Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 40, 11.1 vapuṣṭamā cāpi varaṃ patiṃ tadā pratītarūpaṃ samavāpya bhūmipam /
MBh, 1, 57, 39.2 tad retaścāpi tatraiva pratijagrāha bhūmipaḥ /
MBh, 1, 57, 39.3 skannamātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ //
MBh, 1, 61, 56.1 krodho vicityaḥ surasaḥ śrīmān nīlaśca bhūmipaḥ /
MBh, 1, 78, 38.2 nāhaṃ mṛṣā bravīmyetajjarāṃ prāpto 'si bhūmipa /
MBh, 1, 88, 16.5 aikṣvākavo vasumanāścatvāro bhūmipāstadā /
MBh, 1, 92, 24.16 śriyā bharataśārdūla samapadyanta bhūmipāḥ /
MBh, 1, 94, 7.2 prati bhāratagoptāraṃ samapadyanta bhūmipāḥ /
MBh, 1, 109, 27.6 maithunāsaktacittasya mṛgadvandvasya bhūmipa /
MBh, 1, 114, 8.11 bhaviṣyati varārohe balajyeṣṭhā hi bhūmipāḥ //
MBh, 1, 116, 22.21 pādayoḥ patitā kuntī punar utthāya bhūmipam /
MBh, 1, 116, 30.10 pādayoḥ patitā kuntī punar utthāya bhūmipam /
MBh, 1, 155, 33.1 bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ /
MBh, 1, 157, 16.32 mahārathāḥ kṛtāstrāśca sameṣyantīha bhūmipāḥ /
MBh, 1, 175, 13.2 mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ //
MBh, 1, 189, 46.32 nivṛttādilayān pañca pāñcālīṃ viddhi bhūmipa /
MBh, 1, 189, 49.4 idaṃ cāpi purāvṛttaṃ tan nibodha ca bhūmipa /
MBh, 1, 189, 49.7 tasya putrā maheṣvāsā babhūvuḥ pañca bhūmipāḥ /
MBh, 1, 192, 7.17 yam ete saṃśritā vastuṃ kāmayante ca bhūmipam /
MBh, 1, 197, 29.11 caidyamāgadhakarṇādyaiḥ kiṃ kṛtaṃ tatra bhūmipaiḥ /
MBh, 1, 215, 11.91 enaṃ yājaya viprendra manniyogena bhūmipam /
MBh, 2, 30, 41.1 āmantrayadhvaṃ rāṣṭreṣu brāhmaṇān bhūmipān api /
MBh, 2, 31, 24.1 viśrāntāste tato 'paśyan bhūmipā bhūridakṣiṇam /
MBh, 2, 45, 48.1 duryodhanasya śāntyartham iti niścitya bhūmipaḥ /
MBh, 2, 49, 18.1 praṇatā bhūmipāścāpi petur hīnāḥ svatejasā /
MBh, 2, 49, 19.2 visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃstadā //
MBh, 3, 61, 15.1 yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa /
MBh, 3, 87, 12.2 ketumālā ca medhyā ca gaṅgāraṇyaṃ ca bhūmipa /
MBh, 5, 19, 26.1 itaścetaśca sarveṣāṃ bhūmipānāṃ mahātmanām /
MBh, 5, 32, 3.2 jāgarti ced abhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya //
MBh, 5, 52, 2.2 pāñcālān kekayānmatsyānmāgadhān vatsabhūmipān //
MBh, 5, 127, 32.1 kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ /
MBh, 5, 158, 5.2 bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha //
MBh, 6, 2, 4.2 rājan parītakālāste putrāścānye ca bhūmipāḥ /
MBh, 6, 68, 3.2 prācyāṃśca dākṣiṇātyāṃśca bhūmipān bhūmiparṣabha //
MBh, 6, 68, 3.2 prācyāṃśca dākṣiṇātyāṃśca bhūmipān bhūmiparṣabha //
MBh, 7, 8, 27.2 kekayaiścedikārūṣair matsyair anyaiśca bhūmipaiḥ //
MBh, 7, 75, 24.1 tatra kecin mitho rājan samabhāṣanta bhūmipāḥ /
MBh, 8, 57, 52.2 yathā bhavadbhir bhṛśavikṣatāv ubhau sukhena hanyām aham adya bhūmipāḥ //
MBh, 8, 69, 42.2 paryāśvāsayataś caivaṃ tāv ubhāv eva bhūmipam //
MBh, 9, 34, 77.1 ataścainaṃ prajānanti prabhāsam iti bhūmipa /
MBh, 9, 45, 23.2 lohitākṣī mahākāyā haripiṇḍī ca bhūmipa //
MBh, 10, 8, 121.1 śoṇitavyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa /
MBh, 12, 58, 23.2 so 'pyasya vipulo dharma evaṃvṛttā hi bhūmipāḥ //
MBh, 12, 59, 130.1 tapasā bhagavān viṣṇur āviveśa ca bhūmipam /
MBh, 12, 60, 15.1 ye ca kratubhir ījānāḥ śrutavantaśca bhūmipāḥ /
MBh, 12, 68, 32.2 nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ //
MBh, 12, 68, 33.2 anugṛhṇanti cānyonyaṃ yadā rakṣati bhūmipaḥ //
MBh, 12, 68, 34.2 yuktāścādhīyate śāstraṃ yadā rakṣati bhūmipaḥ //
MBh, 12, 68, 35.2 tat sarvaṃ vartate samyag yadā rakṣati bhūmipaḥ //
MBh, 12, 68, 40.1 na hi jātvavamantavyo manuṣya iti bhūmipaḥ /
MBh, 12, 68, 43.1 yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ /
MBh, 12, 68, 47.2 tadā vaiśravaṇo rājaṃl loke bhavati bhūmipaḥ //
MBh, 12, 70, 18.1 daṇḍanītiṃ parityajya yadā kārtsnyena bhūmipaḥ /
MBh, 12, 70, 24.1 rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ /
MBh, 12, 75, 10.1 te khalvapi kṛtāstrāśca balavantaśca bhūmipāḥ /
MBh, 12, 84, 16.2 saṃyatātmā kṛtaprajño bhūtikāmaśca bhūmipaḥ //
MBh, 12, 86, 17.2 nātho vai bhūmipo nityam anāthānāṃ nṛṇāṃ bhavet //
MBh, 12, 86, 22.1 samyak praṇayato daṇḍaṃ bhūmipasya viśāṃ pate /
MBh, 12, 94, 15.1 evam eva guṇair yukto yo na rajyati bhūmipam /
MBh, 12, 95, 4.2 alpenāpi sa daṇḍena mahīṃ jayati bhūmipaḥ //
MBh, 12, 96, 2.2 sasahāyo 'sahāyo vā rāṣṭram āgamya bhūmipaḥ /
MBh, 12, 96, 21.3 tasmād dharmeṇa vijayaṃ kāmaṃ lipseta bhūmipaḥ //
MBh, 12, 97, 1.3 adharmavijayaṃ labdhvā ko 'numanyeta bhūmipaḥ //
MBh, 12, 97, 4.1 balenāvajito yaśca na taṃ yudhyeta bhūmipaḥ /
MBh, 12, 104, 41.1 purāṇi caiṣām anusṛtya bhūmipāḥ pureṣu bhogānnikhilān ihājayan /
MBh, 12, 138, 2.3 utsṛjyāpi ghṛṇāṃ kāle yathā varteta bhūmipaḥ //
MBh, 12, 140, 30.1 vihīnajam akarmāṇaṃ yaḥ pragṛhṇāti bhūmipaḥ /
MBh, 13, 31, 22.1 hatayodhastato rājan kṣīṇakośaśca bhūmipaḥ /
MBh, 13, 60, 20.1 ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ /
MBh, 13, 65, 55.1 śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa /
MBh, 13, 79, 17.2 param idam iti bhūmipo vicintya pravaram ṛṣer vacanaṃ tato mahātmā /
MBh, 15, 37, 5.1 putraśokasamāviṣṭo niḥśvasan hyeṣa bhūmipaḥ /