Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Maṇimāhātmya
Rasendracūḍāmaṇi
Rasārṇava
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
Mahābhārata
MBh, 1, 121, 13.2 tacchrutvāntarhitaṃ bhūtam antarikṣastham abravīt //
MBh, 3, 163, 20.2 atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam //
MBh, 3, 163, 31.2 astrapūgena mahatā raṇe bhūtam avākiram //
MBh, 3, 163, 36.2 sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat //
MBh, 3, 186, 85.2 bhūtaṃ bhavyaṃ bhaviṣyacca jānann api narādhipa //
MBh, 3, 296, 24.1 nāpaśyat tatra kiṃcit sa bhūtaṃ tasmin mahāvane /
MBh, 3, 297, 4.2 bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ /
MBh, 7, 167, 30.1 tacchrutvāntarhitaṃ bhūtaṃ nāma cāsyākarot tadā /
MBh, 10, 6, 10.1 tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram /
MBh, 10, 6, 15.2 sa tadāsādya bhūtaṃ vai vilayaṃ tūlavad yayau //
MBh, 10, 6, 29.1 idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam /
MBh, 12, 91, 11.2 asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati //
MBh, 12, 199, 9.1 mahaddhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ /
MBh, 12, 224, 31.2 sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ //
MBh, 13, 84, 12.1 tat tejo'gnir mahad bhūtaṃ dvitīyam iva pāvakam /
MBh, 13, 135, 7.2 lokanāthaṃ mahad bhūtaṃ sarvabhūtabhavodbhavam //
MBh, 14, 13, 8.2 yanna paśyati tad bhūtaṃ mucyate sa mahābhayāt //
Rāmāyaṇa
Rām, Bā, 15, 20.1 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 1.3 bhūtaṃ jayed ahiṃsecchaṃ japahomabalivrataiḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 25.2 bhūtam eva prapadyeta dharmamūlā yataḥ śriyaḥ //
Viṣṇupurāṇa
ViPur, 1, 22, 37.1 hanti yāvat kvacit kiṃcit bhūtaṃ sthāvarajaṅgamam /
Viṣṇusmṛti
ViSmṛ, 20, 22.2 na tadbhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā //
Bhāratamañjarī
BhāMañj, 11, 23.2 śibiradvāramāsādya mahadbhūtaṃ vyalokayat //
BhāMañj, 11, 27.2 jṛmbhamāṇaṃ mahadbhūtaṃ tadāsādya kṣayaṃ yayuḥ //
Maṇimāhātmya
MaṇiMāh, 1, 36.4 bhūtaṃ nāśayatīha somasadṛśas tasmāt pṛthivyāṃ priyaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 80.1 carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ dṛggataṃ jayet /
Rasārṇava
RArṇ, 2, 35.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca trailokye kathayettu sā /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 11.1 papraccha ko'yaṃ bhagavan virūpas tādṛgvidhaṃ tacca nirīkṣya bhūtam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 45.2 yājñavalkyo mahātejā mahadbhūtamupasthitam //
SkPur (Rkh), Revākhaṇḍa, 42, 57.1 saṃsthāpya bhūtaṃ bhūteśaḥ paramāpadgataṃ munim /
SkPur (Rkh), Revākhaṇḍa, 42, 58.1 tataḥ susūkṣmadehasthaṃ bhūtaṃ dṛṣṭvābravīdidam /