau sarvabhūtānāṃ trailokye sacarācare //
SkPur, 21, 37.2 sarvabhūtāsamajñāya sarvabhūtānukampine //
SkPur, 21, 37.2 sarvabhūtāsamajñāya sarvabhūtānukampine //
SkPur, 23, 32.2 bhūtāni prakṛtiścaiva indriyāṇi ca sarvaśaḥ //
SkPur, 23, 51.1 gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ /
SkPur, 23, 59.2 tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca //
SkPur, 25, 31.2 tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ //
SkPur, 25, 34.1 bhāvanaḥ sarvabhūtānāṃ varado varadārcitaḥ /
SkPur, 25, 40.2 namo vaḥ sarvabhūtebhyo namo yogibhya eva ca /
SkPur, 25, 50.2 namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ //
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 12.0 bhūtānāṃ pṛthivyādīnāṃ pañcamam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 13.0 pañcānāṃ bhūtānāṃ tejasi sati pañca saṃkhyā sampadyate //
Tantrasāra
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
Tantrāloka
TĀ, 1, 190.1 bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ /
TĀ, 1, 191.1 sarvapratītisadbhāvagocaraṃ bhūtameva hi /
TĀ, 1, 194.2 bhūtādīnāṃ yathā sātra na tathā dvayavarjite //
TĀ, 3, 174.1 viṣatattve sampraviśya na bhūtaṃ na viṣaṃ na ca /
TĀ, 8, 52.2 vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām //
TĀ, 8, 120.1 vidyābhṛtāṃ ca kiṃ vā bahunā sarvasya bhūtasargasya /
TĀ, 8, 176.1 guṇatanmātrabhūtaughamaye tattve prasajyate /
TĀ, 8, 209.2 adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ //
TĀ, 8, 268.2 graharūpiṇyā śaktyā prābhvyādhiṣṭhāni bhūtāni //
TĀ, 8, 393.2 nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ //
TĀ, 8, 430.2 pañcāṣṭakasya madhyāddvātriṃśadbhūtacatuṣṭaye //
TĀ, 11, 102.2 ahameva sthito bhūtabhāvatattvapurairiti //
TĀ, 11, 106.1 bhūtatanmātravargāder ādhārādheyatākrame /
TĀ, 19, 34.1 yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam /
TĀ, 26, 12.2 gurvagniśāstrasahite pūjā bhūtadayetyayam //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 58.2 trividhaṃ vighnam utsārya bhūtāpasaraṇaṃ tataḥ //
ToḍalT, Navamaḥ paṭalaḥ, 25.2 yajet kātyāyanīṃ devīṃ bhūtapūrvāṃ prayatnataḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 54.1 samagraduḥkhanilayaṃ bhūtasaṃghapradharṣaṇam /
VetPV, Intro, 55.2 dṛśyante bahudhā tatra bhūtavetālarākṣasāḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 10.0 pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti vā //
Ānandakanda
ĀK, 1, 2, 76.1 pātāle ye mahābhūtāḥ te naśyantu śivājñayā /
ĀK, 1, 2, 105.2 evaṃ pañca ca bhūtāni svasvasthāne niyojayet //
ĀK, 1, 2, 142.1 tīkṣṇabaddhaṃ bhadrakālīyakṣabhūtapiśācakāḥ /
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 169.2 yakṣāḥ piśācabhūtāśca rākṣasā danujāstathā //
ĀK, 1, 2, 195.3 oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ /
ĀK, 1, 2, 195.3 oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ /
ĀK, 1, 2, 224.1 sūkṣmatvādrasarūpāya namaste bhūtarūpiṇe /
ĀK, 1, 2, 233.2 rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ //
ĀK, 1, 3, 80.1 rudrarūpī bhavān jātaḥ sarvabhūtahito bhava /
ĀK, 1, 11, 5.1 bhūtapretapiśācāpasmāronmattayujāmapi /
ĀK, 1, 11, 7.1 pañcabhūtātmikāḥ pañca kartavyā ghuṭikāḥ priye /
ĀK, 1, 11, 17.2 tathāntarāyakartṝṃśca bhūtapretapiśācakān //
ĀK, 1, 11, 41.1 bhūtakālāntako nāma rasasyāsya prabhāvataḥ /
ĀK, 1, 15, 84.2 paśyatyasau bhūtajālaṃ tasmai sarvaṃ prayacchati //
ĀK, 1, 15, 294.2 jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ //
ĀK, 1, 15, 314.2 āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam //
ĀK, 1, 15, 431.1 nasyenāpasmṛtiharā bhūtapretādibhañjanī /
ĀK, 1, 15, 483.1 sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ /
ĀK, 1, 19, 190.2 pañcāhāraguṇān pakvāṃstathā bhūtaguṇānapi //
ĀK, 1, 20, 46.2 abhūtalacarākrāntaṃ bhūtalaṃ bhūtasaṃplavam //
ĀK, 1, 21, 16.2 vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam //
ĀK, 1, 21, 57.2 vyālāricorakṣudrāpasmārabhūtagrahāpaham //
ĀK, 1, 21, 84.2 kuṣṭhāpasmārabhūtādimahāvyādhivināśanam //
ĀK, 1, 22, 85.1 praliptaṃ tanute bhūtapiśācādiprabhāṣaṇam /
ĀK, 1, 23, 459.1 avadhyaḥ sarvabhūtānāṃ svecchāhāraḥ sa khecaraḥ /
ĀK, 2, 1, 88.2 kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt //
ĀK, 2, 8, 14.1 bhūtavetālapāpaghnaṃ karmajavyādhināśanam /
ĀK, 2, 8, 15.1 sarvabhūtagrahonmādaviṣaghnaṃ doṣajitparam /
ĀK, 2, 8, 39.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
ĀK, 2, 8, 40.2 kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham //
ĀK, 2, 9, 16.2 pañcabhūtātmakaḥ sūtastiṣṭhate ca sadāśivaḥ //
ĀK, 2, 9, 77.2 gorocanalatā bhūtamocanī rasabandhanī //
Āryāsaptaśatī
Āsapt, 2, 387.2 cumbati mṛtasya vadanaṃ bhūtamukholkekṣitaṃ bālā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 19.0 bhūtaśabdaḥ svarūpavacanaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 41.0 bhūtānām ityuttareṇa sambadhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 6.0 ayaṃ ca bhūtānāṃ saṃniveśo 'dṛṣṭaprabhāvakṛta eva sa ca saṃniveśaḥ kāryadarśanenonneyaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 13.0 bhūtānāṃ yathā nānāvarṇākṛtiviśeṣā mahābhūtānāṃ nyūnātirekaviśeṣāt tathā rasānām apīti //
ĀVDīp zu Ca, Sū., 26, 40.2, 14.0 bhūtānāṃ yathoktānām atirekaviśeṣahetum āha ṣaḍṛtukatvād ityādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 41, 1.0 bhūtaviśeṣakṛtaṃ rasānāṃ dharmāntaram āha tatretyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 27.2, 3.0 yastu guṇotkarṣo 'bhidhātavyaḥ sa hi anupraviṣṭabhūtasambandhād eva //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 1.0 naisargikaṃ guṇamabhidhāya bhūtāntarapraveśakṛtaṃ guṇam āha teṣām ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 30.2, 1.0 bhūtānām asādhāraṇaṃ lakṣaṇamāha kharetyādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 9.0 etāni ca khādīni sūkṣmāṇi tanmātrarūpāṇi jñeyāni sthūlabhūtāni tu khādīni vikāratayā tatroktāni //
ĀVDīp zu Ca, Śār., 1, 30.2, 11.0 vacanaṃ hi tanmātrāṇyaviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ //
ĀVDīp zu Ca, Śār., 1, 31.1, 1.0 bhūtānāṃ sūkṣmāṇāṃ śarīrasthānāṃ liṅgāntarāṇyāha guṇā ityādi //
ĀVDīp zu Ca, Śār., 1, 31.1, 3.0 guṇināmiti sūkṣmarūpabhūtānām //
ĀVDīp zu Ca, Śār., 1, 31.1, 4.0 evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 44.2, 2.0 sambhūya karaṇaiḥ kṛtamityātmanirapekṣair bhūtaiḥ kṛtamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 1.0 athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ kā vā gatirityāha nimeṣetyādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 9.0 bhūtānāmiti prāṇinām //
ĀVDīp zu Ca, Śār., 1, 64.2, 2.0 khādīni sūkṣmabhūtakhādīni tanmātraśabdābhidheyāni //
ĀVDīp zu Ca, Śār., 1, 64.2, 6.0 bhūtānāṃ sthāvarajaṅgamānāṃ prakṛtir bhūtaprakṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 7.1 tata iti āhaṅkārikakāryānantaraṃ tanmātrebhya utpannasthūlabhūtasaṃbandhāt //
ĀVDīp zu Ca, Śār., 1, 74.2, 15.0 atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt //
ĀVDīp zu Ca, Śār., 1, 74.2, 16.0 na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 18.0 tasmān mana indriyabhūtātirikta ātmā tiṣṭhatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 83.2, 4.0 sarveṣāmiti khādibhūtānām //
ĀVDīp zu Ca, Śār., 1, 83.2, 5.0 sarve bhāvā iti sarve bhūtadharmā darśanayogyāḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 3.0 bhūtānāmadhiṣṭhātā ātmā bhūtātmā ayaṃ bhūtātmā eko bhūtavyatirikto na lakṣaṇaiḥ prāṇāpānādibhiruktair upalabhyate //
ĀVDīp zu Ca, Śār., 1, 85.2, 3.0 bhūtānāmadhiṣṭhātā ātmā bhūtātmā ayaṃ bhūtātmā eko bhūtavyatirikto na lakṣaṇaiḥ prāṇāpānādibhiruktair upalabhyate //
ĀVDīp zu Ca, Śār., 1, 85.2, 5.0 ekasya bhūtarahitasya yadātmano viśeṣo vedanādir nopalabhyata eva tenānupalabdhir evātra pramāṇamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 4.0 bhūtāḥ saviṣakrimipiśācādayaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 5.0 yo bhūtaviṣavātādīnāṃ saṃsparśaḥ tathākālenāgataḥ snehaśītoṣṇasaṃsparśaśceti yojanā //
ĀVDīp zu Ca, Śār., 1, 146.2, 10.0 tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ //
ĀVDīp zu Ca, Cik., 1, 37.2, 2.0 harītakyādiṣu pañcarasatvādyutpādo 'dṛṣṭavaśād bhūtasaṃniveśaviśeṣaprabhāvakṛtaḥ tena nātropapattayaḥ kramante //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 11.1 papraccha ko'yaṃ bhagavan virūpas tādṛgvidhaṃ tacca nirīkṣya bhūtam /
ŚivaPur, Dharmasaṃhitā, 4, 21.2 sarvāṇi bhūtāni tadarthameva mṛtau pravartanti haṭhāt svabhāvataḥ //
ŚivaPur, Dharmasaṃhitā, 4, 25.2 harastu gauryā sahito mahātmā bhūtādhināthastripurārirugraḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 18.1, 1.0 bhūtānāṃ dehadhīprāṇaśūnyānāṃ grāhakātmanām //
ŚSūtraV zu ŚSūtra, 3, 5.1, 5.0 bhūtānāṃ bhūjalādīnāṃ jayo yaḥ sa udīryate //
ŚSūtraV zu ŚSūtra, 3, 5.1, 10.0 bhūtebhyaḥ kila kaivalyaṃ cittapratyāhṛtis tataḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 12.0 bhūtasaṃdhāna ityādisūtroktaṃ yat phalaṃ purā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 17.0 svaparastheṣu bhūteṣu jagaty asmin samānadhīḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 3.0 dehārambhakarair bhūtair aspṛśadbhir ahaṃpadam //
ŚSūtraV zu ŚSūtra, 3, 42.1, 8.0 bhūtakañcukitāpy asya tadaiva na nivartate //
Śukasaptati
Śusa, 8, 1.5 tadaṅgāni hi bhūtāni rājñāṃ hi mahatī tanuḥ //
Śyainikaśāstra
Śyainikaśāstra, 7, 22.1 sarvabhūtātmabhūtaistaiḥ [... au2 letterausjhjh] parāvaraiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 13.0 ayameva raso granthāntare bhūtonmādārthaṃ paṭhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.2 ārdrakasya rasair eva bhūtonmādapraśāntaye //
Bhāvaprakāśa
BhPr, 6, 2, 104.3 apasmārakaphonmādabhūtajantvanilān haret //
BhPr, 6, Karpūrādivarga, 98.2 jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī //
BhPr, 6, 8, 133.2 tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //
BhPr, 7, 3, 232.2 tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //
Dhanurveda
DhanV, 1, 178.1 sarvavyāghrādisattvāṇāṃ bhūtādīṇāṃ na jāyate /
DhanV, 1, 184.0 bhūtāhicorabhītighnī gṛhītvā puṣyabhāskare //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 59.1 ye mātṛpitṛhantāro ye vā bhūtadruhaḥ śaṭhāḥ /
GokPurS, 5, 60.1 tatra sthitān bhūtasaṅghān bhakṣayāmāsa nityaśaḥ /
GokPurS, 6, 71.1 vyaktāvyaktasvarūpeṇa bhūteṣu vasa sarvadā /
GokPurS, 6, 74.1 siddhāhaṃ sarvabhūteṣu cariṣye śāśvatīḥ samāḥ /
GokPurS, 7, 6.2 tyaktvā śarīraṃ sā devī vāyubhūtā cacāra ha //
GokPurS, 9, 5.1 tat spṛṣṭvā sarvabhūtāni svargaṃ gacchanty aharniśam /
GokPurS, 10, 88.1 adṛśyāḥ sarvabhūtānāṃ durgādeśaṃ samāśritāḥ /
GokPurS, 12, 37.2 tadbhītyā sarvabhūtāni taṃ deśaṃ nopacakramuḥ //
GokPurS, 12, 43.2 adya prabhṛti bhūtānāṃ svastyas tv abhayado 'smy aham //
GokPurS, 12, 100.1 sarvāmayavināśaḥ syāt sarvabhūtādināśanam /
Haribhaktivilāsa
HBhVil, 1, 39.2 śuciḥ suveśas taruṇaḥ sarvabhūtahite rataḥ //
HBhVil, 1, 172.2 bindor ākāśasambhūtir iti bhūtātmako manuḥ //
HBhVil, 2, 235.2 kadā me bhārate varṣe janma syād bhūtadhāriṇi //
HBhVil, 2, 238.1 eṣa te vidhir uddiṣṭo mayā te bhūtadhāriṇi /
HBhVil, 2, 250.1 yaḥ samaḥ sarvabhūteṣu virāgo vītamatsaraḥ /
HBhVil, 3, 74.2 smaranti ye sakṛd bhūtāḥ prasaṅgenāpi keśavam /
HBhVil, 3, 343.2 vaivasvatāya kālāya sarvabhūtākṣayāya ca //
HBhVil, 4, 207.2 ekāntino mahābhāgāḥ sarvabhūtahite ratāḥ /
HBhVil, 4, 238.1 grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ /
HBhVil, 4, 266.3 adṛśyaṃ sarvabhūtānāṃ śatrūṇāṃ rakṣasām api //
HBhVil, 4, 348.3 tuṣyeyaṃ sarvabhūtātmā guruśuśrūṣayā yathā //
HBhVil, 5, 56.2 apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ /
HBhVil, 5, 56.2 apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ /
HBhVil, 5, 56.3 ye bhūtā vighnakartāras te naśyantu śivājñayā //
HBhVil, 5, 62.1 śarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam /
HBhVil, 5, 145.5 sarvānvitaḥ sarvaśabdayukto bhūtātmā sarvabhūtātmeti /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 145.14 sarvabhūtātmane vāsudevāyeti vadet tataḥ /
HBhVil, 5, 253.3 bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me //
HBhVil, 5, 256.2 kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām //
HBhVil, 5, 427.3 na bādhante'surās tatra bhūtavetālakādayaḥ //
Haṃsadūta
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 33.1 yatra dṛṣṭir layas tatra bhūtendriyasanātanī /
HYP, Caturthopadeśaḥ, 33.2 sā śaktir jīvabhūtānāṃ dve alakṣye layaṃ gate //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
Kaiyadevanighaṇṭu
KaiNigh, 2, 45.2 varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 45.0 devīr vamriyo 'sya bhūtasya prathamajā iti //
KaṭhĀ, 2, 1, 46.0 vamriyo vā asya bhūtasya prathamajāḥ //
Kokilasaṃdeśa
KokSam, 1, 87.2 bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi //
Mugdhāvabodhinī
MuA zu RHT, 19, 48.2, 3.0 graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cālayet //
MuA zu RHT, 19, 48.2, 3.0 graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cālayet //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 57.2 bhūtagrahe sirālakṣyā bhāvinyaikāhike jvare //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 3, 14.1 apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ /
Paraśurāmakalpasūtra, 3, 14.1 apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ /
Paraśurāmakalpasūtra, 3, 14.2 ye bhūtā vighnakartāras te naśyantu śivājñayā /
Rasasaṃketakalikā
RSK, 5, 29.2 naktāndhyaṃ timiraṃ hanti doṣaṃ bhūtādikaṃ bhramam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 9.1 sthitāni kāni bhūtāni gatānyeva mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.1 bhūtāni kāni viprendra kathaṃ siddhim avāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 3.1 sarvabhūtamayaṃ tāta manunā saha suvrata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.2 adṛśyaḥ sarvabhūtānāṃ sarvabhūtātmako vaśī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.2 adṛśyaḥ sarvabhūtānāṃ sarvabhūtātmako vaśī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 22.2 naṣṭacandrārkakiraṇam āsīd bhūtavivarjitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 25.1 svadehādasṛjad viśvaṃ pañcabhūtātmasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 25.2 krīḍansamasṛjadviśvaṃ pañcabhūtātmasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 50.2 mahārṇavāya deveśaḥ sarvabhūtapatiḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 5.2 vācaspate vibudhyasva mahābhūta namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 9, 40.2 pāvanī sarvabhūtānāṃ provāha salilaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 9, 48.1 vyāpinī sarvabhūtānāṃ sūkṣmātsūkṣmatarā smṛtā /
SkPur (Rkh), Revākhaṇḍa, 11, 44.1 ā bhūtasaṃkṣayaṃ yāvatsvargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 11, 88.2 janitrī sarvabhūtānāṃ viśeṣeṇa dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 4.2 namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe //
SkPur (Rkh), Revākhaṇḍa, 13, 28.1 saṃhāraḥ sarvabhūtānāṃ kalpadāhaḥ sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 2.3 babhūva raudrasaṃhāraḥ sarvabhūtakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 16.1 saṃhāraṃ sarvabhūtānāṃ rudratve kurute prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 21.2 praviṣṭaḥ sarvabhūteṣu tena viṣṇurbhagaḥ smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 26.1 raudrairbhūtagaṇairghorairdevi tvaṃ parivāritā /
SkPur (Rkh), Revākhaṇḍa, 14, 42.1 patanti bhūtasaṅghāśca hāhāhaihaivirāviṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 43.2 saṃpatadbhiḥ patadbhiśca jvaladbhūtagaṇairmahī //
SkPur (Rkh), Revākhaṇḍa, 14, 45.1 vihiṃsamānā bhūtāni carvamāṇācarānapi /
SkPur (Rkh), Revākhaṇḍa, 15, 9.1 te grastā mṛtyunā sarve bhūtairmātṛgaṇaistathā /
SkPur (Rkh), Revākhaṇḍa, 16, 1.2 samātṛbhirbhūtagaṇaśca ghorairvṛtaḥ samantātsa nanarta śūlī /
SkPur (Rkh), Revākhaṇḍa, 20, 35.1 bhaktyā paramayā rājansarvabhūtapatiḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 58.2 sarvabhūteṣu kṣāntiranasūyā śaucamaṅgalam akārpaṇyam aspṛheti //
SkPur (Rkh), Revākhaṇḍa, 21, 3.3 tārayetsarvabhūtāni sthāvarāṇi carāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 21, 11.1 siddhavidyādharā bhūtagandharvāḥ sthānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 21, 13.1 śrīkaṇṭhaḥ sagaṇaḥ sarvabhūtasaṅghairniṣevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 16.1 gaṇāṃśca bhūtasaṅghāṃśca sarve sarvāṅgasaṃdhiṣu /
