Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendratantra
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 5.0 sa eṣo 'suḥ sa eṣa prāṇaḥ sa eṣa bhūtiś cābhūtiś ca //
AĀ, 2, 1, 8, 6.0 taṃ bhūtir iti devā upāsāṃcakrire te babhūvus tasmāddhāpyetarhi supto bhūr bhūr ity eva praśvasiti //
AĀ, 5, 3, 2, 5.1 etās ta ukthabhūtaya etā vāco vibhūtayaḥ /
Atharvaprāyaścittāni
AVPr, 2, 4, 16.2 āyuś ca tasya bhūtiṃ ca yajamānaṃ ca vardhayeti //
AVPr, 2, 5, 11.2 amitrāṇāṃ śriyaṃ bhūtiṃ tām eṣāṃ parinirjahi //
Atharvaveda (Paippalāda)
AVP, 5, 14, 1.1 bhūtyā mukham asi satyasya raśmir uccaiḥśloko divaṃ gaccha /
AVP, 10, 12, 1.1 yo me bhūtim anāmayad vittam āyur jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 3, 14, 1.1 saṃ vo goṣṭhena suṣadā saṃ rayyā saṃ subhūtyā /
AVŚ, 6, 84, 2.1 bhūte haviṣmatī bhavaiṣa te bhāgo yo asmāsu /
AVŚ, 9, 6, 45.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 46.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 47.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 48.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evam veda //
AVŚ, 10, 3, 17.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 18.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 19.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 20.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 21.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 22.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 23.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 24.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 25.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 6, 9.3 so asmai bhūtim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 24.2 sa māyaṃ maṇir āgamat saha vrīhiyavābhyāṃ mahasā bhūtyā saha //
AVŚ, 10, 6, 28.2 sa māyaṃ maṇir āgamat sarvābhir bhūtibhiḥ saha //
AVŚ, 11, 7, 22.2 atyāptir ucchiṣṭe bhūtiś cāhitā nihitā hitā //
AVŚ, 11, 8, 21.1 bhūtiś ca vā abhūtiś ca rātayo 'rātayaś ca yāḥ /
AVŚ, 12, 1, 63.2 saṃvidānā divā kave śriyāṃ mā dhehi bhūtyām //
AVŚ, 12, 4, 28.2 āyuś ca tasya bhūtiṃ ca devā vṛścanti hīḍitāḥ //
AVŚ, 12, 4, 44.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
AVŚ, 12, 4, 46.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 12.1 sarvāṇi cāsya devapitṛsaṃyuktāni pākayajñasaṃsthāni bhūtikarmāni kurvīteti //
BaudhDhS, 3, 2, 7.2 bhūtyai tvā śiro veṣṭayāmīti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 21.1 punarvasū tiṣyo hastaḥ śroṇā revatīty anyeṣāṃ bhūtikarmaṇām //
BaudhGS, 2, 8, 28.1 upapārśvayoḥ bhūtyai svāhā prabhūtyai svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 13.0 pratyajya kapālāny udvāsayatīrā bhūtiḥ pṛthivyai raso motkramīd iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 12.9 pitṝṇāṃ pitṛyajñena bhūtiyajñena bhūtīnām /
BhārGS, 3, 15, 12.9 pitṝṇāṃ pitṛyajñena bhūtiyajñena bhūtīnām /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 7.5 yaṃ manuṣyāṇāṃ bhūtau saṃpaśyasi teṣvabhibhūyāsam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 4, 7.1 bhūtir iti bhāllabinaḥ /
JUB, 2, 4, 7.3 sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ //
JUB, 3, 20, 3.3 bhūtir asi bhūyāsam //
JUB, 3, 20, 11.3 bhūtir asi bhūyāsam //
JUB, 3, 21, 5.3 bhūtir asi bhūyāsam //
JUB, 3, 27, 3.3 bhūtir asi bhūyāsam //
JUB, 3, 27, 12.3 bhūtir asi bhūyāsam //
Jaiminīyabrāhmaṇa
JB, 1, 88, 24.0 yan madhu bhaviṣyatīti bhūtim evainās tad gamayati //
JB, 1, 90, 1.0 upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta //
JB, 1, 101, 13.0 atho enat tad bhūtim eva gamayati //
JB, 1, 248, 18.0 tasya na bhūtyā alpikeva canāśāsti paraiva bhavatīti //
JB, 1, 257, 16.0 ya u enaṃ pratyañcaṃ veda pratyaṅ bhūtiṃ bhavati //
JB, 1, 257, 23.0 pratyaṅ bhūtiṃ bhavati //
JB, 2, 41, 3.0 atha hāyaṃ bhūtir nāma //
Kauśikasūtra
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 3, 3, 19.0 vittiṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyam iti //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
KauśS, 13, 21, 2.2 sa me bhūtiṃ ca puṣṭiṃ ca dīrgham āyuś ca dhehi naḥ /
Kāṭhakasaṃhitā
KS, 10, 4, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped grāmakāmo bhūtikāmo brahmavarcasakāmaḥ //
KS, 10, 4, 8.0 bhūtyai //
KS, 10, 4, 41.0 bhūtyai //
KS, 10, 10, 11.0 bhūtyai //
KS, 11, 6, 35.0 bhūtyai //
KS, 12, 1, 77.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 12, 1, 87.0 bhūtim evāsmai samūhati //
KS, 13, 2, 32.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 13, 4, 41.0 pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati //
KS, 13, 4, 79.0 bhūtyai //
KS, 13, 8, 41.0 rasena vā eṣa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
KS, 13, 8, 43.0 brahmaṇaivāsmin bhūtiṃ rasaṃ dadhāti //
KS, 13, 12, 20.0 kṣiprā devatājiraṃ bhūtim upaiti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 9, 20.0 bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste //
MS, 2, 1, 2, 63.0 bhūtikāmaṃ yājayet //
MS, 2, 1, 2, 64.0 varuṇagṛhīto vā eṣa yo bhūtikāmaḥ //
MS, 2, 1, 4, 6.0 brāhmaṇaṃ bhūtikāmaṃ yājayet //
MS, 2, 1, 4, 26.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 1, 9, 2.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 2, 9, 30.0 bhūtikāmaṃ yājayet //
MS, 2, 3, 1, 28.0 yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet //
MS, 2, 3, 1, 30.0 varuṇagṛhīto vā eṣa yo bhūtikāmaḥ //
MS, 2, 3, 1, 33.0 paya eṣa icchati yo bhūtim icchati //
MS, 2, 3, 1, 38.0 bhūtyaivainaṃ samūhati //
MS, 2, 3, 7, 13.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 4, 1, 41.0 bhūtikāmaṃ yājayet //
MS, 2, 4, 1, 42.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 4, 6, 2.0 bhūtikāmaṃ yājayet //
MS, 2, 4, 6, 9.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 5, 1, 55.0 bhūtikāmaṃ yājayet //
MS, 2, 5, 1, 57.0 sa enaṃ bhūtyai ninayati //
MS, 2, 5, 1, 59.0 tad ati saivainaṃ bhūtyai ninayati //
MS, 2, 5, 2, 18.0 bhūtikāmaṃ yājayet //
MS, 2, 5, 4, 26.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 4, 32.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 5, 2.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 5, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 7, 28.0 brāhmaṇaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 8, 25.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 8, 26.0 yadā vai rājanyo vajrī bhavaty atha bhūtiṃ gacchati //
MS, 2, 5, 8, 28.0 tena vijitiṃ bhūtiṃ gacchati //
MS, 2, 5, 8, 29.0 sa enaṃ bhūtyai śremṇa inddhe //
MS, 2, 5, 11, 2.0 aindraṃ vṛṣṇaṃ vṛṣabhaṃ vā vāruṇaṃ petvaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 11, 3.0 yad vāyave vāyur evainaṃ bhūtyai ninayati //
MS, 2, 5, 11, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 6.0 varuṇagṛhīto vā eṣa yo 'laṃ bhūtyai san na bhavati //
MS, 2, 7, 12, 4.4 bhūtyai namaḥ /
MS, 2, 11, 5, 12.0 bhūtaṃ ca me bhūtiś ca me //
MS, 3, 16, 4, 17.2 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 10.2 taṃ taṃ lokaṃ jayate tāṃśca kāmāṃs tasmād ātmajñaṃ hyarcayed bhūtikāmaḥ //
Mānavagṛhyasūtra
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 2, 13, 6.4 nandī bhūtiśca lakṣmīś cādityā ca yaśasvinī /
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 14.0 eta iti sarvān evainān ṛddhyai bhūtyā abhivadati //
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 12, 13, 12.0 eṣa vai viśālaṃ libujayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate //
PB, 12, 13, 30.0 evam eva bhrātṛvyād bhūtiṃ vṛṅkte ya evaṃ veda //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.4 saṃpattir bhūtir bhūmirvṛṣṭirjyaiṣṭhyaṃ śraiṣṭhyaṃ śrīḥ prajām ihāvatu svāhā /
PārGS, 2, 17, 9.5 yasyā bhāve vaidikalaukikānāṃ bhūtirbhavati karmaṇām /
PārGS, 2, 17, 10.0 sthālīpākasya juhoti sītāyai yajāyai śamāyai bhūtyā iti //
PārGS, 2, 17, 15.1 atha paścāt ābhuvaḥ prabhuvo bhūtirbhūmiḥ pārṣṇiḥ śunaṅkuriḥ /
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 5.9 so 'tra juhoti adityai svāhā punarvasubhyām svāhā bhūtyai svāhā prajātyai svāheti //
Taittirīyasaṃhitā
TS, 2, 1, 1, 1.1 vāyavyaṃ śvetam ālabheta bhūtikāmaḥ /
TS, 2, 1, 1, 1.4 sa evainam bhūtiṃ gamayati /
TS, 2, 1, 1, 1.9 dhṛta eva bhūtim upaity apradāhāya /
TS, 2, 1, 3, 5.8 sa enaṃ vajro bhūtyā inddhe /
TS, 2, 1, 5, 4.6 aindrīṃ sūtavaśām ālabheta bhūtikāmaḥ /
TS, 2, 1, 5, 4.7 ajāto vā eṣa yo 'laṃ bhūtyai san bhūtiṃ na prāpnoti /
TS, 2, 1, 5, 4.7 ajāto vā eṣa yo 'laṃ bhūtyai san bhūtiṃ na prāpnoti /
TS, 2, 1, 5, 5.2 sa evainam bhūtiṃ gamayati /
TS, 2, 2, 3, 3.3 agnaye jātavedase puroḍāśam aṣṭākapālaṃ nirvaped bhūtikāmaḥ /
TS, 2, 2, 3, 3.5 sa evainam bhūtiṃ gamayati /
TS, 2, 2, 7, 3.4 indrāya gharmavate puroḍāśam ekādaśakapālaṃ nirvaped indrāyendriyāvata indrāyārkavate bhūtikāmaḥ /
TS, 2, 2, 8, 5.12 sa enaṃ vajro bhūtyā ainddha //
TS, 2, 2, 8, 6.12 sa enaṃ vajro bhūtyā inddhe /
TS, 3, 4, 3, 2.7 vāyavyām ālabheta bhūtikāmaḥ /
TS, 3, 4, 3, 3.2 sa evainam bhūtiṃ gamayati /
TS, 5, 1, 9, 37.1 yo bhūtikāmaḥ syād ya ukhāyai sambhavet sa eva tasya syāt //
TS, 5, 3, 10, 17.0 ādityā vā etam bhūtyai pratinudante yo 'lam bhūtyai san bhūtiṃ na prāpnoti //
TS, 5, 3, 10, 17.0 ādityā vā etam bhūtyai pratinudante yo 'lam bhūtyai san bhūtiṃ na prāpnoti //
TS, 5, 3, 10, 17.0 ādityā vā etam bhūtyai pratinudante yo 'lam bhūtyai san bhūtiṃ na prāpnoti //
TS, 5, 3, 10, 18.0 ādityā evainam bhūtiṃ gamayanti //
TS, 6, 2, 6, 38.0 kārye devayajane yājayed bhūtikāmam //
TS, 6, 6, 11, 39.0 sa enaṃ vajro bhūtyā inddhe nir vā dahati //
Taittirīyopaniṣad
TU, 1, 11, 1.9 bhūtyai na pramaditavyam /
Taittirīyāraṇyaka
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 8.1 diśo bhūtiḥ /
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 65.3 namo bhūtyai yedaṃ cakāra //
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 14, 12.4 bhūtyai tvā svāhā /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 27.1 irā bhūtiḥ pṛthivyā raso motkramīd iti kapālāny abhighārya puroḍāśāv alaṃkaroti //
VārŚS, 2, 1, 4, 27.1 bhūtyai nama ity uktvā nivṛtya /
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 9.0 loke ca bhūtikarmasv etadādīny eva vākyāni syur yathā puṇyāhaṃ svastyṛddhim iti //
Āpastambaśrautasūtra
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 29, 2.7 bhūtir asi bhūtyai tvā bhūyāsam /
ĀpŚS, 16, 29, 2.7 bhūtir asi bhūtyai tvā bhūyāsam /
ĀpŚS, 19, 17, 7.1 vāyavyām ālabheta bhūtikāma ity uktāni daivatāni //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.28 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe /
ĀśvŚS, 9, 7, 28.0 bhūtikāmo vā grāmakāmo vā prajākāmo vopahavyena yajeta //
ĀśvŚS, 9, 8, 23.0 bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 1.1 prakṛtir bhūtikarmaṇām //
ŚāṅkhGS, 1, 12, 13.1 evam anādeśe sarveṣu bhūtikarmasu purastāccopariṣṭāc caitābhir eva juhuyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Ṛgveda
ṚV, 1, 52, 12.1 tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ /
ṚV, 1, 161, 1.2 na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima //
ṚV, 8, 59, 7.2 prajām puṣṭim bhūtim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
Mahābhārata
MBh, 1, 21, 16.2 abhiṣṭutaḥ pibasi ca somam adhvare vaṣaṭkṛtānyapi ca havīṃṣi bhūtaye //
MBh, 1, 92, 20.2 purā māṃ strī samabhyāgācchaṃtano bhūtaye tava //
MBh, 1, 92, 32.2 yaśasvinī ca sāgacchacchaṃtanor bhūtaye tadā /
MBh, 1, 133, 21.2 nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ //
MBh, 3, 27, 14.1 nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir varṇaṃ dvitīyaṃ bhajate cirāya /
MBh, 3, 33, 40.2 niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtim upāśnute //
MBh, 3, 33, 55.2 na hyātmaparibhūtasya bhūtir bhavati bhārata //
MBh, 3, 34, 56.2 pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam //
MBh, 3, 92, 15.2 tīrthānyagacchan vibudhās tenāpur bhūtim uttamām //
MBh, 3, 154, 11.2 rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham //
MBh, 3, 252, 9.1 yathā ca veṇuḥ kadalī nalo vā phalantyabhāvāya na bhūtaye ''tmanaḥ /
MBh, 3, 254, 8.2 paraihyenaṃ mūḍha javena bhūtaye tvam ātmanaḥ prāñjalir nyastaśastraḥ //
MBh, 5, 25, 3.2 sarve vācaṃ śṛṇutemāṃ madīyāṃ vakṣyāmi yāṃ bhūtim icchan kurūṇām //
MBh, 5, 27, 21.1 aprajño vā pāṇḍava yudhyamāno 'dharmajño vā bhūtipathād vyapaiti /
MBh, 5, 27, 21.2 prajñāvān vā budhyamāno 'pi dharmaṃ saṃrambhād vā so 'pi bhūter apaiti //
MBh, 5, 29, 1.2 avināśaṃ saṃjaya pāṇḍavānām icchāmyahaṃ bhūtim eṣāṃ priyaṃ ca /
MBh, 5, 29, 24.2 nityotthito bhūtaye 'tandritaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MBh, 5, 33, 25.1 āryakarmaṇi rajyante bhūtikarmāṇi kurvate /
MBh, 5, 33, 66.1 ṣaḍ doṣāḥ puruṣeṇeha hātavyā bhūtim icchatā /
MBh, 5, 34, 14.2 hitaṃ ca pariṇāme yat tad adyaṃ bhūtim icchatā //
MBh, 5, 34, 26.2 vasudhā vasusampūrṇā vardhate bhūtivardhanī //
MBh, 5, 35, 65.2 karṇe caiśvaryam ādhāya kathaṃ tvaṃ bhūtim icchasi //
MBh, 5, 39, 43.2 bhūtim etāni kurvanti satāṃ cābhīkṣṇadarśanam //
MBh, 5, 70, 91.2 sauhṛdenāviśaṅkyo 'si svasti prāpnuhi bhūtaye //
MBh, 5, 97, 12.2 bhūtaye sarvabhūtānām acarat tapa uttamam //
MBh, 5, 99, 4.2 kaśyapasya tato vaṃśe jātair bhūtivivardhanaiḥ //
MBh, 5, 121, 19.1 śrotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtim icchatām /
MBh, 5, 122, 44.2 eteṣvaiśvaryam ādhāya bhūtim icchasi bhārata //
MBh, 5, 133, 27.1 utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu /
MBh, 5, 137, 21.1 punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā /
MBh, 5, 180, 15.2 evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā /
MBh, 6, BhaGī 18, 78.2 tatra śrīrvijayo bhūtirdhruvā nītirmatirmama //
MBh, 7, 7, 28.2 anyāṃśca vīrān samare pramṛdnād droṇaḥ sutānāṃ tava bhūtikāmaḥ //
MBh, 7, 59, 21.2 viśoko vijvaro rājan bhava bhūtipuraskṛtaḥ //
MBh, 7, 124, 16.2 prapadyatas taṃ paramaṃ parā bhūtir vidhīyate //
MBh, 7, 124, 17.2 taṃ prapadya mahātmānaṃ bhūtim āpnotyanuttamām //
MBh, 12, 6, 6.1 yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā /
MBh, 12, 8, 37.1 śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma /
MBh, 12, 14, 14.1 nādaṇḍaḥ kṣatriyo bhāti nādaṇḍo bhūtim aśnute /
MBh, 12, 26, 7.2 tānyeva kālena samāhitāni sidhyanti cedhyanti ca bhūtikāle //
MBh, 12, 27, 30.2 bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasantyuta //
MBh, 12, 49, 73.1 bṛhadratho mahābāhur bhuvi bhūtipuraskṛtaḥ /
MBh, 12, 57, 25.1 sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ /
MBh, 12, 65, 21.1 dakṣiṇā sarvayajñānāṃ dātavyā bhūtim icchatā /
MBh, 12, 67, 4.2 yathaivendrastathā rājā saṃpūjyo bhūtim icchatā //
MBh, 12, 67, 12.1 tasmād rājaiva kartavyaḥ satataṃ bhūtim icchatā /
MBh, 12, 67, 32.1 evaṃ ye bhūtim iccheyuḥ pṛthivyāṃ mānavāḥ kvacit /
MBh, 12, 83, 27.2 na tu pramādaḥ kartavyaḥ kathaṃcid bhūtim icchatā //
MBh, 12, 84, 16.2 saṃyatātmā kṛtaprajño bhūtikāmaśca bhūmipaḥ //
MBh, 12, 84, 18.2 kartavyā bhūtikāmena puruṣeṇa bubhūṣatā //
MBh, 12, 89, 18.1 sthānānyetāni saṃgamya prasaṅge bhūtināśanaḥ /
MBh, 12, 92, 50.1 apramādaśca śaucaṃ ca tāta bhūtikaraṃ mahat /
MBh, 12, 97, 23.2 na māyayā na dambhena ya icched bhūtim ātmanaḥ //
MBh, 12, 121, 53.2 trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ //
MBh, 12, 128, 10.2 avijñānād ayogo hi yogo bhūtikaraḥ punaḥ //
MBh, 12, 130, 18.1 sarvataḥ satkṛtaḥ sadbhir bhūtiprabhavakāraṇaiḥ /
MBh, 12, 138, 17.2 aśruprapātanaṃ caiva kartavyaṃ bhūtim icchatā //
MBh, 12, 138, 47.2 arthasya vighnaṃ kurvāṇā hantavyā bhūtivardhanāḥ //
MBh, 12, 138, 53.2 nigrahaścāpi yatnena kartavyo bhūtim icchatā //
MBh, 12, 138, 55.2 āśākāraṇam ityetat kartavyaṃ bhūtim icchatā //
MBh, 12, 156, 19.2 tāṃ bhajeta sadā prājño ya icched bhūtim ātmanaḥ //
MBh, 12, 168, 29.2 bhūtiścaiva śriyā sārdhaṃ dakṣe vasati nālase //
MBh, 12, 218, 8.1 bhūtir lakṣmīti mām āhuḥ śrīr ityevaṃ ca vāsava /
MBh, 12, 221, 20.2 bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī //
MBh, 12, 221, 21.1 ahaṃ lakṣmīr ahaṃ bhūtiḥ śrīścāhaṃ balasūdana /
MBh, 12, 221, 22.1 ahaṃ dhṛtir ahaṃ siddhir ahaṃ tviḍ bhūtir eva ca /
MBh, 12, 329, 11.2 brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye //
MBh, 12, 336, 47.2 manuśca lokabhūtyarthaṃ sutāyekṣvākave dadau //
MBh, 13, 34, 22.1 ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate /
MBh, 13, 34, 27.1 icchan bhūtiṃ ca kīrtiṃ ca lokāṃśca madhusūdana /
MBh, 13, 46, 14.1 śriya etāḥ striyo nāma satkāryā bhūtim icchatā /
MBh, 13, 61, 6.2 bhūmir bhūtir mahādevī dātāraṃ kurute priyam //
MBh, 13, 61, 37.2 rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam //
MBh, 13, 61, 65.1 sarvathā pārthiveneha satataṃ bhūtim icchatā /
MBh, 13, 62, 9.2 dātavyaṃ bhikṣave cānnam ātmano bhūtim icchatā //
MBh, 13, 62, 11.2 arcayed bhūtim anvicchan gṛhastho gṛham āgatam //
MBh, 13, 66, 16.2 tacca dadyānnaro nityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 101, 52.2 dīpadātā bhavennityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 101, 63.2 tāḥ pūjyā bhūtikāmena prasṛtāgrapradāyinā //
MBh, 13, 107, 8.1 tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ /
MBh, 13, 107, 10.2 bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam //
MBh, 13, 107, 113.2 pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā //
MBh, 13, 107, 128.2 avarā patitā caiva na grāhyā bhūtim icchatā //
MBh, 13, 107, 146.1 ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ /
MBh, 13, 116, 22.2 mṛtyuto bhayam astīti viduṣāṃ bhūtim icchatām //
MBh, 13, 116, 31.2 tasmād vivarjayenmāṃsaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 129, 17.2 puṣṭikarmavidhānaṃ ca kartavyaṃ bhūtim icchatā //
MBh, 13, 129, 19.1 ekenāṃśena dharmārthaścartavyo bhūtim icchatā /
MBh, 13, 133, 56.1 eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ /
MBh, 13, 135, 13.2 ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye //
MBh, 14, 62, 5.1 tapovṛddhena mahatā suhṛdāṃ bhūtim icchatā /
MBh, 17, 2, 22.2 yathā coktaṃ tathā caiva kartavyaṃ bhūtim icchatā //
MBh, 18, 5, 39.1 jayo nāmetihāso 'yaṃ śrotavyo bhūtim icchatā /
Manusmṛti
ManuS, 3, 59.2 bhūtikāmair narair nityaṃ satkareṣūtsaveṣu ca //
ManuS, 3, 91.1 pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye /
ManuS, 5, 39.2 yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ManuS, 8, 393.1 śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan /
Rāmāyaṇa
Rām, Bā, 4, 26.2 mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata //
Rām, Ay, 18, 28.2 khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ //
Rām, Ār, 38, 9.2 udyatāñjalinā rājño ya icched bhūtim ātmanaḥ //
Rām, Ār, 44, 16.2 bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī //
Rām, Yu, 11, 24.2 samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā //
Rām, Yu, 69, 26.1 athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat /
Saundarānanda
SaundĀ, 2, 61.2 āryasyārambhamahato dharmārthāviva bhūtaye //
SaundĀ, 9, 48.2 niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye //
Agnipurāṇa
AgniPur, 13, 19.1 bhrātrā duḥśāsanenoktaḥ karṇena prāptabhūtinā /
Amarakośa
AKośa, 1, 43.1 vibhūtir bhūtir aiśvaryam aṇimādikam aṣṭadhā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 2.2 bhavanti bhiṣajāṃ bhūtyai kṛtajña iva bhūbhuji /
AHS, Utt., 3, 43.2 vikīrṇabhūtikusumapattrabījānnasarṣape //
AHS, Utt., 30, 40.2 agatiriva naśyati gatiścapalā capaleṣu bhūtiriva //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 387.1 mahābhūtāni bhūtāni bhūtānāṃ bhūtaye kila /
BKŚS, 22, 239.2 ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti //
Daśakumāracarita
DKCar, 2, 6, 122.1 punaravantirājānugrahād atimahatyā bhūtyā nyavasat //
Harivaṃśa
HV, 7, 41.2 bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ /
Kirātārjunīya
Kir, 1, 8.2 samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ //
Kir, 2, 8.2 na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ //
Kir, 2, 18.2 laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ //
Kir, 3, 11.1 cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim /
Kir, 3, 39.1 magnāṃ dviṣacchadmani paṅkabhūte saṃbhavānāṃ bhūtim ivoddhariṣyan /
Kir, 3, 49.1 vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ /
Kir, 13, 7.1 munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ /
Kir, 13, 52.1 labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ /
Kir, 14, 8.2 hite niyojyaḥ khalu bhūtim icchatā sahārthanāśena nṛpo 'nujīvinā //
Kumārasaṃbhava
KumSaṃ, 5, 76.1 vipatpratīkārapareṇa maṅgalaṃ niṣevyate bhūtisamutsukena vā /
KumSaṃ, 8, 69.2 bhaktibhir bahuvidhābhir arpitā bhāti bhūtir iva mattadantinaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 18.2 mārgadrumā mahāntaśca pareṣāmeva bhūtaye //
Kūrmapurāṇa
KūPur, 1, 11, 147.1 poṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā /
KūPur, 1, 11, 147.1 poṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā /
KūPur, 2, 9, 9.1 puṃso 'bhūdanyayā bhūtiranyayā tattirohitam /
KūPur, 2, 12, 33.2 pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā //
KūPur, 2, 18, 107.2 bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām //
KūPur, 2, 35, 31.2 anādinityabhūtaye varāhaśṛṅgadhāriṇe //
KūPur, 2, 44, 84.2 bhūtiśca devadevasya varadānopadeśakau //
Liṅgapurāṇa
LiPur, 1, 26, 17.2 bhūtayajña iti prokto bhūtidaḥ sarvadehinām //
LiPur, 1, 41, 14.2 parārdhaṃ brahmaṇo yāvattāvadbhūtiḥ samāsataḥ //
LiPur, 1, 71, 60.3 punaryathāgataṃ vīrā gantumarhatha bhūtaye //
LiPur, 1, 98, 130.1 mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ /
LiPur, 1, 98, 137.2 bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ //
LiPur, 2, 10, 13.2 svabhāvasiddhamaiśvaryaṃ svabhāvādeva bhūtayaḥ //
LiPur, 2, 18, 59.1 tasmātsarvaprayatnena bhūtyaṅgaṃ pūjayed budhaḥ /
LiPur, 2, 49, 5.1 vyādhīnāṃ nāśanaṃ caiva tilahomastu bhūtidaḥ /
LiPur, 2, 49, 5.2 sahasreṇa mahābhūtiḥ śatena vyādhināśanam //
Matsyapurāṇa
MPur, 13, 25.2 smartavyā bhūtikāmair vā tāni vakṣyāmi tattvataḥ //
MPur, 57, 23.2 somarūpasya te tadvanmamābhedo'stu bhūtibhiḥ //
MPur, 58, 15.2 yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā //
MPur, 60, 24.1 aśokamadhuvāsinyai pūjyāvoṣṭhau ca bhūtidau /
MPur, 70, 58.2 ātmano'pi yathāvighnaṃ garbhabhūtikaraṃ priyam //
MPur, 75, 7.2 tataḥ purāṇaśravaṇaṃ kartavyaṃ bhūtimicchatā //
MPur, 79, 11.2 gobhirvibhavataḥ sārdhaṃ dātavyaṃ bhūtimicchatā //
MPur, 81, 27.2 śūrpaṃ ca lakṣmyā sahitaṃ dātavyaṃ bhūtimicchatā //
MPur, 82, 30.2 kartavyaṃ bhūtikāmena bhaktyā tu parayā nṛpa //
MPur, 93, 82.1 tasmānna dakṣiṇāhīnaṃ kartavyaṃ bhūtimicchatā /
MPur, 93, 110.1 annadānaṃ yathāśaktyā kartavyaṃ bhūtimicchatā /
MPur, 93, 155.2 tasmācchāntikamevātra kartavyaṃ bhūtimicchatā //
MPur, 101, 24.3 etat kīrtivrataṃ nāma bhūtikīrtiphalapradam //
MPur, 141, 84.2 aśakyaṃ parisaṃkhyātuṃ śraddheyaṃ bhūtimicchatā //
MPur, 154, 401.2 svayogamāyāmahimāguhāśrayaṃ na vidyate nirmalabhūtigauravam //
MPur, 154, 508.2 bhavāni bhavatī bhavyā sambhūtā lokabhūtaye //
MPur, 159, 5.2 bālakābhyāṃ cakāraikaṃ matvā cāmarabhūtaye //
MPur, 171, 44.2 vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam //
Meghadūta
Megh, Pūrvameghaḥ, 19.2 revāṃ drakṣyasyupalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya //
Viṣṇupurāṇa
ViPur, 1, 9, 29.1 yataḥ sattvaṃ tato lakṣmīḥ sattvaṃ bhūtyanusāri ca /
ViPur, 1, 9, 116.2 saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī //
ViPur, 1, 19, 44.2 tathāpi puṃsāṃ bhāgyāni nodyamā bhūtihetavaḥ //
ViPur, 1, 20, 33.1 tadrājyabhūtiṃ samprāpya karmaśuddhikarīṃ dvija /
ViPur, 5, 1, 83.1 tvaṃ bhūtiḥ saṃnatiḥ kīrtiḥ kṣāntir dyauḥ pṛthivī dhṛtiḥ /
Viṣṇusmṛti
ViSmṛ, 51, 61.2 yajño hi bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ViSmṛ, 100, 3.2 śrāddheṣu śrāvaṇīyaṃ ca bhūtikāmair naraiḥ sadā //
ViSmṛ, 100, 4.1 ya idaṃ paṭhate nityaṃ bhūtikāmo naraḥ sadā /
Śatakatraya
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 30.1 yac chrīniketam alibhiḥ parisevyamānaṃ bhūtyā svayā kuṭilakuntalavṛndajuṣṭam /
BhāgPur, 4, 1, 4.2 yā strī sā dakṣiṇā bhūter aṃśabhūtānapāyinī //
BhāgPur, 10, 5, 10.1 navakuṅkumakiñjalkamukhapaṅkajabhūtayaḥ /
Bhāratamañjarī
BhāMañj, 1, 1175.2 śreyaḥ śāntanavenoktaṃ rājansvakulabhūtaye //
BhāMañj, 1, 1180.2 kevalaṃ bhāgyasaṃyogo vikalasyāpi bhūtaye //
BhāMañj, 6, 124.3 akṣaro 'hamahaṃ kālo jayo 'haṃ bhūtirapyaham //
BhāMañj, 10, 16.1 bandhumittraviyuktānāṃ bhūtayo hi viḍambanāḥ /
BhāMañj, 13, 316.2 yajeta devānno dambhādicchedbhūtimaninditām //
BhāMañj, 13, 874.3 athavā yānti cetāṃsi mahatāṃ saha bhūtibhiḥ //
BhāMañj, 13, 898.1 bhūtimāsādya śakreṇa baliḥ svapadavicyutaḥ /
BhāMañj, 13, 1293.2 dṛśyante dhanyatāstāstā rājyasvargatibhūtibhiḥ //
Garuḍapurāṇa
GarPur, 1, 42, 13.1 mṛttikāṃ paścime dadyāddakṣiṇe bhasmabhūtayaḥ /
GarPur, 1, 44, 13.1 nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ /
GarPur, 1, 51, 32.2 svargāyurbhūtikāmena dānaṃ pāpopaśāntaye //
GarPur, 1, 86, 2.1 dharmeṇa dhāritā bhūtyai sarvadevamayī śilā /
GarPur, 1, 89, 38.2 tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 43.2 bhūtido bhūtikṛd bhūtiḥ pitṝṇāṃ ye gaṇā nava //
GarPur, 1, 89, 43.2 bhūtido bhūtikṛd bhūtiḥ pitṝṇāṃ ye gaṇā nava //
Hitopadeśa
Hitop, 1, 34.2 ṣaḍdoṣāḥ puruṣeṇeha hātavyā bhūtim icchatā /
Hitop, 2, 169.4 prāṇacchedakarā rājñā hantavyā bhūtim icchatā //
Kathāsaritsāgara
KSS, 1, 4, 84.2 rājñā nirvāsitā deśādaśīlaṃ kasya bhūtaye //
KSS, 1, 4, 127.2 na svecchaṃ vyavahartavyam ātmano bhūtim icchatā //
KSS, 5, 2, 231.2 bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 201.1 rohiṣaṃ kattṛṇam bhūtir bhūtīkaṃ saralaṃ tṛṇam /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 24.1 bhāvā buddhiguṇā dharmajñānavairāgyabhūtayaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 160.2 tacca bhūtyādisvarūpam //
Rasaprakāśasudhākara
RPSudh, 2, 3.2 pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet //
RPSudh, 4, 18.2 vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet /
RPSudh, 7, 36.1 bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /
RPSudh, 7, 37.2 vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //
Rājanighaṇṭu
RājNigh, 2, 12.1 śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam /
RājNigh, Parp., 29.2 lakṣmīr bhūtir mut sukhaṃ jīvabhadrā syād ity eṣā lokasaṃjñā krameṇa //
RājNigh, Śālm., 97.1 kutṛṇaṃ kattṛṇaṃ bhūtir bhūtikaṃ rohiṣaṃ tṛṇam /
RājNigh, Śālm., 119.1 bhūtṛṇo rohiṇo bhūtir bhūtiko 'tha kuṭumbakaḥ /
Skandapurāṇa
SkPur, 13, 126.2 himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra //
Tantrāloka
TĀ, 1, 9.2 tadaparamūrtirbhagavān maheśvaro bhūtirājaśca //
TĀ, 5, 93.1 ātmāṇukulamūlāni śaktirbhūtiścitī ratiḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
Ānandakanda
ĀK, 1, 3, 93.2 maṇikuṇḍalayugmaṃ ca bhūtyāḍhyaṃ pātramakṣayam //
Āryāsaptaśatī
Āsapt, 1, 1.1 pāṇigrahe pulakitaṃ vapur aiśaṃ bhūtibhūṣitaṃ jayati /
Āsapt, 2, 131.1 unmukulitādharapuṭe bhūtikaṇatrāsamīlitārdhākṣi /
Āsapt, 2, 263.2 api bhūtibhāji maline nāgaraśabdo viḍambāya //
Āsapt, 2, 404.1 bhūtimayaṃ kurute'gnis tṛṇam api saṃlagnam enam api bhajataḥ /
Āsapt, 2, 548.1 śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi /
Āsapt, 2, 654.2 sakhi durjanasya bhūtiḥ prasarati dūraṃ jvarasyeva //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 143.1 dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 27.1 bhasmākāragataṃ girīśajam asitaṃ bhūcarabhūtisiddhidam /
Haribhaktivilāsa
HBhVil, 1, 169.2 daśārṇādyās te'pi saṅkrandanādyair abhyasyante bhūtikāmair yathāvat //
HBhVil, 3, 7.1 yajñadānatapāṃsīha puruṣasya na bhūtaye /
HBhVil, 3, 18.2 ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 122.0 subhūtāya pinvasveti bhūtim evopaiti //
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //
Mugdhāvabodhinī
MuA zu RHT, 1, 26.2, 2.3 prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭabhūtayaḥ //
Rasataraṅgiṇī
RTar, 4, 16.2 bhūtyā tadardhaṃ paripūrya yatnāt tālādigolān kramaśo nidadhyāt //
RTar, 4, 17.1 nirdiṣṭabhūtyaiva tadūrdhvabhāgaṃ prapūrya saṃmudrya ca bhāṇḍavaktram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 54.1 apātre viduṣā kiṃcinna deyaṃ bhūtimicchatā /
SkPur (Rkh), Revākhaṇḍa, 76, 23.1 gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 5.1 yāvanto bhūtikaṇikā gātre lagnāḥ śivālaye /
SkPur (Rkh), Revākhaṇḍa, 181, 44.2 praṇipatya bhūtanāthaṃ bhavodbhavaṃ bhūtidaṃ bhayātītam /
SkPur (Rkh), Revākhaṇḍa, 181, 50.1 śāṭhyena yadi praṇamati vitarasi tasyāpi bhūtimicchayā deva /
SkPur (Rkh), Revākhaṇḍa, 182, 25.1 gṛhāṇi na dvibhaumāni na ca bhūtiḥ sthirā dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 31.2 śubhena karmaṇā bhūtirduḥkhaṃ syāt pātakena tu //
SkPur (Rkh), Revākhaṇḍa, 198, 63.2 smartavyā bhūtikāmena tāni vakṣyāmi tattvataḥ //
Sātvatatantra
SātT, 2, 15.2 lokakṣudhāṃ praśamayan pṛthivīṃ dudoha sarvāṇi bhūtikaraṇāni ca sarvabhūtyai //
SātT, 2, 15.2 lokakṣudhāṃ praśamayan pṛthivīṃ dudoha sarvāṇi bhūtikaraṇāni ca sarvabhūtyai //
SātT, 2, 57.2 trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe //
SātT, 5, 3.1 prajānāṃ lakṣaṇaṃ viṣṇor bhūtir liṅgaṃ pṛthagvidham /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 bhūtido bhūtivistāro vibhūtir bhūtipālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 bhūtido bhūtivistāro vibhūtir bhūtipālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 bhūtido bhūtivistāro vibhūtir bhūtipālakaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 13, 6.0 abhayaṃ vo 'bhayaṃ no 'stu kāmena va upatiṣṭhe vittim upaimi bhūtiṃ ceti sarvān //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //