Occurrences

Mahābhārata
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Āyurvedadīpikā

Mahābhārata
MBh, 3, 3, 25.2 maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ //
MBh, 6, BhaGī 9, 13.2 bhajantyananyamanaso jñātvā bhūtādimavyayam //
MBh, 13, 135, 17.1 sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ /
MBh, 14, 41, 2.1 ahaṃkāraśca bhūtādir vaikārika iti smṛtaḥ /
MBh, 14, 41, 5.1 ahaṃkāreṇāharato guṇān imān bhūtādir evaṃ sṛjate sa bhūtakṛt /
Agnipurāṇa
AgniPur, 17, 3.2 vaikārikastaijasaś ca bhūtādiś caiva tāmasaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 23.2 bhūtatanmātrasargo 'yaṃ bhūtāderabhavan prajāḥ //
KūPur, 1, 4, 24.1 bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
KūPur, 1, 4, 43.2 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam //
KūPur, 1, 4, 44.1 bhūtādirmahatā tadvadavyaktenāvṛto mahān /
KūPur, 1, 21, 76.2 yājayāmāsa bhūtādimādidevaṃ janārdanam //
KūPur, 2, 6, 46.2 bhūtādirādiprakṛtirniyoge mama vartate //
KūPur, 2, 8, 4.1 pradhānaṃ puruṣo hyātmā mahān bhūtādireva ca /
KūPur, 2, 11, 125.2 nārāyaṇaṃ ca bhūtādiṃ svāni sthānāni bhejire //
KūPur, 2, 44, 16.2 bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam //
KūPur, 2, 44, 18.1 vaikārikastaijasaśca bhūtādiśceti sattamāḥ /
Liṅgapurāṇa
LiPur, 1, 36, 9.1 mahāṃs tathā ca bhūtādistanmātrāṇīndriyāṇi ca /
LiPur, 1, 70, 29.2 mahatā ca vṛtaḥ sargo bhūtādir bāhyatastu saḥ //
LiPur, 1, 70, 30.2 bhūtatanmātrasargastu bhūtādistāmasastu saḥ //
LiPur, 1, 70, 31.1 bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
LiPur, 1, 70, 56.1 ākāśenāvṛto vāyuḥ khaṃ tu bhūtādināvṛtam /
LiPur, 1, 70, 56.2 bhūtādirmahatā cāpi avyaktenāvṛto mahān //
Matsyapurāṇa
MPur, 123, 51.2 bhūtādirdhārayanvyoma tasmāddaśaguṇastu vai //
MPur, 123, 52.1 bhūtādito daśaguṇaṃ mahadbhūtānyadhārayat /
MPur, 145, 85.1 ṛṣistasmātparatvena bhūtādirṛṣayastataḥ /
Suśrutasaṃhitā
Su, Śār., 1, 4.2 talliṅgāc ca mahatas tallakṣaṇa evāhaṃkāra utpadyate sa trividho vaikārikastaijaso bhūtādir iti /
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 14.1 yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 25.2 bhūtādes tanmātraḥ sa tāmasas taijasād ubhayaṃ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.5 ahaṃkāro bhūtādir vaikṛtas taijaso 'bhimāna iti paryāyāḥ /
SKBh zu SāṃKār, 25.2, 1.6 kiṃ cānyad bhūtādestanmātraḥ sa tāmasaḥ /
SKBh zu SāṃKār, 25.2, 1.8 tasya pūrvācāryakṛtā saṃjñā bhūtādiḥ /
SKBh zu SāṃKār, 25.2, 1.9 tasmād bhūtāder ahaṃkārāt tanmātraḥ pañcako gaṇa utpadyate /
SKBh zu SāṃKār, 25.2, 1.11 tasmād bhūtādeḥ pañcatanmātrako gaṇaḥ /
SKBh zu SāṃKār, 25.2, 1.17 tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati /
Viṣṇupurāṇa
ViPur, 1, 2, 35.1 vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ /
ViPur, 1, 2, 37.1 bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ /
ViPur, 1, 2, 38.1 śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot /
ViPur, 1, 2, 58.1 vārivahnyanilākāśais tato bhūtādinā bahiḥ /
ViPur, 1, 2, 58.2 vṛtaṃ daśaguṇair aṇḍaṃ bhūtādir mahatā tathā //
ViPur, 1, 12, 53.3 bhūtādir ādiprakṛtir yasya rūpaṃ nato 'smi tam //
ViPur, 1, 22, 68.1 bhūtādim indriyādiṃ ca dvidhāhaṃkāram īśvaraḥ /
ViPur, 2, 7, 24.2 bhūtādinā nabhaḥ so 'pi mahatā pariveṣṭitaḥ /
ViPur, 5, 30, 9.2 hutāśano mano buddhirbhūtādistvaṃ tathācyuta //
ViPur, 6, 4, 27.1 tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ /
ViPur, 6, 4, 27.2 bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai /
ViPur, 6, 4, 27.3 abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ //
ViPur, 6, 4, 28.1 bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ //
ViPur, 6, 4, 33.1 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 25.1 tāmasādapi bhūtādervikurvāṇādabhūn nabhaḥ /
BhāgPur, 2, 10, 32.1 guṇātmakānīndriyāṇi bhūtādiprabhavā guṇāḥ /
BhāgPur, 3, 20, 13.2 jātaḥ sasarja bhūtādir viyadādīni pañcaśaḥ //
BhāgPur, 4, 23, 17.2 bhūtādināmūnyutkṛṣya mahatyātmani saṃdadhe //
Garuḍapurāṇa
GarPur, 1, 57, 9.1 vārivahnyanilākāśairvṛtaṃ bhūtādinā ca tat /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 2.1 taijaso vaikṛto yo'nyo bhūtādiriti saṃsmṛtaḥ /
MṛgT, Vidyāpāda, 12, 6.2 prakāśyatvācca bhūtādir ahaṅkāreṣu tāmasaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 2.2 bhūtādestānmātraḥ sa tāmasaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 64.2, 5.0 ahaṅkāraḥ buddhivikāraḥ sa ca trividhaḥ bhūtādiḥ taijasaḥ vaikārikaśca //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 6.2 bhūtādestanmātraḥ sa tāmasastaijasādubhayam iti //