Occurrences

Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa

Jaiminīyabrāhmaṇa
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 8, 18.0 tasmād āhur adantakaḥ pūṣā karambhabhāga iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 2.0 pūrvedyur dakṣiṇāgnau nistuṣām abhṛṣṭayavānāṃ karambhapātrakaraṇam //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
Vasiṣṭhadharmasūtra
VasDhS, 14, 36.1 apūpadhānākarambhasaktuvaṭakatailapāyasaśākāni śuktāni varjayet //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 18.0 nirupteṣu pratiprasthātā tūṣṇīko yavān nyupyāmapeṣāṇāṃ karambhapātrāṇi karoti pratipuruṣaṃ yajamānasyaikaṃ cāṅguṣṭhaparvamātrāṇy ekoddhīni //
VārŚS, 1, 7, 2, 30.0 praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 19.0 phāṇitapṛthukataṇḍulakarambharujasaktuśākamāṃsapiṣṭakṣīravikārauṣadhivanaspatimūlaphalavarjam //
Mahābhārata
MBh, 18, 2, 24.1 karambhavālukāstaptā āyasīśca śilāḥ pṛthak /
Manusmṛti
ManuS, 12, 76.2 karambhavālukātāpān kumbhīpākāṃś ca dāruṇān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 24.2 vṛkṣādanīnalakuśadvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ //
Suśrutasaṃhitā
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Viṣṇupurāṇa
ViPur, 6, 5, 45.1 karambhavālukāvahniyantraśastrādibhīṣaṇe /
Bhāgavatapurāṇa
BhāgPur, 3, 26, 45.1 karambhapūtisaurabhyaśāntogrāmlādibhiḥ pṛthak /