SkPur (Rkh), Revākhaṇḍa, 30, 7.1 satyavādī jitakrodhaḥ sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 18.3 brāhmaṇā hi mahadbhūtaṃ na caiṣāṃ vipriyaṃ caret //
SkPur (Rkh), Revākhaṇḍa, 39, 5.2 utpādayitvā sakalaṃ bhūtagrāmaṃ caturvidham //
SkPur (Rkh), Revākhaṇḍa, 39, 13.1 kālarātristu bhūtānāṃ kumārī parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 42, 45.2 yājñavalkyo mahātejā mahadbhūtamupasthitam //
SkPur (Rkh), Revākhaṇḍa, 42, 46.2 anuyukto 'tha bhūtena janakaṃ nṛpatiṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 42, 47.2 mahadbhūtabhayādrakṣa yadi śaknoṣi pārthiva //
SkPur (Rkh), Revākhaṇḍa, 42, 48.1 brahmatejobhavaṃ bhūtamanivāryaṃ durāsadam /
SkPur (Rkh), Revākhaṇḍa, 42, 50.1 devarāja namaste 'stu mahābhūtabhayānnṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 53.2 anugamyamāno bhūtena agacchacchaṅkarālayam //
SkPur (Rkh), Revākhaṇḍa, 42, 55.1 tadante cāgamad bhūtaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 42, 56.1 evamukto mahādevas tena bhūtena bhārata /
SkPur (Rkh), Revākhaṇḍa, 42, 57.1 saṃsthāpya bhūtaṃ bhūteśaḥ paramāpadgataṃ munim /
SkPur (Rkh), Revākhaṇḍa, 42, 58.1 tataḥ susūkṣmadehasthaṃ bhūtaṃ dṛṣṭvābravīdidam /
SkPur (Rkh), Revākhaṇḍa, 42, 58.2 kimasya tvaṃ mahābhūta kariṣyasi vadasva me //
SkPur (Rkh), Revākhaṇḍa, 42, 60.1 etacchrutvā mahādevo bhūtasya vadanāccyutam /
SkPur (Rkh), Revākhaṇḍa, 42, 62.1 preṣayitvā tu taṃ bhūtaṃ pippalādo 'pi durmanāḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 67.2 jagāmādarśanaṃ devo bhūtasaṅghasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 28.1 tārayet sarvabhūtāni sthāvarāṇi carāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 48, 22.1 samastabhūtadevasya vāsudevasya dhīmataḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 54.2 yato 'sau sarvabhūtāni dadhāti dharaṇī kila //
SkPur (Rkh), Revākhaṇḍa, 60, 27.1 anekabhūtaughasusevitāṅge gandharvayakṣoragapāvitāṅge /
SkPur (Rkh), Revākhaṇḍa, 65, 5.2 bhūtavetālakaṅkālair bhairavair bhairavo vṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 33.2 prabhūtabhūtasaṃyuktaṃ vanaṃ sarvatra śobhitam //
SkPur (Rkh), Revākhaṇḍa, 103, 63.2 grīṣmakālo hyahaṃ proktaḥ sarvabhūtakṣayaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 105.2 so 'pi rudratvamāyāti samprāpte bhūtaviplave //
SkPur (Rkh), Revākhaṇḍa, 108, 7.2 bhūtagrāmamaśeṣasya utpādanavidhikṣayam //
SkPur (Rkh), Revākhaṇḍa, 118, 28.1 daivatebhyo 'tha bhūtebhyaścaturbhāgaṃ kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 119, 2.1 hitārthaṃ sarvabhūtānām ṛṣibhiḥ sthāpitaṃ purā /
SkPur (Rkh), Revākhaṇḍa, 120, 18.1 tasmāt tvaṃ parayā bhaktyā sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 5.3 prathamaṃ sarvabhūtānāṃ carācarajagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 3.1 ārādhyaḥ sarvabhūtānāṃ sarvadevaiśca pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 10.1 agnirjātaḥ sa bhūtānāṃ manuṣyāsurarakṣasām /
SkPur (Rkh), Revākhaṇḍa, 133, 4.3 saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire //
SkPur (Rkh), Revākhaṇḍa, 133, 5.2 sthāvare jaṅgame sarve bhūtagrāme caturvidhe //
SkPur (Rkh), Revākhaṇḍa, 133, 6.2 ādhāraḥ sarvabhūtānāṃ trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 133, 19.2 kṣāntadāntajitakrodhānsarvabhūtābhayapradān //
SkPur (Rkh), Revākhaṇḍa, 146, 32.1 adṛśyaḥ sarvabhūtānāṃ paramātmā mahattaraḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 90.1 bhūtairvāpi piśācairvā cāturthikajvareṇa vā /
SkPur (Rkh), Revākhaṇḍa, 146, 95.2 tvaṃ pālayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //
SkPur (Rkh), Revākhaṇḍa, 148, 18.2 surūpaṃ subhagaṃ śāntaṃ sarvabhūtahite ratam //
SkPur (Rkh), Revākhaṇḍa, 150, 9.1 vyāpakaḥ sarvabhūtānāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 25.1 atoṣayajjagannāthaṃ sarvabhūtamaheśvaram /
SkPur (Rkh), Revākhaṇḍa, 150, 30.2 prāṇadaḥ sarvabhūtānāṃ paśyatāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 150, 34.2 mahābhūtairvighnakaraiḥ pīḍyamānaḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 43.1 aṇḍajasvedajātīnāṃ bhūtānāṃ sacarācare /
SkPur (Rkh), Revākhaṇḍa, 155, 95.1 udvejanīyā bhūtānāṃ jāyante vyādhibhirvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 46.1 evaṃ pravartate cakraṃ bhūtagrāme caturvidhe /
SkPur (Rkh), Revākhaṇḍa, 168, 12.2 sarvabhūtābhayaṃ dattvā cacāra paramaṃ vratam //
SkPur (Rkh), Revākhaṇḍa, 168, 24.2 durlabhaṃ sarvabhūtānāmamaratvaṃ prayaccha me //
SkPur (Rkh), Revākhaṇḍa, 176, 26.1 ekadvitricaturthāhā ye jvarā bhūtasambhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 17.2 sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam //
SkPur (Rkh), Revākhaṇḍa, 181, 13.2 niṣkāruṇyo durārādhyaḥ sarvabhūtabhayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 12.1 śmaśānavāsinīṃ devīṃ bahubhūtasamanvitām /
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
SkPur (Rkh), Revākhaṇḍa, 186, 17.2 yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā /
SkPur (Rkh), Revākhaṇḍa, 186, 35.1 jagāmākāśamāviśya bhūtasaṅghasamanvitā /
SkPur (Rkh), Revākhaṇḍa, 189, 9.2 dharā dharitrī bhūtānāṃ bhārodvignā nimajjati /
SkPur (Rkh), Revākhaṇḍa, 192, 34.1 sarvabhūtahitaṃ brahma vāsudevamayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 192, 59.3 prāheśaḥ sarvabhūtānāṃ madhye nārāyaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 192, 72.1 yakṣarākṣasabhūtādīnnāgānsarpānsarīsṛpān /
SkPur (Rkh), Revākhaṇḍa, 192, 76.1 sarvabhūtamaye viṣṇau sarvage sarvadhātari /
SkPur (Rkh), Revākhaṇḍa, 192, 77.1 evamasmāsu yuṣmāsu sarvabhūteṣu cābalāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 79.1 bhūtendriyāntaḥ karaṇapradhānapuruṣātmakam /
SkPur (Rkh), Revākhaṇḍa, 193, 49.1 viveśa sarvabhūtāni svairaṃśairbhūtabhāvanaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 49.2 taṃ dṛṣṭvā sarvabhūteṣu līyamānamadhokṣajam //
SkPur (Rkh), Revākhaṇḍa, 193, 57.3 bhavatīnāṃ hitārthāya sarvabhūteṣvasāviti //
SkPur (Rkh), Revākhaṇḍa, 193, 58.1 jñānamutpāditaṃ bhūyo layaṃ bhūteṣu kurvatā /
SkPur (Rkh), Revākhaṇḍa, 193, 58.2 tadgacchadhvaṃ samasto 'yaṃ bhūtagrāmo madaṃśakaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 60.1 tamajaṃ sarvabhūteśaṃ jānīta paramaṃ padam /
SkPur (Rkh), Revākhaṇḍa, 193, 64.2 tathā tvamapi rājendra sarvabhūteṣu keśavam /
SkPur (Rkh), Revākhaṇḍa, 193, 65.1 rājannevaṃ viśeṣeṇa bhūteṣu parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 193, 66.1 sarvabhūtāni govindād yadā nānyāni bhūpate /
SkPur (Rkh), Revākhaṇḍa, 198, 62.2 sarvagā sarvabhūteṣu draṣṭavyā sarvato bhuvi /
SkPur (Rkh), Revākhaṇḍa, 198, 98.1 bhūtebhyas tu baliṃ dadyādṛtvigbhiḥ saha deśikaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 100.2 tvaṃ tule sarvabhūtānāṃ pramāṇamiha kīrtitā //
SkPur (Rkh), Revākhaṇḍa, 204, 4.1 ārādhyaḥ sarvabhūtānāṃ jagadbhartā jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 33.2 snātvā jāpyavidhānena bhūtagrāmaṃ tato yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 97.2 narakasthitabhūteṣu moktavyo naiṣa pāpakṛt //
SkPur (Rkh), Revākhaṇḍa, 214, 2.2 piśācair rākṣasair bhūtair ḍākinīyoginīvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 5.2 vedavidyāvratasnātaḥ sarvabhūtābhayapradaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 8.1 reṇukāsahitaḥ śrīmānsarvabhūtābhayapradaḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 18.2 māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā //
SkPur (Rkh), Revākhaṇḍa, 227, 31.1 ātmopamaśca bhūteṣu sa tīrthaphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.2 rudradehasamudbhūtā sarvabhūtābhayapradā //
Sātvatatantra
SātT, 1, 2.2 nāradaḥ paripapraccha sarvabhūtahite rataḥ //
SātT, 4, 21.2 bhūteṣu bhagavaddṛṣṭyā nirguṇā bhaktir ucyate //
SātT, 4, 53.1 nirguṇā bhaktiniṣṭhena kāryā bhūtadayā sadā /
SātT, 4, 69.1 yadā sarveṣu bhūteṣu hiṃsantam api kaṃcana /
SātT, 9, 41.2 ahiṃsayā hi bhūtānāṃ bhagavān āśu tuṣyati //
SātT, 9, 42.1 ataḥ sarveṣu bhūteṣu bhagavān akhileśvaraḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 9.2 kapardinaṃ virūpākṣaṃ sarvabhūtabhayāpaham //
UḍḍT, 1, 14.2 bhūtajvarasya karaṇam astraśastrasya dūṣaṇam //
UḍḍT, 1, 25.2 yenaiva kṛtamātreṇa bhūto gṛhṇāti mānavam //
UḍḍT, 1, 28.2 bhūto gṛhṇāti taṃ śīghraṃ mantreṇānena mantritaḥ //
UḍḍT, 1, 29.1 uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 29.1 uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 34.1 tataḥ sa praharārdhena jvarabhūtena gṛhyate /
UḍḍT, 1, 67.1 agado 'yaṃ mahāmantro bhūtānāṃ ca bhayāvahaḥ /
UḍḍT, 3, 2.2 bhūtavādaṃ pravakṣyāmi yathā garuḍabhāṣitam /
UḍḍT, 4, 1.1 athātaḥ sampravakṣyāmi bhūtavāde sudurlabham /
UḍḍT, 9, 31.3 iti sarvabhūtaḍākinīdamanamantraḥ /
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
UḍḍT, 12, 4.2 kapardinaṃ virūpākṣaṃ sarvabhūtabhayāvaham //
UḍḍT, 12, 5.1 prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā /
UḍḍT, 12, 8.2 gātrasaṃkocanaṃ caiva bhūtajvarakaras tathā //
UḍḍT, 12, 26.2 bāndhavaḥ sarvabhūtānāṃ cirāyuḥ sukham edhate //
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
Yogaratnākara
YRā, Dh., 186.2 tiktā snigdhā viṣaśvāsakāsabhūtaviṣāsranut //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 5, 14, 12.0 bhūtānāṃ garbham ādadha iti garbhakāmāyai garbhaṃ dhyāyād uttareṇa sado 'nusaṃyan //
ŚāṅkhŚS, 15, 11, 1.2 sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ parīyām iti /
ŚāṅkhŚS, 15, 11, 1.6 teneṣṭvā sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 16, 15, 1.3 na vai tapasy ānantyam asti hanta sarveṣu bhūteṣv ātmānaṃ juhavānīti /
ŚāṅkhŚS, 16, 15, 1.4 tat sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃcakāra /
ŚāṅkhŚS, 16, 15, 1.4 tat sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃcakāra /
ŚāṅkhŚS, 16, 15, 1.5 tato vai tat sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 15, 1.7 tato vai sa sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //