Occurrences

Rasārṇava

Rasārṇava
RArṇ, 3, 15.2 gṛhītvā codakaṃ tena lepayedbhūmimaṇḍalam //
RArṇ, 4, 19.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 4, 61.2 mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //
RArṇ, 6, 2.4 pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt //
RArṇ, 6, 22.2 koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //
RArṇ, 6, 66.1 pibatāṃ bindavo devi patitā bhūmimaṇḍale /
RArṇ, 7, 4.1 ye tatra patitā bhūmau kṣatādrudhirabindavaḥ /
RArṇ, 12, 203.2 te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ //
RArṇ, 12, 308.2 madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //
RArṇ, 13, 21.3 tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //
RArṇ, 14, 52.2 bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //
RArṇ, 15, 8.1 māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ /
RArṇ, 15, 39.2 baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati //
RArṇ, 15, 105.2 bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam //
RArṇ, 15, 155.2 andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //
RArṇ, 15, 170.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 188.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 196.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 97.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 105.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 18, 198.1 tat karīṣāgninā bhūmau mṛdusvedaṃ tu kārayet /