Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nibandhasaṃgraha
Rājamārtaṇḍa
Tantrāloka
Śivasūtravārtika
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 32.1 yo 'nnadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 31.2 yaṃ tvā samabharaṃ jātavedo yathā śarīraṃ bhūteṣu nyaktam /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
Chāndogyopaniṣad
ChU, 5, 18, 1.4 sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasv annam atti //
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
Gautamadharmasūtra
GautDhS, 1, 8, 24.1 dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāso maṅgalam akārpaṇyam aspṛheti //
Gopathabrāhmaṇa
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 4, 19, 5.3 bhūteṣu bhūteṣu vivicya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
JUB, 4, 19, 5.3 bhūteṣu bhūteṣu vivicya dhīrāḥ pretyāsmāl lokād amṛtā bhavanti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 9, 2.0 sarveṣveva tad bhūteṣūpahavam icchate //
KauṣB, 11, 2, 36.0 sarveṣv eva tad bhūteṣu yajamānaṃ pratiṣṭhāpayati //
Kaṭhopaniṣad
KaṭhUp, 3, 12.1 eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate /
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 22.0 hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti //
Vaitānasūtra
VaitS, 7, 1, 6.1 havirdhānayoḥ purastād vaiyāghracarmopabarhaṇāyām āsandyām bhūto bhūteṣu ity ārohayaty abhiṣiñcati ca //
Vasiṣṭhadharmasūtra
VasDhS, 16, 5.1 samaḥ sarveṣu bhūteṣu yathāsanam aparādho hy ādyavarṇayor vidyāntataḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.1 sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 7, 1, 1.3 hantāham bhūteṣv ātmānaṃ juhavāni bhūtāni cātmanīti /
ŚBM, 13, 7, 1, 1.4 tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 9.0 iyaṃ hi sarveṣu bhūteṣu hitā //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 22.1 sarvabhūtādhivāsaṃ ca yad bhūteṣu vasaty adhi /
Buddhacarita
BCar, 9, 17.2 aniṣṭabandhau kuru mayyapekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ //
BCar, 13, 54.1 teṣāṃ praṇādaistu tathāvidhaistaiḥ sarveṣu bhūteṣvapi kampiteṣu /
Carakasaṃhitā
Ca, Sū., 1, 7.1 tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ /
Ca, Sū., 1, 35.2 sādhu bhūteṣvanukrośa ityuccair abruvan samam //
Ca, Sū., 30, 81.1 paro bhūteṣvanukrośastattvajñānaparā dayā /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Śār., 4, 37.1 tad yathā śuciṃ satyābhisaṃdhaṃ jitātmānaṃ saṃvibhāginaṃ jñānavijñānavacanaprativacanasampannaṃ smṛtimantaṃ kāmakrodhalobhamānamoherṣyāharṣāmarṣāpetaṃ samaṃ sarvabhūteṣu brāhmaṃ vidyāt /
Ca, Cik., 1, 22.2 vidhūya mānasāndoṣān maitrīṃ bhūteṣu cintayan //
Mahābhārata
MBh, 1, 1, 192.4 kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ //
MBh, 1, 45, 8.3 samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat //
MBh, 1, 58, 28.2 kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca //
MBh, 1, 70, 44.11 yadā na kurute pāpaṃ sarvabhūteṣu karhicit /
MBh, 1, 71, 52.2 śṛṇvatsu bhūteṣvidam āha kāvyaḥ /
MBh, 1, 82, 12.2 yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk //
MBh, 1, 200, 9.14 kṣīṇakarmasu pāpeṣu bhūteṣu vividheṣu ca /
MBh, 1, 209, 5.1 sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate /
MBh, 2, 11, 37.2 dayāvān sarvabhūteṣu yathārhaṃ pratipadyate //
MBh, 3, 2, 68.1 brahmādiṣu tṛṇānteṣu bhūteṣu parivartate /
MBh, 3, 31, 37.1 na mātṛpitṛvad rājan dhātā bhūteṣu vartate /
