Occurrences

Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Suśrutasaṃhitā
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 14, 3, 35.1 vaśaṃ me brāhmaṇā yāntu bhūmipālāśca kṣatriyāḥ /
Buddhacarita
BCar, 2, 47.1 atheṣṭaputraḥ paramapratītaḥ kulasya vṛddhiṃ prati bhūmipālaḥ /
BCar, 2, 55.1 rirakṣiṣantaḥ śriyamātmasaṃsthāṃ rakṣanti putrān bhuvi bhūmipālāḥ /
Lalitavistara
LalVis, 5, 12.2 sādho śṛṇuṣva mama pārthiva bhūmipālā yācāmi te nṛpatiradya varaṃ prayaccha /
Mahābhārata
MBh, 1, 1, 105.9 yadāśrauṣaṃ digjaye pāṇḍuputrairvaśīkṛtān bhūmipālān prasahya /
MBh, 1, 61, 56.2 vīradhāmā ca kauravya bhūmipālaśca nāmataḥ //
MBh, 1, 94, 77.2 śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata //
MBh, 1, 94, 86.6 śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte //
MBh, 1, 105, 2.12 bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata //
MBh, 1, 162, 5.1 bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam /
MBh, 1, 197, 29.22 pāṇḍavāśca vayaṃ sarve bhūmipālāḥ sabāndhavāḥ /
MBh, 1, 200, 9.26 bhavane bhūmipālasya bṛhaspatir ivāplutaḥ /
MBh, 2, 5, 85.1 kaccit sarve 'nuraktāstvāṃ bhūmipālāḥ pradhānataḥ /
MBh, 2, 27, 10.2 vijigye bhūmipālāṃśca maṇimatpramukhān bahūn //
MBh, 2, 47, 1.3 āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatastataḥ //
MBh, 3, 6, 21.2 ātmā caiṣām agrato nātivarted evaṃvṛttir vardhate bhūmipālaḥ //
MBh, 4, 44, 10.2 ekaikena yathā teṣāṃ bhūmipālā vaśīkṛtāḥ //
MBh, 4, 65, 3.1 virāṭasya sabhāṃ gatvā bhūmipālāsaneṣvatha /
MBh, 5, 4, 21.2 nīlaśca vīradharmā ca bhūmipālaśca vīryavān //
MBh, 5, 5, 13.2 sarveṣāṃ bhūmipālānāṃ drupadaśca mahīpatiḥ //
MBh, 5, 22, 24.1 apāśritāścedikarūṣakāśca sarvotsāhair bhūmipālaiḥ sametāḥ /
MBh, 5, 25, 11.2 raṇe prasoḍhuṃ viṣaheta rājan rādheyaguptān saha bhūmipālaiḥ //
MBh, 5, 26, 22.1 jānantyete kuravaḥ sarva eva ye cāpyanye bhūmipālāḥ sametāḥ /
MBh, 5, 61, 13.2 tvayi praśānte tu mama prabhāvaṃ drakṣyanti sarve bhuvi bhūmipālāḥ //
MBh, 5, 93, 35.1 śiveneme bhūmipālāḥ samāgamya parasparam /
MBh, 6, 3, 34.2 bhūmipālasahasrāṇāṃ bhūmiḥ pāsyati śoṇitam //
MBh, 6, 16, 21.2 krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatām iti //
MBh, 6, 51, 20.1 tāni nāgasahasrāṇi bhūmipālaśatāni ca /
MBh, 7, 115, 4.2 grastān hi pratipaśyāmi bhūmipālān sasaindhavān //
MBh, 10, 5, 17.1 pratyakṣaṃ bhūmipālānāṃ bhavatāṃ cāpi saṃnidhau /
MBh, 10, 5, 20.2 krośatāṃ bhūmipālānāṃ yuyudhānena pātitaḥ //
MBh, 10, 5, 21.2 paśyatāṃ bhūmipālānām adharmeṇa nipātitaḥ //
MBh, 12, 57, 37.2 viṣaye bhūmipālasya tasya dharmaḥ sanātanaḥ //
MBh, 12, 65, 3.2 nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ pratyakṣaṃ te bhūmipālāḥ sadaite //
MBh, 12, 65, 18.1 bhūmipālānāṃ ca śuśrūṣā kartavyā sarvadasyubhiḥ /
MBh, 12, 92, 27.2 yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla //
MBh, 12, 122, 53.2 bhūmipālo yathānyāyaṃ vartetānena dharmavit //
MBh, 12, 212, 50.2 na khalu mama tuṣo 'pi dahyate 'tra svayam idam āha kila sma bhūmipālaḥ //
MBh, 12, 323, 16.1 tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vasuḥ /
MBh, 12, 326, 89.2 bhaviṣyatyasuraḥ sphīto bhūmipālo girivraje /
MBh, 13, 61, 77.1 bhūmipālaṃ cyutaṃ rāṣṭrād yastu saṃsthāpayet punaḥ /
MBh, 16, 7, 4.2 yair jitā bhūmipālāśca daityāśca śataśo 'rjuna /
Rāmāyaṇa
Rām, Ay, 10, 41.1 sa bhūmipālo vilapann anāthavat striyā gṛhīto hṛdaye 'timātrayā /
Rām, Ay, 52, 4.3 bhūmipālātmajo bhūmau śete katham anāthavat //
Rām, Ay, 71, 11.2 visaṃjño nyapatad bhūmau bhūmipālam anusmaran //
Rām, Su, 31, 9.2 mahiṣī bhūmipālasya rājakanyāsi me matā //
Saundarānanda
SaundĀ, 1, 32.2 tānuvāca muniḥ sthitvā bhūmipālasutānidam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 79.2 bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ //
Harivaṃśa
HV, 27, 23.2 ā bhūmipālān bhojān svān atiṣṭhan kiṃkiṇīkinaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 532.2 sa bhūmipālāya vidhātumauṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ //
Bhāratamañjarī
BhāMañj, 1, 1052.2 saṃrambho bhūmipālānāṃ babhūva sa manobhavaḥ //
BhāMañj, 1, 1180.1 athavā bhūmipālānāṃ mithyaivāsthānujīviṣu /
BhāMañj, 5, 109.1 amīṣāṃ bhūmipālānāṃ kṛtsnasya ca kulasya naḥ /
BhāMañj, 5, 195.2 ityabhūdbhūmipālānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 5, 214.2 tadabhūdbhūmipālānāṃ kapolapulakadyutiḥ //
BhāMañj, 5, 357.1 vināśo bhūmipālānāṃ bhrātṝṇām ayamutthitaḥ /
BhāMañj, 5, 551.1 gaccha kauravya kaunteyaṃ brūhi bhūmipālasaṃsadi /
BhāMañj, 6, 8.1 vīrāṇāṃ bhūmipālānāmaśeṣe 'sminsamāgame /
BhāMañj, 6, 388.2 śirobhirbhūmipālānāṃ durgamāṃ vasudhāṃ vyadhāt //
BhāMañj, 6, 399.1 praṇatāndṛktribhāgena bhūmipālānvilokayan /
BhāMañj, 7, 409.2 dārayanbhūmipālānāṃ śirobhiḥ kṣmāmapūrayat //
BhāMañj, 8, 97.2 patitā bhūmipālānāmaśrumālā iva śriyaḥ //
BhāMañj, 12, 91.1 tā bhūmipālalalanāḥ saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ /
BhāMañj, 13, 278.2 praskhaledbhūmipālānāṃ vinā daṇḍāvalambanam //
BhāMañj, 13, 1589.1 ityukte bhūmipālena pratyūcurmunipuṃgavāḥ /
BhāMañj, 14, 47.2 babhūvurbhūmipālasya nideśavaśagāściram //
BhāMañj, 17, 15.1 ityukte bhūmipālena sahadevo 'patadbhuvi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 208, 1.2 bhūmipāla tato gacchettīrthaṃ paramaśobhanam /