Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 10.0 atho ekena ha vai pattreṇa suparṇasyottaraḥ pakṣo jyāyāṃs tasmād ekayarcottaraḥ pakṣo bhūyān bhavati //
AĀ, 2, 3, 2, 1.0 tasya ya ātmānam āvistarāṃ vedāśnute hāvir bhūyaḥ //
AĀ, 2, 3, 6, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasyaikādaśānuṣṭubhāṃ śatāni bhavanti pañcaviṃśatiś cānuṣṭubha āttaṃ vai bhūyasā kanīyaḥ //
AĀ, 2, 3, 6, 15.0 tasmāt kāla eva dadyāt kāle na dadyāt tat satyānṛte mithunīkaroti tayor mithunāt prajāyate bhūyān bhavati //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
Aitareyabrāhmaṇa
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 13, 9.0 bhūyasībhir hāsyāhutibhir iṣṭaṃ bhavati kevalena hāsya paśuneṣṭaṃ bhavati ya evaṃ veda //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 29, 6.0 bahvyaḥ prātar vāyavyāḥ śasyanta ekā tṛtīyasavane tasmād ūrdhvāḥ puruṣasya bhūyāṃsaḥ prāṇā yaccāvāñcaḥ //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 33, 6.0 taṃ haike bhūyāṃsaṃ śaṃsanti //
AB, 7, 13, 5.0 yāvantaḥ pṛthivyām bhogā yāvanto jātavedasi yāvanto apsu prāṇinām bhūyān putre pitus tataḥ //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
Atharvaveda (Paippalāda)
AVP, 1, 99, 4.2 manaḥ sarvasya paśyata iha bhūyaḥ syād iti //
Atharvaveda (Śaunaka)
AVŚ, 3, 15, 5.2 tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha //
AVŚ, 5, 18, 13.1 devapīyuś carati martyeṣu garagīrṇo bhavaty asthibhūyān /
AVŚ, 7, 60, 7.2 aiṣyāmi bhadreṇā saha bhūyāṃso bhavatā mayā //
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
AVŚ, 9, 6, 19.1 yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 13, 4, 46.0 bhūyān indro namurād bhūyān indrāsi mṛtyubhyaḥ //
AVŚ, 13, 4, 46.0 bhūyān indro namurād bhūyān indrāsi mṛtyubhyaḥ //
AVŚ, 13, 4, 47.0 bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam //
AVŚ, 18, 4, 27.1 akṣitiṃ bhūyasīm //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 4, 1, 2.2 bhūyo bhūyo garīyaḥsu laghuṣv alpīyasas tathā //
BaudhDhS, 4, 1, 2.2 bhūyo bhūyo garīyaḥsu laghuṣv alpīyasas tathā //
BaudhDhS, 4, 2, 2.2 bhūyo bhūyo garīyaḥsu laghuṣv alpīyasas tathā //
BaudhDhS, 4, 2, 2.2 bhūyo bhūyo garīyaḥsu laghuṣv alpīyasas tathā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 31.0 athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte //
BaudhŚS, 16, 23, 1.2 gāvo ghṛtasya mātaras tā iha santu bhūyasīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 18, 11, 29.0 yaḥ kāmayeta bahor bhūyān syām iti sa etena yajñakratunā yajeta //
BaudhŚS, 18, 11, 30.0 bahor eva bhūyān bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 3.3 mukhaṃ hi mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 10.1 chittvā namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyasām ityantena //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 6.1 so 'kāmayata bhūyasā yajñena bhūyo yajeyeti /
BĀU, 1, 4, 17.5 necchaṃścanāto bhūyo vindet /
BĀU, 4, 4, 21.6 sa na sādhunā karmaṇā bhūyān /
Chāndogyopaniṣad
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 7, 1, 5.3 asti bhagavo nāmno bhūya iti /
ChU, 7, 1, 5.4 nāmno vāva bhūyo 'stīti /
ChU, 7, 2, 1.1 vāg vāva nāmno bhūyasī /
ChU, 7, 2, 2.3 asti bhagavo vāco bhūya iti /
ChU, 7, 2, 2.4 vāco vāva bhūyo 'stīti /
ChU, 7, 3, 1.1 mano vāva vāco bhūyaḥ /
ChU, 7, 3, 2.3 asti bhagavo manaso bhūya iti /
ChU, 7, 3, 2.4 manaso vāva bhūyo 'stīti /
ChU, 7, 4, 1.1 saṃkalpo vāva manaso bhūyān /
ChU, 7, 4, 3.3 asti bhagavaḥ saṃkalpād bhūya iti /
ChU, 7, 5, 1.1 cittaṃ vāva saṃkalpād bhūyaḥ /
ChU, 7, 5, 3.4 asti bhagavaś cittād bhūya iti /
ChU, 7, 5, 3.5 cittād vāva bhūyo 'stīti /
ChU, 7, 6, 1.1 dhyānaṃ vāva cittād bhūyaḥ /
ChU, 7, 6, 2.3 asti bhagavo dhyānād bhūya iti /
ChU, 7, 6, 2.4 dhyānād vāva bhūyo 'stīti /
ChU, 7, 7, 1.1 vijñānaṃ vāva dhyānād bhūyaḥ /
ChU, 7, 7, 2.4 asti bhagavo vijñānād bhūya iti /
ChU, 7, 7, 2.5 vijñānād vāva bhūyo 'stīti /
ChU, 7, 8, 1.1 balaṃ vāva vijñānād bhūyaḥ /
ChU, 7, 8, 2.3 asti bhagavo balād bhūya iti /
ChU, 7, 8, 2.4 balād vāva bhūyo 'stīti /
ChU, 7, 9, 1.1 annaṃ vāva balād bhūyaḥ /
ChU, 7, 9, 2.4 asti bhagavo 'nnād bhūya iti /
ChU, 7, 9, 2.5 annād vāva bhūyo 'stīti /
ChU, 7, 10, 1.1 āpo vāvānnād bhūyasyaḥ /
ChU, 7, 10, 2.4 asti bhagavo 'dbhyo bhūya iti /
ChU, 7, 10, 2.5 adbhyo vāva bhūyo 'stīti /
ChU, 7, 11, 1.1 tejo vāvādbhyo bhūyaḥ /
ChU, 7, 11, 2.4 asti bhagavas tejaso bhūya iti /
ChU, 7, 11, 2.5 tejaso vāva bhūyo 'stīti /
ChU, 7, 12, 1.1 ākāśo vāva tejaso bhūyān /
ChU, 7, 12, 2.4 asti bhagava ākāśād bhūya iti /
ChU, 7, 12, 2.5 ākāśād vāva bhūyo 'stīti /
ChU, 7, 13, 1.1 smaro vāvākāśād bhūyaḥ /
ChU, 7, 13, 2.3 asti bhagavaḥ smarād bhūya iti /
ChU, 7, 13, 2.4 smarād vāva bhūyo 'stīti /
ChU, 7, 14, 1.1 āśā vāva smarād bhūyasī /
ChU, 7, 14, 2.5 asti bhagava āśāyā bhūya iti /
ChU, 7, 14, 2.6 āśāyā bhūyo 'stīti /
ChU, 7, 15, 1.1 prāṇo vāva āśāyā bhūyān /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 37.0 pūrve kalpe bhūyāṃsīti śāṇḍilyaḥ //
DrāhŚS, 12, 2, 15.0 udgāteti yathābhūyasā vādaḥ //
Gautamadharmasūtra
GautDhS, 2, 3, 15.1 viduṣo 'tikrame daṇḍabhūyastvam //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 5.0 vrataṃ tu bhūyaḥ //
GobhGS, 3, 8, 19.0 bhūya evāvadāya //
GobhGS, 4, 5, 21.0 ekabhūyāṃsy ātmano yugmāni kuryāt //
GobhGS, 4, 10, 17.0 bhūya evābhipāya śeṣaṃ brāhmaṇāya dadyāt //
Gopathabrāhmaṇa
GB, 1, 2, 8, 17.0 tasmāt taptāt tapaso bhūya evābhyatapat //
GB, 1, 3, 20, 12.0 bhūyo vaḥ pṛcchāmaḥ //
GB, 2, 1, 11, 11.0 devalokam eva pūrvayāvarunddhe manuṣyalokam uttarayā bhūyaso yajñakratūn upaitya //
GB, 2, 3, 5, 3.0 tasmāddhāpy etarhi bhūyān iva mṛtyuḥ //
GB, 2, 5, 1, 9.0 tasmāddhāpy etarhi bhūyān iva naktaṃ sa yāvanmātram ivāpakramya bibheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 4.2 mukhaṃ ca mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
HirGS, 1, 23, 1.11 ekaśataṃ taṃ pāpmānamṛcchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo bhūyāṃsi mām ekaśatāt puṇyāny āgacchantu /
Jaiminigṛhyasūtra
JaimGS, 1, 17, 4.0 vrataṃ tu bhūyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 13.1 tasmāt tapyamānasya bhūyasī kīrtir bhavati bhūyo yaśaḥ /
JUB, 1, 8, 13.1 tasmāt tapyamānasya bhūyasī kīrtir bhavati bhūyo yaśaḥ /
JUB, 4, 8, 2.2 tasmād yad agnāv abhyādadhāti bhūyān eva sa tena bhavati vardhate /
JUB, 4, 8, 2.3 evam evaivaṃ vidvān brāhmaṇaḥ pratigṛhṇan bhūyān eva bhavati vardhata u eveti //
Jaiminīyabrāhmaṇa
JB, 1, 14, 6.0 ā māṃ prāṇā viśantu bhūyase sukṛtāyeti //
JB, 1, 14, 7.0 sa ha bhūya eva sukṛtaṃ karoti //
JB, 1, 22, 11.0 ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti //
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 167, 19.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 193, 3.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 198, 2.0 kanīyasā vai teṣāṃ tv etad bhūyo 'vṛñjata //
JB, 1, 198, 4.0 tasmād uta kanīyāṃso bhūyaso 'mitrāñ jayanti //
JB, 1, 205, 18.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 244, 9.0 taṃ vā tvai caraṇena bhūyāṃsaṃ kurute taṃ vā kanīyāṃsam //
JB, 1, 266, 22.0 atho bhūyāṃso ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 267, 6.0 tad yad varṣīyasā varṣīyasā chandasodvardhayati tasmād vardhamānasya bhūyo bhūyo vīryaṃ bhavati //
JB, 1, 267, 6.0 tad yad varṣīyasā varṣīyasā chandasodvardhayati tasmād vardhamānasya bhūyo bhūyo vīryaṃ bhavati //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 311, 17.0 yā hi bhūyasī gavyūtir bhūyasy ṛddhis tāṃ tṛcenardhnoti //
JB, 1, 311, 17.0 yā hi bhūyasī gavyūtir bhūyasy ṛddhis tāṃ tṛcenardhnoti //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 344, 20.0 bhūyāṃsi stotrāṇi bhūyāṃsi śastrāṇi bhūyasīr devatā upayanty abhibhūtyai rūpam //
JB, 1, 344, 20.0 bhūyāṃsi stotrāṇi bhūyāṃsi śastrāṇi bhūyasīr devatā upayanty abhibhūtyai rūpam //
JB, 1, 344, 20.0 bhūyāṃsi stotrāṇi bhūyāṃsi śastrāṇi bhūyasīr devatā upayanty abhibhūtyai rūpam //
JB, 1, 344, 22.0 yathā ha vā idaṃ senayoḥ saṃtiṣṭhamānayor anu yodhā bhūyāṃsa āyanti tādṛk tat //
JB, 1, 351, 4.0 yady u bhūyān evātiricyeta sahaiva kalaśena pratitiṣṭhet //
JB, 1, 356, 4.0 yad arvāk stuyur uttare stotre tāvatīr vopaprastuyur bhūyo'kṣarāsu vā stuvīran //
JB, 2, 41, 10.0 tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 11.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JaimŚS, 22, 21.0 athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
Kauśikasūtra
KauśS, 9, 5, 9.2 bhūyo dattvā svayam alpaṃ ca bhuktvāparāhṇe vratam upaiti yājñikam //
KauśS, 12, 2, 18.1 tasya bhūyomātram iva bhuktvā brāhmaṇāya śrotriyāya prayacchet //
KauśS, 12, 3, 25.2 bhūyāṃso bhūyāsma ye ca no bhūyasaḥ kārṣṭāpi ca no 'nye bhūyāṃso jāyantām //
KauśS, 12, 3, 25.2 bhūyāṃso bhūyāsma ye ca no bhūyasaḥ kārṣṭāpi ca no 'nye bhūyāṃso jāyantām //
KauśS, 12, 3, 25.2 bhūyāṃso bhūyāsma ye ca no bhūyasaḥ kārṣṭāpi ca no 'nye bhūyāṃso jāyantām //
KauśS, 12, 3, 28.2 annādā bhūyāsma ye ca no 'nnādān kārṣṭāpi ca no 'nye 'nnādā bhūyāṃso jāyantām //
KauśS, 13, 43, 9.10 yasya te 'nnaṃ na kṣīyate bhūya evopajāyate /
Khādiragṛhyasūtra
KhādGS, 4, 4, 20.0 bhūyo 'pipāya brāhmaṇāyocchiṣṭaṃ dadyāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 9.0 guṇānāṃ tu bhūyastvāt //
KātyŚS, 1, 5, 15.0 ṣoḍaśini tv ānupūrvyabhūyastvāt //
KātyŚS, 5, 11, 24.0 teṣāṃ sviṣṭakṛdbhūyastvāt //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
KātyŚS, 21, 4, 31.0 bhūyasīś cecchan //
Kāṭhakasaṃhitā
KS, 6, 4, 9.0 atha bhūyo 'tha bhūyo 'tha pūrṇam uttamaṃ bhūyaḥ //
KS, 6, 4, 10.0 bhūya evānnādyam abhyutkrāmati //
KS, 8, 2, 5.0 śvaśśvo bhūyāṃso bhavanti //
KS, 8, 6, 8.0 śvaśśvo bhūyān bhavati //
KS, 10, 10, 64.0 te 'surā bhūyāṃso 'jitamanasa āsan //
KS, 11, 10, 73.0 tebhya eva bhūyo bhāgadheyaṃ karoti //
KS, 12, 6, 23.0 bhūyas tvā etaṃ varuṇo gṛhṇāti ya etayeṣṭvāparam aśvaṃ pratigṛhṇāti //
KS, 19, 10, 20.0 bhaviṣyaddhi bhūyo bhūtāt //
KS, 20, 9, 48.0 tasmād uttarāt paśur bhūyaś śṛṇoti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 26, 1.2 upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate //
MS, 1, 4, 6, 9.0 agnir vai bhūyāṃsaṃ pradahati //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upoktiḥ //
MS, 1, 6, 8, 34.0 tad bhūyo havyam upāgāt //
MS, 1, 8, 4, 30.0 saṃmitam ivāgrā unnayed atha bhūyo 'tha bhūyaḥ pūrṇam uttamam //
MS, 1, 8, 4, 30.0 saṃmitam ivāgrā unnayed atha bhūyo 'tha bhūyaḥ pūrṇam uttamam //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 8, 29.0 yad agnaye 'gnimate devatā evāsmai bhūyasīr janayati //
MS, 1, 9, 7, 14.0 atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo veda ity eṣa vāva bhūyo veda yaś caturhotṝn veda //
MS, 1, 9, 7, 14.0 atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo veda ity eṣa vāva bhūyo veda yaś caturhotṝn veda //
MS, 1, 9, 7, 14.0 atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo veda ity eṣa vāva bhūyo veda yaś caturhotṝn veda //
MS, 1, 10, 4, 4.0 yathā no bhūyasas karad yathā naḥ prataraṃ tirād yathā no vyavasāyayāt //
MS, 1, 11, 8, 20.0 śvaḥ śvo bhūyāṃso bhavanti //
MS, 2, 1, 5, 17.0 bhūya evāsmiṃs tejo dadhāti //
MS, 2, 9, 9, 17.1 ya etāvanto vā bhūyāṃso vā diśo rudrā vitasthire /
MS, 3, 6, 9, 46.0 rāsveyat someti yad brūyād etāvad asya syān na bhūyaḥ //
MS, 3, 6, 9, 47.0 yad āhā bhūyo bharety aparimitasyāvaruddhyai //
Mānavagṛhyasūtra
MānGS, 1, 22, 11.6 adīnāḥ syāma śaradaḥ śataṃ bhūyaśca śaradaḥ śatāt /
Pañcaviṃśabrāhmaṇa
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 12, 10, 9.0 triṃśatkṛtvo viṣṭabhnoti bhūyaso 'nnādyasyāvaruddhyai //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 26.0 alaṅkaraṇamasi bhūyo 'laṅkaraṇaṃ bhūyāditi karṇaveṣṭakau //
PārGS, 2, 14, 3.0 sthālīpākaṃ śrapayitvākṣatadhānāścaikakapālam puroḍāśaṃ dhānānāṃ bhūyasīḥ piṣṭvājyabhāgāviṣṭvājyāhutī juhoti //
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 2, 12.1 eteṣāṃ kalpānāṃ yathā bhūyas tathā śreyas tathā śreyaḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 1.7 uttaraṃ bhūyo juhuyāt /
TB, 2, 1, 4, 2.4 bhūyas tasya pūrvaṃ hutvā /
TB, 2, 2, 3, 3.2 ya evaṃ prajāpatiṃ bahor bhūyāṃsaṃ veda /
TB, 2, 2, 3, 3.3 bahor eva bhūyān bhavati /
TB, 2, 2, 11, 1.1 prajāpatir akāmayata bahor bhūyānt syām iti /
TB, 2, 2, 11, 1.4 tasya prayukti bahor bhūyān abhavat /
TB, 2, 2, 11, 1.5 yaḥ kāmayeta bahor bhūyānt syām iti /
TB, 2, 2, 11, 1.7 bahor eva bhūyān bhavati /
TB, 2, 3, 5, 5.5 aham eva bhūyo veda /
Taittirīyasaṃhitā
TS, 1, 5, 6, 30.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
TS, 1, 5, 9, 6.1 tās tato bhūyasīḥ prajāyante //
TS, 1, 5, 9, 16.1 śvaḥśvo bhūyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 5, 1, 2, 65.1 dadbhir anyatodadbhyo bhūyāṃ lomabhir ubhayādadbhyaḥ //
TS, 5, 1, 9, 22.1 bhaviṣyaddhi bhūyo bhūtāt //
TS, 5, 3, 11, 2.0 kanīyāṃso devā āsan bhūyāṃso 'surāḥ //
TS, 5, 3, 11, 5.0 bhūyaskṛd asīty eva bhūyāṃso 'bhavan vanaspatibhir oṣadhībhiḥ //
TS, 5, 3, 11, 13.0 yasyaitā upadhīyante bhūyān eva bhavati //
TS, 6, 1, 4, 66.0 rāsveyat somā bhūyo bharety āha //
TS, 6, 2, 5, 9.0 atho kanīyasaiva bhūya upaiti //
TS, 6, 3, 3, 3.2 vanaspate śatavalśo vi rohety āvraścane juhoti tasmād āvraścanād vṛkṣāṇām bhūyāṃsa uttiṣṭhanti /
TS, 6, 5, 10, 8.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmād dvau trīn ajā janayaty athāvayo bhūyasīḥ //
Taittirīyāraṇyaka
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 3.0 atihāya pūrvām āhutiṃ bhūr bhuvaḥ suvar ity uttarāṃ bhūyasīṃ juhuyāt tūṣṇīṃ vā //
VaikhŚS, 2, 5, 4.0 bhakṣāya bhūyaḥ kuryāt //
Vaitānasūtra
VaitS, 6, 4, 9.3 gāvo ghṛtasya mātaras tā iha santu bhūyasīr idaṃ madhu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 34.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 8, 2.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 38.1 bhūyaḥ sviṣṭakṛte bhūyiṣṭham iḍāyāḥ //
VārŚS, 1, 3, 4, 33.1 amāvāsyā subhagā suśevā dhenur iva payo bhūya āpyāyamānā /
VārŚS, 1, 5, 2, 39.1 pūrvām asaṃsaktāṃ bhūyasīṃ dvitīyām āhutiṃ juhoti prajāpataye svāheti manasā //
VārŚS, 3, 2, 5, 42.3 gāvo ghṛtasya mātaras tā iha santu bhūyasyaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 8.0 pūrvasmin pūrvasmin varṇe niḥśreyasam bhūyaḥ //
ĀpDhS, 1, 13, 19.0 niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ //
ĀpDhS, 1, 13, 20.0 etena hy ahaṃ yogena bhūyaḥ pūrvasmāt kālācchrutam akurvīti //
ĀpDhS, 1, 28, 9.0 mātā putratvasya bhūyāṃsi karmāṇy ārabhate tasyāṃ śuśrūṣā nityā patitāyām api //
ĀpDhS, 1, 29, 3.0 saha saṃkalpena bhūyaḥ //
ĀpDhS, 2, 6, 17.0 uddhṛtāny annāny avekṣetedaṃ bhūyā3 idā3m iti //
ĀpDhS, 2, 6, 18.0 bhūya uddharety eva brūyāt //
ĀpDhS, 2, 16, 27.0 bhūyāṃsam ato māhiṣeṇa //
ĀpDhS, 2, 23, 1.0 bhūyāṃsaṃ vā niyamam icchann anvaham eva pātreṇa sāyaṃ prātar artham āharet //
ĀpDhS, 2, 29, 2.0 yo bhūya ārabhate tasmin phalaviśeṣaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 1.1 varṣīyasīm uttarām āhutiṃ hutvā bhūyo bhakṣāyāvaśinaṣṭi //
ĀpŚS, 6, 11, 2.1 yaṃ kāmayeta pāpīyān syād iti bhūyas tasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 3.1 vṛddhau phalabhūyastvam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 13.1 ekāheṣv ekabhūyasīr vā //
ĀśvŚS, 9, 1, 9.0 ye bhūyāṃsas tryahād ahīnāḥ sahasraṃ teṣāṃ tryahe prasaṃkhyāyānvahaṃ tataḥ sahasrāṇi //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 13.2 bhūya ājyaṃ gṛhṇātyaṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 8, 1, 33.1 bhūyasi haviṣkaraṇa upahūta iti /
ŚBM, 1, 8, 1, 34.1 tadasmā etatprajāmeva parokṣam āśāste yasya hi prajā bhavatyeka ātmanā bhavaty athota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam //
ŚBM, 2, 2, 2, 5.6 dadyāt tv eva yathāśraddham bhūyasīḥ /
ŚBM, 2, 2, 2, 19.3 tasya bhūyo bhūya eva tejo bhavati /
ŚBM, 2, 2, 2, 19.3 tasya bhūyo bhūya eva tejo bhavati /
ŚBM, 4, 5, 1, 11.1 sa yaḥ sahasraṃ vā bhūyo vā dadyāt sa enāḥ sarvā ālabheta /
ŚBM, 4, 5, 1, 11.2 sarvaṃ vai tasyāptaṃ bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo vā dadāti /
ŚBM, 4, 6, 8, 17.6 atha yan nānāpuroḍāśā bhūyo havir ucchiṣṭam asat samāptyā iti //
ŚBM, 5, 4, 3, 12.1 tasmai tāvanmātrīrvā bhūyasīrvā pratidadāti /
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 5, 5, 12.1 atho yaḥ sahasraṃ vā bhūyo vā dadyāt /
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 24.2 ya eva yajuṣmatīr bhūyasīr iṣṭakā vidyāt so 'gniṃ cinuyād bhūya eva tatpitaram prajāpatim bhiṣajyatīti //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 6, 1, 1.1 bhūyāṃsi havīṃṣi bhavanti /
ŚBM, 6, 6, 1, 13.1 tāni vai bhūyāṃsi bhavanti /
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 10, 2, 6, 5.3 bhūya iva ha tv ekābhyaḥ prayacchati kanīya ivaikābhyaḥ /
ŚBM, 10, 2, 6, 5.4 tad yābhyo bhūyaḥ prayacchati tā jyoktamāṃ jīvanti yābhyaḥ kanīyaḥ kanīyas tāḥ //
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 4, 1, 14.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 20.5 yad bhūyo hinasti tat /
ŚBM, 10, 6, 5, 6.1 so 'kāmayata bhūyasā yajñena bhūyo yajeyeti /
ŚBM, 10, 6, 5, 6.1 so 'kāmayata bhūyasā yajñena bhūyo yajeyeti /
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 8, 4, 10.3 kāmaṃ yathāśraddham bhūyasīr dadyād iti nv agnicitaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 10, 2.2 akṣatam asy ariṣṭam iᄆānnaṃ gopāyanaṃ yāvatīnām idaṃ kariṣyāmi bhūyasīnām uttamāṃ samāṃ kriyāsam iti //
ŚāṅkhGS, 4, 8, 4.0 bhūyāṃsas tu yathāvakāśam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
Ṛgveda
ṚV, 1, 11, 8.2 sahasraṃ yasya rātaya uta vā santi bhūyasīḥ //
ṚV, 1, 31, 6.2 yaḥ śūrasātā paritakmye dhane dabhrebhiś cit samṛtā haṃsi bhūyasaḥ //
ṚV, 1, 102, 7.1 ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ /
ṚV, 1, 188, 5.1 virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ /
ṚV, 2, 2, 12.2 vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ //
ṚV, 2, 28, 9.2 avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi //
ṚV, 3, 16, 6.2 saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā //
ṚV, 4, 24, 9.1 bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan /
ṚV, 4, 24, 9.2 sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam //
ṚV, 5, 30, 4.1 sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit /
ṚV, 7, 82, 6.2 ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ //
ṚV, 8, 5, 27.1 etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā /
ṚV, 8, 17, 15.1 pṛdākusānur yajato gaveṣaṇa ekaḥ sann abhi bhūyasaḥ /
ṚV, 8, 51, 7.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
Ṛgvedakhilāni
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 4.2 bhūyasīr upāpsīr upāpsyāmi bhiṣakkṛtvā //
Avadānaśataka
AvŚat, 3, 8.6 tasyaitad abhavat mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryam ārabheyeti /
AvŚat, 13, 5.3 yadbhūyasā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Aṣṭasāhasrikā
ASāh, 11, 8.6 mā no bhūyastābhiḥ saṃpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṃ bhūditi /
Carakasaṃhitā
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 5, 5.2 sa caiṣa bhūyastaratamataḥ prakṛtau vikalpyamānāyāṃ bhūyasīṃ vikāravikalpasaṃkhyāmāpadyate //
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 4, 14.5 tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṃśrayā guṇasaṃśrayāśca teṣāṃ yato bhūyastvaṃ tato 'nyatarabhāvaḥ /
Ca, Cik., 3, 74.2 sannipāte tu yo bhūyān sa doṣaḥ parikīrtitaḥ //
Ca, Cik., 2, 4, 38.2 tathāsyāpyāyate bhūyaḥ śukraṃ ca balameva ca //
Lalitavistara
LalVis, 4, 6.1 iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṃharṣaṇārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
LalVis, 14, 42.1 iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma parikhāḥ khānayati sma dvārāṇi ca gāḍhāni kārayati sma /
Mahābhārata
MBh, 1, 2, 107.4 yatra cintā samutpannā dhṛtarāṣṭrasya bhūyasī //
MBh, 1, 94, 74.3 bhūyāṃsaṃ tvayi paśyāmi taṃ doṣam aparājita //
MBh, 1, 103, 3.2 samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu //
MBh, 1, 146, 6.2 arthaśca tava dharmaśca bhūyān atra pradṛśyate //
MBh, 1, 159, 11.1 naktaṃ ca balam asmākaṃ bhūya evābhivardhate /
MBh, 1, 176, 29.50 bhūyān evaṃvidhāṃstatra draupadī kamalekṣaṇā /
MBh, 2, 8, 2.2 vistārāyāmasampannā bhūyasī cāpi pāṇḍava //
MBh, 2, 38, 4.2 tvayā kīrtayatāsmākaṃ bhūyaḥ pracyāvitaṃ manaḥ //
MBh, 2, 38, 15.1 jñānavṛddhaṃ ca vṛddhaṃ ca bhūyāṃsaṃ keśavaṃ mama /
MBh, 2, 68, 4.2 guṇajyeṣṭhāstathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ //
MBh, 3, 34, 35.2 prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm //
MBh, 3, 46, 35.2 te 'py asya bhūyaso doṣān vardhayanti vicetasaḥ //
MBh, 3, 68, 18.1 nale cehāgate vipra bhūyo dāsyāmi te vasu /
MBh, 3, 125, 5.2 bhūya eva tu te vīryaṃ prakāśed iti bhārgava //
MBh, 3, 131, 12.2 yato bhūyāṃs tato rājan kuru dharmaviniścayam //
MBh, 3, 198, 30.1 rājāno hi svadharmeṇa śriyam icchanti bhūyasīm /
MBh, 4, 25, 14.3 ete cānye ca bhūyāṃso deśād deśaṃ yathāvidhi //
MBh, 4, 27, 14.1 brahmaghoṣāśca bhūyāṃsaḥ pūrṇāhutyastathaiva ca /
MBh, 4, 27, 14.2 kratavaśca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ //
MBh, 4, 36, 24.2 kāmaṃ harantu matsyānāṃ bhūyāṃsaṃ kuravo dhanam /
MBh, 5, 27, 3.2 bhūyaśca tad vayaso nānurūpaṃ tasmāt pāpaṃ pāṇḍava mā prasārṣīḥ //
MBh, 5, 34, 33.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 5, 35, 24.2 amitrān bhūyasaḥ paśyan durvivaktā sma tāṃ vaset //
MBh, 5, 47, 44.1 citraḥ sūkṣmaḥ sukṛto yādavasya astre yogo vṛṣṇisiṃhasya bhūyān /
MBh, 5, 48, 17.3 nārāyaṇastathaivātra bhūyaso 'nyāñ jaghāna ha //
MBh, 5, 50, 2.1 bhīmasenāddhi me bhūyo bhayaṃ saṃjāyate mahat /
MBh, 5, 72, 23.2 arjuno naiva yuddhārthī bhūyasī hi dayārjune //
MBh, 5, 88, 72.2 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 90, 8.2 bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ //
MBh, 5, 92, 42.2 nimantryantām āsanaiśca satkāreṇa ca bhūyasā //
MBh, 5, 123, 16.1 yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ /
MBh, 5, 130, 5.3 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 131, 2.1 atra śreyaśca bhūyaśca yathā sā vaktum arhati /
MBh, 5, 133, 18.2 ato me bhūyasī nandir yad evam anupaśyasi /
MBh, 5, 158, 26.1 na tu paryāyadharmeṇa siddhiṃ prāpnoti bhūyasīm /
MBh, 6, 15, 46.2 tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ //
MBh, 7, 11, 23.1 astrāṇīndrācca rudrācca bhūyāṃsi samavāptavān /
MBh, 7, 23, 8.1 pṛthivī bhūyasī tāta mama pārthasya no tathā /
MBh, 7, 26, 14.2 abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā //
MBh, 7, 108, 4.1 kathaṃ ca yuddhaṃ bhūyo 'bhūt tayoḥ prāṇadurodare /
MBh, 8, 30, 25.2 khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ //
MBh, 8, 64, 25.1 ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ sa cābhipatsyaty akhilaṃ vaco mama /
MBh, 9, 2, 15.2 bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā //
MBh, 9, 57, 2.2 kasya vā ko guṇo bhūyān etad vada janārdana //
MBh, 12, 20, 7.2 bhūyān doṣaḥ pravardheta yastaṃ dhanam apāśrayet //
MBh, 12, 54, 27.1 ādheyaṃ tu mayā bhūyo yaśastava mahādyute /
MBh, 12, 67, 9.1 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā /
MBh, 12, 83, 32.1 atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ /
MBh, 12, 83, 55.2 bhūyasā paribarheṇa satkāreṇa ca bhūyasā /
MBh, 12, 83, 55.2 bhūyasā paribarheṇa satkāreṇa ca bhūyasā /
MBh, 12, 83, 65.2 tato rājakule nāndī saṃjajñe bhūyasī punaḥ /
MBh, 12, 98, 14.2 na tato 'sti tapo bhūya iti dharmavido viduḥ //
MBh, 12, 108, 23.2 lokayātrā samāyattā bhūyasī teṣu pārthiva //
MBh, 12, 171, 26.1 īhā dhanasya na sukhā labdhvā cintā ca bhūyasī /
MBh, 12, 171, 27.2 na ca tuṣyati labdhena bhūya eva ca mārgati //
MBh, 12, 224, 69.1 yathā viśvāni bhūtāni vṛṣṭyā bhūyāṃsi prāvṛṣi /
MBh, 12, 252, 2.1 bhūyāṃso hṛdaye ye me praśnāste vyāhṛtāstvayā /
MBh, 12, 259, 10.1 dasyūn hinasti vai rājā bhūyaso vāpyanāgasaḥ /
MBh, 12, 276, 10.2 śāstraiśca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam //
MBh, 13, 35, 13.1 bhūyasteṣāṃ balaṃ manye yathā rājñastapasvinaḥ /
MBh, 13, 47, 38.2 brāhmaṇyāḥ prathamaḥ putro bhūyān syād rājasattama /
MBh, 13, 47, 38.3 bhūyo 'pi bhūyasā hāryaṃ pitṛvittād yudhiṣṭhira //
MBh, 13, 47, 41.1 kṣatriyo hi svadharmeṇa śriyaṃ prāpnoti bhūyasīm /
MBh, 13, 47, 45.1 bhūyān syāt kṣatriyāputro vaiśyāputrānna saṃśayaḥ /
MBh, 13, 47, 45.2 bhūyastenāpi hartavyaṃ pitṛvittād yudhiṣṭhira //
MBh, 14, 49, 16.2 etad viprā vijānīta hanta bhūyo bravīmi vaḥ //
Manusmṛti
ManuS, 2, 137.1 pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca /
ManuS, 8, 381.1 na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi /
Nyāyasūtra
NyāSū, 3, 1, 69.0 taddhyavasthānaṃ tu bhūyastvāt //
Rāmāyaṇa
Rām, Ay, 7, 6.2 ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam //
Rām, Ay, 69, 31.1 mama duḥkham idaṃ putra bhūyaḥ samupajāyate /
Rām, Yu, 47, 125.2 svabhāvatejoyuktasya bhūyastejo vyavardhata //
Rām, Utt, 49, 7.1 tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam /
Saundarānanda
SaundĀ, 2, 16.2 acaiṣīcca nayairbhūmiṃ bhūyasā yaśasaiva ca //
SaundĀ, 10, 43.1 doṣāṃśca kāyād bhiṣagujjihīrṣurbhūyo yathā kleśayituṃ yateta /
SaundĀ, 17, 63.2 bahūni duḥkhānyapavartitāni sukhāni bhūyāṃsyupasaṃhṛtāni //
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
Vaiśeṣikasūtra
VaiśSū, 8, 1, 16.1 bhūyastvād gandhavattvācca pṛthivī gandhajñāne //
Amaruśataka
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 2.2 hitāhitatve tad bhūyo deśakālāv apekṣate //
AHS, Sū., 9, 2.2 tannirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā //
AHS, Sū., 9, 24.2 viruddhaguṇasaṃyoge bhūyasālpaṃ hi jīyate //
AHS, Nidānasthāna, 2, 57.1 prāyaśaḥ saṃnipātena bhūyasā tūpadiśyate /
AHS, Nidānasthāna, 6, 14.2 sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā //
AHS, Nidānasthāna, 9, 15.1 etā bhavanti bālānāṃ teṣām eva ca bhūyasā /
AHS, Utt., 7, 14.2 ceṣṭālpā bhūyasī lālā śuklanetranakhāsyatā //
AHS, Utt., 27, 11.1 kapālāni vibhidyante sphuṭantyanyāni bhūyasā /
AHS, Utt., 37, 45.2 aṣṭāviṃśatirityeke tato 'pyanye tu bhūyasīḥ //
AHS, Utt., 37, 54.1 sarvāpi sarvajā prāyo vyapadeśastu bhūyasā /
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
BhallŚ, 1, 24.1 antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ /
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
Bodhicaryāvatāra
BoCA, 8, 80.1 evamādīnavo bhūyānalpāsvādastu kāminām /
BoCA, 10, 48.2 acintyabauddhasaukhyena sukhinaḥ santu bhūyasā //
Daśakumāracarita
DKCar, 2, 2, 17.1 gamyajanaśca bhūyānarthayogyaḥ pratyācakṣāṇayānayā prakopitaḥ //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 4, 129.0 prakṛtayaśca bhūyasyo na me vyasanamanurudhyante //
DKCar, 2, 6, 217.1 parijanaśca bhūyānarthavaśātsamājagāma //
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Divyāvadāna
Divyāv, 1, 169.0 bhūyastena pṛṣṭaḥ bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 514.0 tataḥ paścād bhūyo 'pi dāsyāmi //
Divyāv, 1, 519.0 dṛṣṭvā ca bhūyasyā mātrayābhiprasannaḥ //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 2, 604.0 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā //
Divyāv, 4, 8.0 tato bhūyasyā mātrayā tasyāḥ prasāda utpannaḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 11, 31.1 atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno 'sthāt //
Divyāv, 11, 103.1 yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ //
Divyāv, 12, 413.1 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 13, 490.1 tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti //
Divyāv, 17, 136.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 18, 648.1 yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksambodhiḥ samudānītā tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam //
Divyāv, 19, 22.1 sa saṃlakṣayati yadi anusaṃvarṇayiṣyāmyahaṃ gṛhapatirbhūyasyā mātrayā śramaṇasya gautamasyābhipraśaṃsyati //
Divyāv, 19, 151.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 19, 333.1 sa brāhmaṇo bhūyasyā mātrayā abhiprasannaḥ kathayati gṛhapate maharddhikastvaṃ mahānubhāvaḥ //
Divyāv, 19, 374.1 sa bhūyasyā mātrayā paraṃ vismayamāpannaḥ //
Harivaṃśa
HV, 11, 27.1 kiṃ vā te prārthitaṃ bhūyo dadāni varam uttamam /
HV, 23, 166.2 āyuḥ kīrtiṃ dhanaṃ putrān aiśvaryaṃ bhūya eva ca /
Harṣacarita
Harṣacarita, 1, 121.1 saujanyajanmabhūmayo bhūyasā śubhena sajjananirmāṇaśilpakalā iva bhavādṛśyo dṛśyante //
Harṣacarita, 1, 146.1 bhūyaso divasānatra sthātumabhilaṣati nau hṛdayam //
Kirātārjunīya
Kir, 2, 9.1 acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cātmanaḥ /
Kir, 4, 33.2 idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam //
Kir, 14, 39.1 nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā /
Kir, 14, 60.1 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati /
Kir, 16, 23.1 parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre /
Kir, 16, 59.2 praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ //
Kir, 17, 19.1 muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 13.1 taddarśanād abhūcchaṃbhor bhūyān dārārtham ādaraḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 7.2 tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ //
KātySmṛ, 1, 441.2 na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet //
Kāvyādarśa
KāvĀ, 1, 32.1 tad etad vāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā /
KāvĀ, 1, 62.2 tathāpyagrāmyataivaitaṃ bhāraṃ vahati bhūyasā //
Kāvyālaṃkāra
KāvyAl, 2, 1.2 samāsavanti bhūyāṃsi na padāni prayuñjate //
KāvyAl, 2, 89.1 bhūyasām upadiṣṭānāmarthānāmasadharmaṇām /
Kūrmapurāṇa
KūPur, 2, 12, 50.1 pañcānāṃ triṣu varṇeṣu bhūyāṃsi balavanti ca /
Liṅgapurāṇa
LiPur, 2, 9, 20.1 tasmātsevā budhaiḥ proktā bhaktiśabdena bhūyasī /
Matsyapurāṇa
MPur, 44, 74.2 nyagrodhaśca sunāmā ca kaṅkaḥ śaṅkuśca bhūyasaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 63.2 mārge punar avasthāpya rājñā daṇḍena bhūyasā //
NāSmṛ, 2, 12, 95.2 tyajan bhāryām avasthāpyo rājñā daṇḍena bhūyasā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 246.0 yadiha bhūyo'pi aprasiddhaṃ bhasmanā gātraśaucamityabhidhīyate //
PABh zu PāśupSūtra, 1, 42, 7.0 tasya bhūyobhūya utpattyanugrahatirobhāvaṃ ca dṛṣṭvā //
PABh zu PāśupSūtra, 2, 19, 3.0 harṣeṣv abhisaktasya muhūrtamardhamuhūrtaṃ vā sādhanebhyo vyucchedaṃ dṛṣṭvā saṃdhāne bhūyaḥśabdo'bhihitaḥ //
PABh zu PāśupSūtra, 3, 19, 2.0 bhūya ityanekaśo'vamānādayaḥ prāptavyāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 95.1 tathā ca sūtraṃ bhūyas tapaś caret iti //
Suśrutasaṃhitā
Su, Nid., 1, 42.2 tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṃtāpādyair bhūyasā sevitaiś ca //
Su, Cik., 31, 20.1 doṣāṇām alpabhūyastvaṃ saṃsargaṃ samavekṣya ca /
Su, Ka., 8, 60.1 yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 1.0 gandhajñānaṃ ghrāṇam tasminnārabdhavye pṛthivī kāraṇaṃ bhūyastvāt śarīrāpekṣayā tu bhūyastvam //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 1.0 gandhajñānaṃ ghrāṇam tasminnārabdhavye pṛthivī kāraṇaṃ bhūyastvāt śarīrāpekṣayā tu bhūyastvam //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 2.0 bhūyastvaṃ ca ghrāṇe pṛthivyāḥ pādādinā gandhopalabdhyabhāvāt //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
Viṣṇupurāṇa
ViPur, 1, 20, 7.1 dṛṣṭvā ca sa jagad bhūyo gaganādyupalakṣaṇam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 3.0 sa bhūyasā adhikena bhūtena yatra yasyādhikyaṃ tasya tena vyapadeśaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 12.2 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā /
BhāgPur, 3, 13, 42.2 cakāsti śṛṅgoḍhaghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ //
BhāgPur, 3, 22, 16.1 kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāyavidhau pratītaḥ /
BhāgPur, 3, 23, 5.1 kālena bhūyasā kṣāmāṃ karśitāṃ vratacaryayā /
BhāgPur, 3, 24, 27.2 kālena bhūyasā nūnaṃ prasīdantīha devatāḥ //
BhāgPur, 3, 24, 37.1 eṣa ātmapatho 'vyakto naṣṭaḥ kālena bhūyasā /
BhāgPur, 3, 27, 28.1 madbhaktaḥ pratibuddhārtho matprasādena bhūyasā /
BhāgPur, 3, 29, 32.2 muktasaṅgas tato bhūyān adogdhā dharmam ātmanaḥ //
BhāgPur, 3, 31, 21.2 bhūyo yathā vyasanam etad anekarandhraṃ mā me bhaviṣyad upasāditaviṣṇupādaḥ //
BhāgPur, 4, 3, 17.2 smṛtau hatāyāṃ bhṛtamānadurdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām //
BhāgPur, 4, 7, 13.2 bhūyān anugraha aho bhavatā kṛto me daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ /
BhāgPur, 4, 8, 61.1 viraktaś cendriyaratau bhaktiyogena bhūyasā /
BhāgPur, 4, 18, 8.1 nūnaṃ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā /
BhāgPur, 4, 21, 7.1 sa evamādīnyanavadyaceṣṭitaḥ karmāṇi bhūyāṃsi mahānmahattamaḥ /
BhāgPur, 11, 11, 6.2 ekas tayoḥ khādati pippalānnam anyo niranno 'pi balena bhūyān //
Garuḍapurāṇa
GarPur, 1, 72, 18.1 yasya varṇasya bhūyastvātkṣīre śataguṇe sthitaḥ /
GarPur, 1, 147, 43.2 prāyaśaḥ sannipātena bhūyasāmupadiśyate //
GarPur, 1, 158, 15.2 etā bhavanti bālānāṃ teṣāmeva ca bhūyasām //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.1 kṛtvā tasmin bahumatim asau bhūyasīm āñjaneyād gāḍhonmādaḥ praṇayapadavīṃ prāpa vārtānabhijñe /
Kathāsaritsāgara
KSS, 3, 3, 170.2 devyāṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ //
KSS, 3, 5, 42.2 devadāso 'pi mūlyena bhūyasā tasya tad dadau //
KSS, 4, 1, 137.2 prajeyaṃ pāpabhūyiṣṭhā daridreṣveva bhūyasī //
KSS, 4, 2, 151.2 bhūyasāsmadgṛheṣveva nyavasacchabarādhipaḥ //
KSS, 5, 2, 176.1 ratnānīdṛṃśi bhūyāṃsi na bhavantyeva bhūtale /
KSS, 5, 3, 99.2 tāta mithyaiva bhūyo 'pi kiṃcid vakṣyatyasāviti //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 29.2 vakṣye nirākulaṃ jñānaṃ taduktair eva bhūyasā //
MṛgT, Vidyāpāda, 10, 20.2 tadvṛttayaḥ prakāśādyāḥ prasiddhā eva bhūyasā //
MṛgT, Vidyāpāda, 12, 4.2 karmānvayādrajobhūyān gaṇo vaikāriko'tra yaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
Narmamālā
KṣNarm, 2, 72.2 bhūyasā yāti māṃsena yaḥ kṣipramanukūlatām //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 445.2 yadyapyasmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etadeva tato bhūyaḥ //
Rasaratnasamuccaya
RRS, 1, 48.2 atyantabhūyasī kila yogavaśādātmasaṃvittiḥ //
Rasendracintāmaṇi
RCint, 8, 118.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RCint, 8, 118.2 ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //
RCint, 8, 118.2 ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //
RCint, 8, 140.1 tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ /
Rasārṇava
RArṇ, 6, 49.2 kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā //
RArṇ, 17, 29.1 raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /
Rājanighaṇṭu
RājNigh, Śālm., 157.1 durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana /
RājNigh, Āmr, 227.2 yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt //
RājNigh, 13, 221.1 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
RājNigh, Sattvādivarga, 14.1 sattvādayo guṇā yatra miśritāḥ santi bhūyasā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 8.0 yathā sarvaṃ dravyaṃ pañcamahābhūtātmakaṃ bhūyasā mahābhūtenānyamahābhūtābhibhavaṃ kṛtvā yathā tena vyapadiśyate pārthivamidam āpyam idamiti //
SarvSund zu AHS, Sū., 9, 4.1, 3.0 atrāpi vyapadeśastu bhūyasā ity adhyāhāryam //
SarvSund zu AHS, Sū., 9, 24.2, 3.0 hi yasmāt viruddhaguṇasaṃyoge saṃhatībhāve sati yadalpaṃ vastu tat bhūyasā balavatā jīyate 'bhibhūyate //
SarvSund zu AHS, Sū., 9, 24.2, 13.0 tatra yadalpaṃ vastujātaṃ tat bhūyasā vastujātenābhibhūyate //
Skandapurāṇa
SkPur, 19, 14.3 kathaṃ cāpagataṃ bhūya etadicchāmi veditum //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
Tantrasāra
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
Tantrāloka
TĀ, 1, 14.1 santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā /
TĀ, 1, 143.2 vyavadhānāvyavadhinā bhūyānbhedaḥ pravartate //
TĀ, 1, 185.1 tāṃstānviśeṣāṃścinute ratnānāṃ bhūyasāmapi /
TĀ, 3, 80.1 unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā /
TĀ, 3, 245.1 sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā /
TĀ, 4, 278.1 alaṃ vātiprasaṅgena bhūyasātiprapañcite /
TĀ, 5, 56.2 ekāṃ vikāsinīṃ bhūyastvasaṃkocāṃ vikasvarām //
TĀ, 6, 107.2 laukikālaukikaṃ bhūyaḥphalaṃ syātpāralaukikam //
TĀ, 11, 19.1 śrīmatkālottarādau ca kathitaṃ bhūyasā tathā /
TĀ, 11, 117.2 bhūyobhiścāpi bāhyārthadūṣaṇaiḥ pravyaramyata //
TĀ, 16, 192.2 bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā //
TĀ, 16, 194.1 kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram /
TĀ, 16, 194.1 kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram /
TĀ, 16, 200.2 mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ //
TĀ, 21, 18.2 kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam //
TĀ, 21, 47.1 bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā /
TĀ, 26, 58.2 svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ //
Ānandakanda
ĀK, 2, 5, 10.1 kṣetraṃ jñātvā gṛhītavyaṃ tatprayatnena bhūyasā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 21.1, 7.0 yadā bhūyaḥ prasaraṇaṃ yogino jāyate tadā //
ŚSūtraV zu ŚSūtra, 3, 24.1, 5.0 turyasya punar utthānaṃ bhūya unmajjanaṃ bhavet //
Śyainikaśāstra
Śyainikaśāstra, 1, 21.1 śāstrāntare'pi bhūyasyaḥ śrūyante tattvavādinām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.1 yataḥ santi bhūyāṃsaḥ saṃskārāḥ te ke ityatrāha /
Abhinavacintāmaṇi
ACint, 1, 4.2 bhūyastvādibhayena nūtanataraś cintāmaṇiḥ procyate //
Haribhaktivilāsa
HBhVil, 1, 107.3 bhūyāṃsaṃ śraddadhur viṣṇuṃ yataḥ śāntir yato 'bhayam //
Haṃsadūta
Haṃsadūta, 1, 93.1 viśīrṇāṅgīm antarvraṇaviluṭhanād utkalikayā parītāṃ bhūyasyā satatam aparāgavyatikarām /
Janmamaraṇavicāra
JanMVic, 1, 117.1 ity alaṃ bhūyasā uktena //
Kokilasaṃdeśa
KokSam, 1, 3.2 ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ //
Rasakāmadhenu
RKDh, 1, 2, 59.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RKDh, 1, 2, 59.2 ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //
RKDh, 1, 2, 59.2 ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 152.1 atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 14.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 123.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 3, 53.1 tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti //
SDhPS, 3, 96.1 api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham //
SDhPS, 5, 42.1 atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata //
SDhPS, 5, 174.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 7, 284.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 13, 27.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 13, 131.1 atha khalu bhagavānetam evārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 15, 49.1 te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti śokasaṃjñāmutpādayiṣyanti //
SDhPS, 15, 92.1 atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 39.2 janayāmāsa nikhilaṃ jagadbhūyaścarācaram //
SkPur (Rkh), Revākhaṇḍa, 92, 16.1 hiraṇyabhūmidānena tiladānena bhūyasā /
SkPur (Rkh), Revākhaṇḍa, 193, 58.1 jñānamutpāditaṃ bhūyo layaṃ bhūteṣu kurvatā /
SkPur (Rkh), Revākhaṇḍa, 198, 30.2 kiṃ tu satyavatāṃ loke siddhirna syācca bhūyasī //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.3 śakyante gaṇituṃ bhūyo janmabhir na harer guṇān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 14, 17.0 asāv asāv iti nāmanī yajamānasya abhivyāhṛtya uttarāṃ devayajyām āśāste bhūyo haviṣkaraṇam āśāsta āyur āśāste suprajāstvam āśāste divyaṃ dhāma āśāste //
ŚāṅkhŚS, 2, 9, 4.0 upasādyottarām asaṃsṛjaṃs tūṣṇīṃ bhūyasīṃ pūrvasyāḥ //
ŚāṅkhŚS, 2, 10, 2.2 bhargo devasya dhīmahi bhuvaḥ prāṇo bhūyān bhūyo me bhūyāt svāhā /
ŚāṅkhŚS, 15, 17, 4.2 yāvanto 'psu prāṇināṃ bhūyān putre pitus tataḥ //