MBh, 3, 34, 33.2 etad rūpam adharmasya bhūteṣu ca vihiṃsatām //
MBh, 3, 80, 33.2 ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute //
MBh, 3, 117, 2.2 mṛtyur evaṃvidho yuktaḥ sarvabhūteṣvanāgasaḥ //
MBh, 3, 133, 14.2 utāho vāpyuccatāṃ nīcatāṃ vā tūṣṇīṃ bhūteṣvatha sarveṣu cādya //
MBh, 3, 138, 11.2 anāgāḥ sarvabhūteṣu karkaśatvam upeyivān //
MBh, 3, 146, 76.1 nanu nāma tvayā kāryā dayā bhūteṣu jānatā /
MBh, 3, 187, 35.2 sarvabhūteṣu viprendra na ca māṃ vetti kaścana //
MBh, 3, 189, 21.2 dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ /
MBh, 3, 194, 8.4 pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha //
MBh, 3, 195, 31.2 sakhyaṃ ca viṣṇunā me syād bhūteṣvadroha eva ca /
MBh, 3, 198, 39.2 yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā /
MBh, 3, 202, 8.1 ete pañcadaśa brahman guṇā bhūteṣu pañcasu /
MBh, 3, 202, 8.2 vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ /
MBh, 3, 203, 34.1 evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate /
MBh, 3, 206, 25.1 bhūteṣvabhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ /
MBh, 3, 209, 22.1 yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ /
MBh, 3, 209, 22.3 svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati //
MBh, 3, 211, 4.1 ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate /
MBh, 3, 211, 11.1 yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ /
MBh, 3, 281, 34.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 3, 295, 17.2 anuttarāḥ sarvabhūteṣu bhūyaḥ samprāptāḥ smaḥ saṃśayaṃ kena rājan //
MBh, 5, 13, 18.1 saṃvibhajya ca bhūteṣu visṛjya ca sureśvaraḥ /
MBh, 5, 16, 17.1 tvaṃ sarvabhūteṣu vareṇya īḍyas tvayā samaṃ vidyate neha bhūtam /
MBh, 5, 35, 2.2 sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 5, 45, 8.2 īśānaḥ sarvabhūteṣu havirbhūtam akalpayat /
MBh, 5, 45, 22.1 evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati /
MBh, 5, 45, 28.1 aṇor aṇīyān sumanāḥ sarvabhūteṣu jāgṛmi /
MBh, 5, 81, 35.1 dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśavaḥ /
MBh, 5, 88, 34.1 dayāvān sarvabhūteṣu hrīniṣedho mahāstravit /
MBh, 6, BhaGī 3, 18.2 na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ //
MBh, 6, BhaGī 9, 29.1 samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ /
MBh, 6, BhaGī 11, 55.2 nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava //
MBh, 6, BhaGī 13, 16.1 avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam /
MBh, 6, BhaGī 13, 27.1 samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram /
MBh, 6, BhaGī 18, 20.1 sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate /
MBh, 6, BhaGī 18, 21.2 vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam //
MBh, 6, BhaGī 18, 54.2 samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām //
MBh, 7, 131, 113.2 aśakyaṃ kartum anyena sarvabhūteṣu bhārata //
MBh, 7, 150, 95.1 aśakyaṃ kartum anyena sarvabhūteṣu mānada /
MBh, 7, 159, 32.2 dharmastvayi mahābāho dayā bhūteṣu cānagha //
MBh, 7, 165, 29.1 ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ /
MBh, 7, 167, 40.1 sauhārdaṃ sarvabhūteṣu yaḥ karotyatimātraśaḥ /
MBh, 8, 16, 2.2 sarvabhūteṣv anujñātaḥ śaṃkareṇa mahātmanā //
MBh, 8, 24, 7.1 avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā /
MBh, 9, 41, 31.3 tvam eva sarvabhūteṣu vasasīha caturvidhā //
MBh, 10, 7, 56.1 tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai /
MBh, 12, 14, 15.1 mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ /
MBh, 12, 19, 19.2 karmahetupuraskāraṃ bhūteṣu parivartate //
MBh, 12, 90, 18.2 mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata //
MBh, 12, 106, 7.1 pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi /
MBh, 12, 106, 9.2 pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat //
MBh, 12, 111, 1.2 kliśyamāneṣu bhūteṣu taistair bhāvaistatastataḥ /
MBh, 12, 111, 9.2 nikṣiptadaṇḍā bhūteṣu durgāṇyatitaranti te //
MBh, 12, 112, 6.1 ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍhavrataḥ /
MBh, 12, 124, 64.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 126, 40.2 saktā yā sarvabhūteṣu sāśā kṛśatarī mayā //
MBh, 12, 133, 16.1 sarvabhūteṣvapi ca vai brāhmaṇo mokṣam arhati /
MBh, 12, 148, 14.2 na hyasti sarvabhūteṣu duḥkham asmin kutaḥ sukham //
MBh, 12, 149, 33.1 yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā /
MBh, 12, 152, 7.1 sarvabhūteṣvaviśvāsaḥ sarvabhūteṣvanārjavam /
MBh, 12, 152, 7.1 sarvabhūteṣvaviśvāsaḥ sarvabhūteṣvanārjavam /
MBh, 12, 152, 7.2 sarvabhūteṣvabhidrohaḥ sarvabhūteṣvayuktatā /
MBh, 12, 152, 7.2 sarvabhūteṣvabhidrohaḥ sarvabhūteṣvayuktatā /
MBh, 12, 154, 17.1 gurupūjā ca kauravya dayā bhūteṣvapaiśunam /
MBh, 12, 154, 27.2 samaḥ sarveṣu bhūteṣu maitrāyaṇagatiścaret //
MBh, 12, 156, 21.1 adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
MBh, 12, 160, 30.1 na priyaṃ nāpyanukrośaṃ cakrur bhūteṣu bhārata /
MBh, 12, 161, 25.2 viśvasteṣu ca bhūteṣu kalpate sarva eva hi //
MBh, 12, 168, 44.1 yadā na kurute dhīraḥ sarvabhūteṣu pāpakam /
MBh, 12, 180, 27.1 evaṃ sarveṣu bhūteṣu gūḍhaścarati saṃvṛtaḥ /
MBh, 12, 186, 30.2 tasmāt sarveṣu bhūteṣu manasā śivam ācaret //
MBh, 12, 187, 5.2 mahābhūtāni bhūteṣu sāgarasyormayo yathā //
MBh, 12, 187, 7.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 187, 46.2 evam eva kṛtaprajño bhūteṣu parivartate //
MBh, 12, 195, 18.2 visṛjya bhūteṣu mahatsu dehaṃ tadāśrayaṃ caiva bibharti rūpam //
MBh, 12, 195, 21.1 mahatsu bhūteṣu vasanti pañca pañcendriyārthāśca tathendriyeṣu /
MBh, 12, 196, 7.1 tadvad bhūteṣu bhūtātmā sūkṣmo jñānātmavān asau /
MBh, 12, 203, 5.2 kathaṃ ca sarvabhūteṣu sameṣu dvijasattama /
MBh, 12, 203, 11.2 trailokyaṃ sarvabhūteṣu cakravat parivartate //
MBh, 12, 203, 32.3 sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā //
MBh, 12, 205, 20.2 tadvad bhūteṣvahaṃkāraṃ vidyād bhūtapravartakam //
MBh, 12, 208, 6.1 ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam /
MBh, 12, 208, 8.1 tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet /
MBh, 12, 209, 13.1 vyāpakaṃ sarvabhūteṣu vartate 'pratighaṃ manaḥ /
MBh, 12, 212, 4.1 asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu /
MBh, 12, 212, 41.2 svabhāvād vartamāneṣu sarvabhūteṣu hetutaḥ //
MBh, 12, 213, 10.2 gurupūjānasūyā ca dayā bhūteṣvapaiśunam //
MBh, 12, 218, 16.2 asti devamanuṣyeṣu sarvabhūteṣu vā pumān /
MBh, 12, 218, 28.3 evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām //
MBh, 12, 220, 61.2 sarve sarveṣu bhūteṣu yathāvat pratipedire //
MBh, 12, 221, 43.2 sarvabhūteṣvavartanta yathātmani dayāṃ prati //
MBh, 12, 228, 35.1 samaḥ sarveṣu bhūteṣu brahmāṇam abhivartate /
MBh, 12, 231, 20.1 sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca /
MBh, 12, 231, 21.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
MBh, 12, 231, 31.2 kṣaraḥ sarveṣu bhūteṣu divyaṃ hyamṛtam akṣaram //
MBh, 12, 232, 12.1 samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan /
MBh, 12, 232, 29.2 samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ //
MBh, 12, 237, 14.2 sarvabhūteṣv abhayadastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 238, 5.1 evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate /
MBh, 12, 239, 6.1 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt /
MBh, 12, 239, 16.2 samāḥ sarveṣu bhūteṣu tadguṇeṣūpalakṣayet //
MBh, 12, 243, 6.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 244, 2.2 bhāvābhāvau ca kālaśca sarvabhūteṣu pañcasu //
MBh, 12, 254, 11.2 samo 'smi sarvabhūteṣu paśya me jājale vratam //
MBh, 12, 254, 12.2 tulā me sarvabhūteṣu samā tiṣṭhati jājale //
MBh, 12, 254, 17.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 254, 40.1 pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam /
MBh, 12, 254, 47.1 śataṃ caikaṃ ca rogāṇāṃ sarvabhūteṣvapātayan /
MBh, 12, 268, 10.1 vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet /
MBh, 12, 271, 20.1 eṣa sarveṣu bhūteṣu kṣaraścākṣara eva ca /
MBh, 12, 274, 27.2 bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ /
MBh, 12, 291, 23.2 ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam //
MBh, 12, 294, 22.2 tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 297, 19.1 mānasaṃ sarvabhūteṣu vartate vai śubhāśubhe /
MBh, 12, 307, 12.1 evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca /
MBh, 12, 308, 121.2 vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate //
MBh, 12, 313, 29.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
MBh, 12, 313, 34.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
MBh, 12, 313, 36.1 yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam /
MBh, 12, 316, 24.1 dvaṃdvārāmeṣu bhūteṣu ya eko ramate muniḥ /
MBh, 12, 317, 23.1 bhūteṣvabhāvaṃ saṃcintya ye buddhvā tamasaḥ param /
MBh, 12, 318, 43.1 dvaṃdvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ /
MBh, 12, 322, 20.2 śeṣānnabhuk satyaparaḥ sarvabhūteṣvahiṃsakaḥ /
MBh, 12, 333, 25.2 samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ /
MBh, 13, 28, 27.1 śreṣṭhaṃ yat sarvabhūteṣu tapo yannātivartate /
MBh, 13, 48, 45.1 nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca /
MBh, 13, 50, 5.1 ādadhat sarvabhūteṣu visrambhaṃ paramaṃ śubham /
MBh, 13, 61, 3.2 bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ //
MBh, 13, 68, 19.2 śiṣṭasya dāntasya yatasya caiva bhūteṣu nityaṃ priyavādinaśca //
MBh, 13, 85, 14.1 sarvabhūteṣvatha tathā sattvaṃ tejastathā tamaḥ /
MBh, 13, 105, 27.2 ye sarvabhūteṣu nivṛttakāmā amāṃsādā nyastadaṇḍāścaranti /
MBh, 13, 112, 26.1 tatastṛpteṣu rājendra teṣu bhūteṣu pañcasu /
MBh, 13, 114, 4.1 trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā /
MBh, 13, 114, 6.1 ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ /
MBh, 13, 116, 20.1 sarvabhūteṣu yo vidvān dadātyabhayadakṣiṇām /
MBh, 13, 130, 27.1 sarvabhūteṣu yaḥ samyag dadātyabhayadakṣiṇām /
MBh, 13, 130, 29.1 sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 13, 132, 55.2 sarvabhūteṣu sasneho yathātmani tathāpare //
MBh, 14, 1, 16.1 samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa /
MBh, 14, 17, 20.2 yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati /
MBh, 14, 17, 21.1 yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ /
MBh, 14, 18, 28.2 bhūteṣu parivṛttiṃ ca punarāvṛttim eva ca //
MBh, 14, 18, 32.2 cetanāvatsu caitanyaṃ samaṃ bhūteṣu paśyati //
MBh, 14, 19, 3.1 ātmavat sarvabhūteṣu yaścarenniyataḥ śuciḥ /
MBh, 14, 19, 26.2 kliśyamāneṣu bhūteṣu na sa kliśyati kenacit //
MBh, 14, 28, 24.1 samasya sarvabhūteṣu nirmamasya jitātmanaḥ /
MBh, 14, 35, 39.2 sa dhīraḥ sarvabhūteṣu na moham adhigacchati //
MBh, 14, 36, 9.2 pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam //
MBh, 14, 36, 10.1 prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā /
MBh, 14, 36, 18.2 matsaraścaiva bhūteṣu tāmasaṃ vṛttam iṣyate //
MBh, 14, 37, 8.2 nṛṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca //
MBh, 14, 38, 6.2 ānṛśaṃsyam asaṃmoho dayā bhūteṣvapaiśunam //
MBh, 14, 42, 32.1 eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smṛtaḥ /
MBh, 14, 42, 43.2 nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā //
MBh, 14, 42, 59.1 sarvavit sarvabhūteṣu vīkṣatyātmānam ātmani /
MBh, 14, 45, 11.2 yastu veda naro nityaṃ na sa bhūteṣu muhyati //
MBh, 14, 46, 38.2 samaḥ sarveṣu bhūteṣu sthāvareṣu careṣu ca //
MBh, 14, 46, 44.1 nirāśīḥ sarvabhūteṣu nirāsaṅgo nirāśrayaḥ /
MBh, 14, 50, 38.1 samena sarvabhūteṣu niḥspṛheṇa nirāśiṣā /
MBh, 14, 53, 3.1 mayi sarvāṇi bhūtāni sarvabhūteṣu cāpyaham /
MBh, 15, 35, 9.1 etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata /
MBh, 17, 3, 17.2 anukrośena cānena sarvabhūteṣu bhārata //
Manusmṛti
ManuS, 6, 66.2 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
ManuS, 6, 73.1 uccāvaceṣu bhūteṣu durjñeyām akṛtātmabhiḥ /
ManuS, 12, 11.1 tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ /
ManuS, 12, 14.2 uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ //
ManuS, 12, 91.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
ManuS, 12, 125.1 evaṃ yaḥ sarvabhūteṣu paśyaty ātmānam ātmanā /
Pāśupatasūtra
PāśupSūtra, 3, 4.0 sarvabhūteṣu //
Rāmāyaṇa
Rām, Bā, 1, 3.1 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ /
Rām, Ay, 19, 18.1 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate /
Rām, Ay, 39, 5.2 dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ //
Rām, Ay, 71, 22.1 trīṇi dvaṃdvāni bhūteṣu pravṛttāny aviśeṣataḥ /
Rām, Ay, 98, 67.2 bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ //
Rām, Ār, 60, 51.2 nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 65, 29.1 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 65, 29.3 nātibhāro 'sti daivasya sarvabhūteṣu lakṣmaṇa //
Rām, Ki, 65, 7.2 viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase //
Rām, Yu, 50, 18.3 na hi te sarvabhūteṣu dṛśyate sadṛśo balī //
Rām, Yu, 105, 18.2 dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca //
Rām, Utt, 36, 5.2 cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā //
Rām, Utt, 87, 19.1 ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava /
Rām, Utt, 94, 8.2 rakṣāṃ vidhatsva bhūteṣu mama tejaskaro bhavān //
Saundarānanda
SaundĀ, 5, 33.1 ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena /
SaundĀ, 15, 17.1 tasmāt sarveṣu bhūteṣu maitrīṃ kāruṇyameva ca /
Śvetāśvataropaniṣad
ŚvetU, 3, 7.1 tataḥ paraṃ brahmaparaṃ bṛhantaṃ yathānikāyaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 4, 15.1 sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ /
ŚvetU, 4, 16.1 ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 6, 11.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 58.2 dhūpanaṃ ca hitaṃ sarvabhūteṣu viṣamajvare //
Harivaṃśa
HV, 2, 53.1 utpattiś ca nirodhaś ca nityau bhūteṣu bhārata /
HV, 20, 2.1 ahiṃsraḥ sarvabhūteṣu dharmātmā saṃśitavrataḥ /
HV, 22, 39.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
Kūrmapurāṇa
KūPur, 1, 4, 32.2 tasmāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu śabdyate //
KūPur, 1, 11, 308.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
KūPur, 2, 2, 31.2 sarvabhūteṣu cātmānaṃ brahma sampadyate tadā //
KūPur, 2, 8, 10.1 samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram /
KūPur, 2, 18, 65.1 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ /
Liṅgapurāṇa
LiPur, 1, 10, 19.2 ātmavat sarvabhūteṣu yo hitāyāhitāya ca //
LiPur, 1, 22, 25.1 prāṇāḥ prāṇavatāṃ jñeyāḥ sarvabhūteṣvavasthitāḥ /
LiPur, 1, 35, 20.1 sarvabhūteṣu sarvatra triguṇe prakṛtau tathā /
LiPur, 1, 67, 18.2 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam //
LiPur, 1, 70, 47.1 tasmātpañcaguṇā bhūmiḥ sthūlā bhūteṣu śasyate /
LiPur, 1, 70, 169.2 caturdhāvasthitaḥ so'tha sarvabhūteṣu kṛtsnaśaḥ //
LiPur, 1, 71, 11.3 avadhyatvaṃ ca sarveṣāṃ sarvabhūteṣu sarvadā //
LiPur, 1, 88, 15.2 trailokye sarvabhūteṣu yathāsya niyamaḥ smṛtaḥ //
LiPur, 1, 88, 18.1 śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam /
LiPur, 1, 88, 19.2 trailokye sarvabhūteṣu yatheṣṭagamanaṃ smṛtam //
LiPur, 1, 89, 28.1 damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam /
LiPur, 1, 90, 24.1 careddhi śuddhaḥ samaloṣṭakāñcanaḥ samastabhūteṣu ca satsamāhitaḥ /
LiPur, 2, 14, 11.2 śrotrendriyātmakatvena sarvabhūteṣvavasthitaḥ //
Matsyapurāṇa
MPur, 13, 24.2 sarvadā sarvabhūteṣu draṣṭavyā sarvato bhuvi /
MPur, 52, 8.2 dayā sarveṣu bhūteṣu kṣāntī rakṣāturasya tu //
MPur, 109, 13.2 yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate //
MPur, 109, 14.2 evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate //
MPur, 112, 11.2 ātmopamaśca bhūteṣu sa tīrthaphalamaśnute //
MPur, 123, 60.1 jantūnāmiha saṃskāro bhūteṣvantargateṣu vai /
MPur, 145, 44.1 ātmavatsarvabhūteṣu yo hitāya śubhāya ca /
Nāradasmṛti
NāSmṛ, 1, 1, 28.2 samaḥ syāt sarvabhūteṣu bibhrad vaivasvataṃ vratam //
NāSmṛ, 2, 18, 28.2 samaḥ sarveṣu bhūteṣu tadā vaivasvataḥ yamaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 82.1 yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam /
PABh zu PāśupSūtra, 2, 3, 8.3 śreṣṭho'taḥ sarvabhūteṣu tasmādeṣa paraḥ smṛtaḥ //
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
PABh zu PāśupSūtra, 3, 4, 7.0 bhūteṣu iti sāmīpikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 3, 4, 11.0 āha avamatena sarvabhūteṣu kiṃ kartavyam //
Suśrutasaṃhitā
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Ka., 3, 22.2 vinyastavān sa bhūteṣu sthāvareṣu careṣu ca //
Viṣṇupurāṇa
ViPur, 1, 5, 62.1 indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ /
ViPur, 1, 15, 81.2 utpattiś ca nirodhaś ca nityo bhūteṣu sattama /
ViPur, 1, 18, 37.1 yathā sarveṣu bhūteṣu sarvavyāpī jagadguruḥ /
ViPur, 1, 19, 9.1 evaṃ sarveṣu bhūteṣu bhaktir avyabhicāriṇī /
ViPur, 1, 19, 76.1 sarvabhūteṣu sarvātman yā śaktir aparā tava /
ViPur, 1, 22, 25.1 sarvabhūteṣu cānyena saṃsthitaḥ kurute sthitim /
ViPur, 1, 22, 53.2 kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite //
ViPur, 3, 8, 17.1 yathātmani ca putre ca sarvabhūteṣu yastathā /
ViPur, 3, 8, 24.2 maitrī samastabhūteṣu brāhmaṇasyottamaṃ dhanam //
ViPur, 3, 8, 35.1 dayā samastabhūteṣu titikṣā nābhimānitā /
ViPur, 4, 10, 25.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
ViPur, 5, 13, 60.1 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ /
ViPur, 5, 13, 61.1 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam /
ViPur, 5, 17, 9.1 sarvātmā sarvavitsarvaḥ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 20, 84.1 tvamantaḥ sarvabhūtānāṃ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 37, 61.2 brahmātmani samāropya sarvabhūteṣvadhārayat //
ViPur, 5, 38, 54.3 avehi sarvabhūteṣu kālasya gatir īdṛśī //
ViPur, 6, 5, 75.2 sa ca bhūteṣv aśeṣeṣu vakārārthas tato 'vyayaḥ //
ViPur, 6, 5, 80.2 bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ //
ViPur, 6, 5, 82.1 bhūteṣu vasate so 'ntar vasantyatra ca tāni yat /
ViPur, 6, 7, 63.2 sarvabhūteṣu bhūpāla tāratamyena lakṣyate //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 24.1 teṣv idānīṃ bhūteṣu pañcasu pañcarūpeṣu saṃyamāt tasya tasya rūpasya svarūpadarśanaṃ jayaśca prādurbhavati //
YSBhā zu YS, 3, 45.1, 11.1 anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 5.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
Aṣṭāvakragīta, 6, 4.1 ahaṃ vā sarvabhūteṣu sarvabhūtāny atho mayi /
Aṣṭāvakragīta, 15, 6.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 32.2 nāneva bhāti viśvātmā bhūteṣu ca tathā pumān //
BhāgPur, 1, 2, 33.2 svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān //
BhāgPur, 1, 3, 37.1 bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ /
BhāgPur, 1, 8, 4.2 bhūteṣu kālasya gatiṃ darśayan na pratikriyām //
BhāgPur, 2, 9, 34.1 yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu /
BhāgPur, 3, 9, 32.1 yadā tu sarvabhūteṣu dāruṣv agnim iva sthitam /
BhāgPur, 3, 20, 41.2 nidrām indriyavikledo yayā bhūteṣu dṛśyate /
BhāgPur, 3, 24, 46.1 ātmānaṃ sarvabhūteṣu bhagavantam avasthitam /
BhāgPur, 3, 28, 42.1 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
BhāgPur, 3, 28, 42.2 īkṣetānanyabhāvena bhūteṣv iva tadātmatām //
BhāgPur, 3, 29, 16.2 bhūteṣu madbhāvanayā sattvenāsaṃgamena ca //
BhāgPur, 3, 29, 21.1 ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā /
BhāgPur, 3, 29, 22.1 yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram /
BhāgPur, 3, 29, 23.2 bhūteṣu baddhavairasya na manaḥ śāntim ṛcchati //
BhāgPur, 3, 29, 25.2 yāvan na veda svahṛdi sarvabhūteṣv avasthitam //
BhāgPur, 3, 29, 27.1 atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam /
BhāgPur, 3, 32, 41.2 bhūteṣu kṛtamaitrāya śuśrūṣābhiratāya ca //
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 7, 53.2 pārakyabuddhiṃ kurute evaṃ bhūteṣu matparaḥ //
BhāgPur, 4, 16, 6.2 samaḥ sarveṣu bhūteṣu pratapansūryavadvibhuḥ //
BhāgPur, 4, 17, 26.2 bhūteṣu niranukrośo nṛpāṇāṃ tadvadho 'vadhaḥ //
BhāgPur, 8, 7, 39.2 baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā //
BhāgPur, 11, 2, 45.2 sarvabhūteṣu yaḥ paśyed bhagavadbhāvam ātmanaḥ /
BhāgPur, 11, 3, 23.2 dayāṃ maitrīṃ praśrayaṃ ca bhūteṣv addhā yathocitam //
BhāgPur, 11, 11, 44.2 kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām //
BhāgPur, 11, 13, 23.1 pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ /
BhāgPur, 11, 15, 36.2 yathā bhūtāni bhūteṣu bahir antaḥ svayaṃ tathā //
BhāgPur, 11, 16, 2.1 uccāvaceṣu bhūteṣu durjñeyam akṛtātmabhiḥ /
