Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 14.1 santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā /
TĀ, 1, 143.2 vyavadhānāvyavadhinā bhūyānbhedaḥ pravartate //
TĀ, 1, 185.1 tāṃstānviśeṣāṃścinute ratnānāṃ bhūyasāmapi /
TĀ, 3, 80.1 unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā /
TĀ, 3, 245.1 sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā /
TĀ, 4, 278.1 alaṃ vātiprasaṅgena bhūyasātiprapañcite /
TĀ, 5, 56.2 ekāṃ vikāsinīṃ bhūyastvasaṃkocāṃ vikasvarām //
TĀ, 6, 107.2 laukikālaukikaṃ bhūyaḥphalaṃ syātpāralaukikam //
TĀ, 11, 19.1 śrīmatkālottarādau ca kathitaṃ bhūyasā tathā /
TĀ, 11, 117.2 bhūyobhiścāpi bāhyārthadūṣaṇaiḥ pravyaramyata //
TĀ, 16, 192.2 bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā //
TĀ, 16, 194.1 kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram /
TĀ, 16, 194.1 kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram /
TĀ, 16, 200.2 mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ //
TĀ, 21, 18.2 kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam //
TĀ, 21, 47.1 bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā /
TĀ, 26, 58.2 svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ //