Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rājanighaṇṭu
Ānandakanda

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 30.2 kṣavakasarasībhārgīkārmukāḥ kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtakeśī //
AHS, Utt., 5, 2.2 ajalomī sagolomī bhūtakeśī vacā latā //
Suśrutasaṃhitā
Su, Utt., 60, 47.1 golomī cājalomī ca bhūtakeśī jaṭā tathā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 138.2 putrāñjaliḥ bhūtakeśī bhūstṛṇo guhyabījakaḥ //
AṣṭNigh, 1, 139.1 bhūtāveśī bhūtakeśī nirguṇḍī tinduvārakaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 45.2 piśācī pūtanā keśī bhūtakeśī ca lomaśā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 160.2 bhūtakeśyaparo nīlasinduko nīlapuṣpakaśephālikā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 168.2 śvetā tu śvetasurasā golomā bhūtakeśyapi //
NighŚeṣa, 1, 170.1 sā tu śuklā bhūtakeśī satyanāmnī bahukṣamā /
Rasaprakāśasudhākara
RPSudh, 9, 2.2 bhūtakeśī kṛṣṇalatā laśunī ca rudantikā /
Rājanighaṇṭu
RājNigh, Śat., 152.2 sindūkaś capikā bhūtakeśīndrāṇī ca nīlikā //
RājNigh, Śat., 154.2 aparājitā ca vijayā vātārir bhūtakeśī ca //
RājNigh, 12, 95.2 piśācī pūtanā caiva bhūtakeśī ca lomaśā /
Ānandakanda
ĀK, 2, 9, 36.2 nimbapatrasadṛkpatrā bhūtakeśīti kathyate //
ĀK, 2, 9, 100.2 bhūtakeśī kṛṣṇalatā jñeyā laśunavallarī //