Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Divyāvadāna
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 6, 21.1 bhūtaṃ brūmo bhūtapatiṃ bhūtānām uta yo vaśī /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 9.1 svastyayanaṃ tārkṣyamariṣṭanemiṃ mahadbhūtaṃ vāyasaṃ devatānām /
Jaiminīyabrāhmaṇa
JB, 1, 138, 5.0 te vijigyānāḥ punar āyanta ekaṃ bhūtam abhyavāyan //
Aṣṭasāhasrikā
ASāh, 7, 2.5 jātyandhabhūtaṃ bhavati vinā prajñāpāramitayā apariṇāyakatvāt /
Mahābhārata
MBh, 10, 6, 3.1 tatra bhūtaṃ mahākāyaṃ candrārkasadṛśadyutim /
MBh, 10, 8, 23.2 bhūtam eva vyavasyanto na sma pravyāharan bhayāt //
MBh, 12, 291, 15.1 sṛjatyanantakarmāṇaṃ mahāntaṃ bhūtam agrajam /
Divyāvadāna
Divyāv, 1, 352.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 18, 13.1 tairvaṇigbhiḥ karṇadhārasyoktaṃ mahāsamudrasya bhūtaṃ varṇamudghoṣayata //
Garuḍapurāṇa
GarPur, 1, 48, 35.2 kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret //
GarPur, 1, 91, 14.2 vedarūpaṃ paraṃ bhūtamindriyebhyaḥ paraṃ śubham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 62.1 preṣayitvā tu taṃ bhūtaṃ pippalādo 'pi durmanāḥ /