Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 709.1 prāptarājyeṣu pārtheṣu tadvaśā eva bhūmipāḥ /
BhāMañj, 5, 451.1 vicārya mādhavī tatra surānsiddharṣibhūmipān /
BhāMañj, 5, 534.2 uvāca bhūmipānsarvānanujāṃśca hareḥ puraḥ //
BhāMañj, 5, 543.1 akṣauhiṇyā vṛtaḥ śrīmānvijitākhilabhūmipaḥ /
BhāMañj, 5, 594.1 prasthitaṃ māṃ tato dṛṣṭvā nirjitāśeṣabhūmipam /
BhāMañj, 7, 166.2 parasainyāntarasthasya dikṣu sarvāsu bhūmipāḥ //
BhāMañj, 7, 696.1 itaścaturbhirdivasairna bhaviṣyanti bhūmipāḥ /
BhāMañj, 7, 776.2 avātaranvāhanebhyaḥ śastrāṇyutsṛjya bhūmipāḥ //
BhāMañj, 8, 117.2 anyāṃśca bhūmipānhatvā pāñcālakadanaṃ vyadhāt //
BhāMañj, 13, 289.2 naradevā iti khyātāstataḥ prabhṛti bhūmipāḥ //
BhāMañj, 13, 405.2 taranti ghoradurgāṇi paratreha ca bhūmipāḥ //
BhāMañj, 13, 407.2 bhavanti puruṣā loke tāṃśca budhyeta bhūmipaḥ //
BhāMañj, 13, 461.2 labhante śāśvataṃ vīrā yaśaḥ svargaṃ ca bhūmipāḥ //
BhāMañj, 13, 672.2 mucyante sarvapāpebhyo hayamedhena bhūmipāḥ //