Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasendracintāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 12, 5.16 kapardi samartha bhūteśa bhaganetranipātana /
MBh, 1, 203, 17.4 kiṃ kāryaṃ mayi bhūteśa yenāsmyadyeha nirmitā /
MBh, 3, 38, 43.1 yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam /
MBh, 5, 188, 10.1 pratiśrutaśca bhūteśa tvayā bhīṣmaparājayaḥ /
MBh, 6, BhaGī 10, 15.2 bhūtabhāvana bhūteśa devadeva jagatpate //
MBh, 12, 47, 12.2 guṇabhūtāni bhūteśe sūtre maṇigaṇā iva //
MBh, 13, 127, 10.1 sa giristapasā tasya bhūteśasya vyarocata //
MBh, 13, 134, 14.1 strī ca bhūteśa satataṃ striyam evānudhāvati /
Amarakośa
AKośa, 1, 37.2 bhūteśaḥ khaṇḍaparaśur girīśo giriśo mṛḍaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 52.1 bhūteśaṃ pūjayet sthāṇuṃ pramathākhyāṃśca tadgaṇān /
Kūrmapurāṇa
KūPur, 1, 10, 36.2 anyāḥ sṛjasva bhūteśa janmamṛtyusamanvitāḥ //
KūPur, 1, 25, 48.2 pūjayāmāsa liṅgasthaṃ bhūteśaṃ bhūtibhūṣaṇam //
KūPur, 1, 46, 2.1 atha devādidevasya bhūteśasya triśūlinaḥ /
KūPur, 2, 5, 5.2 jahati nṛtyamānaṃ taṃ bhūteśaṃ dadṛśuḥ kila //
KūPur, 2, 11, 133.2 bhūteśaṃ giriśaṃ sthāṇuṃ devadevaṃ triśūlinam //
KūPur, 2, 26, 43.2 te pūjayanti bhūteśaṃ keśavaṃ cāpi bhoginaḥ //
KūPur, 2, 33, 119.2 bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam //
Liṅgapurāṇa
LiPur, 1, 80, 49.2 vratenānena bhūteśa paśutvaṃ naiva vidyate //
LiPur, 2, 20, 16.3 bhagavansarva bhūteśa nandīśvara maheśvara //
Matsyapurāṇa
MPur, 140, 82.3 pūjyamānaṃ ca bhūteśaṃ sarve tuṣṭuvurīśvaram //
Viṣṇupurāṇa
ViPur, 5, 30, 21.2 ajñānaṃ jñānasadbhāvabhūtaṃ bhūteśa nāśaya //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 392.2 bhūteśaḥ khaṇḍaparaśurgirīśo giriśo mṛḍaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 23.2 caranti yasyāṃ bhūtāni bhūteśānucarāṇi ha //
BhāgPur, 4, 6, 22.2 vilokya bhūteśagiriṃ vibudhā vismayaṃ yayuḥ //
BhāgPur, 4, 18, 21.2 bhūteśavatsā duduhuḥ kapāle kṣatajāsavam //
Garuḍapurāṇa
GarPur, 1, 2, 17.1 guṇabhūtāni bhūteśe sūtre maṇigaṇā iva /
GarPur, 1, 6, 60.2 teṣāṃ prādhānā bhūteśaśeṣavāsukitakṣakāḥ //
GarPur, 1, 39, 11.2 paścime caiva bhūteśaṃ uttare bhārgavaṃ sitam //
GarPur, 1, 39, 17.2 aiśānyāṃ diśi bhūteśa tejaścaṇḍaṃ tu pūjayet //
GarPur, 1, 58, 30.1 sakṛdyuktāstu bhūteśa vahantyavirataṃ śiva /
GarPur, 1, 124, 1.3 yathā ca gaurī bhūteśaṃ pṛcchati sma paraṃ vratam //
GarPur, 1, 124, 20.2 devādideva bhūteśa lokānugrahakāraka //
Kālikāpurāṇa
KālPur, 52, 1.2 evaṃ vadati bhūteśe tadā vetālabhairavau /
Rasendracintāmaṇi
RCint, 1, 1.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 57.1 saṃsthāpya bhūtaṃ bhūteśaḥ paramāpadgataṃ munim /