BhāgPur, 11, 16, 3.1 yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ /
BhāgPur, 11, 17, 35.2 madbhāvaḥ sarvabhūteṣu manovākkāyasaṃyamaḥ //
BhāgPur, 11, 18, 32.1 eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ /
BhāgPur, 11, 18, 44.2 sarvabhūteṣu madbhāvo madbhaktiṃ vindate dṛḍhām //
BhāgPur, 11, 19, 14.1 navaikādaśa pañca trīn bhāvān bhūteṣu yena vai /
BhāgPur, 11, 19, 21.2 madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ //
BhāgPur, 11, 21, 37.2 bhūteṣu ghoṣarūpeṇa biseṣūrṇeva lakṣyate //
Bhāratamañjarī
BhāMañj, 1, 995.2 uvāca sarvabhūteṣu kāruṇyasnigdhalocanaḥ //
Garuḍapurāṇa
GarPur, 1, 50, 45.2 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ //
GarPur, 1, 111, 12.2 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
GarPur, 1, 114, 23.1 sarvabhūteṣu viśvāsaḥ sarvabhūteṣu sāttvikaḥ /
GarPur, 1, 114, 23.1 sarvabhūteṣu viśvāsaḥ sarvabhūteṣu sāttvikaḥ /
Hitopadeśa
Hitop, 1, 14.3 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
Hitop, 4, 92.3 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
Kathāsaritsāgara
KSS, 6, 1, 22.2 satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ //
KSS, 6, 1, 24.2 bhūteṣvabhayadānena nānyā copakṛtir mama //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 211.2 sarvabhūteṣu kurute tasya viṣṇuḥ prasīdati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 2.0 tathāca sati bhūteṣu tadguṇeṣveva cendriyebhyaḥ pratītayaḥ syuḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 5.0 bāleṣu vimānanā asti ādhibhautikatvaṃ tadeva śālākyaśāstrābhihitā svaguṇotkarṣāt āśritatvam śālākyaśāstrābhihitā svaguṇotkarṣāt bhūteṣu nimittaṃ ityādi //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
Tantrāloka
TĀ, 8, 209.2 adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ //
TĀ, 8, 393.2 nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 17.0 svaparastheṣu bhūteṣu jagaty asmin samānadhīḥ //
Haribhaktivilāsa
HBhVil, 5, 256.2 kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 21.2 praviṣṭaḥ sarvabhūteṣu tena viṣṇurbhagaḥ smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 58.2 sarvabhūteṣu kṣāntiranasūyā śaucamaṅgalam akārpaṇyam aspṛheti //
SkPur (Rkh), Revākhaṇḍa, 192, 77.1 evamasmāsu yuṣmāsu sarvabhūteṣu cābalāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 49.2 taṃ dṛṣṭvā sarvabhūteṣu līyamānamadhokṣajam //
SkPur (Rkh), Revākhaṇḍa, 193, 57.3 bhavatīnāṃ hitārthāya sarvabhūteṣvasāviti //
SkPur (Rkh), Revākhaṇḍa, 193, 58.1 jñānamutpāditaṃ bhūyo layaṃ bhūteṣu kurvatā /
SkPur (Rkh), Revākhaṇḍa, 193, 64.2 tathā tvamapi rājendra sarvabhūteṣu keśavam /
SkPur (Rkh), Revākhaṇḍa, 193, 65.1 rājannevaṃ viśeṣeṇa bhūteṣu parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 198, 62.2 sarvagā sarvabhūteṣu draṣṭavyā sarvato bhuvi /
SkPur (Rkh), Revākhaṇḍa, 209, 97.2 narakasthitabhūteṣu moktavyo naiṣa pāpakṛt //
SkPur (Rkh), Revākhaṇḍa, 227, 31.1 ātmopamaśca bhūteṣu sa tīrthaphalamaśnute /
Sātvatatantra
SātT, 4, 21.2 bhūteṣu bhagavaddṛṣṭyā nirguṇā bhaktir ucyate //
SātT, 9, 42.1 ataḥ sarveṣu bhūteṣu bhagavān akhileśvaraḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 15, 1.3 na vai tapasy ānantyam asti hanta sarveṣu bhūteṣv ātmānaṃ juhavānīti /
ŚāṅkhŚS, 16, 15, 1.4 tat sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃcakāra /
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /