Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa

Aitareyabrāhmaṇa
AB, 7, 18, 2.0 tad ye jyāyāṃso na te kuśalam menire tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti ta ete 'ndhrāḥ puṇḍrāḥ śabarāḥ pulindā mūtibā ity udantyā bahavo bhavanti vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
Jaiminīyabrāhmaṇa
JB, 2, 297, 2.0 maruto vā akāmayantaujiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānāṃ syāma jayema svargaṃ lokam iti //
JB, 2, 297, 6.0 tato vai ta ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānām āsann ajayan svargaṃ lokam //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
Taittirīyasaṃhitā
TS, 6, 5, 10, 7.0 tasmād gāvaḥ paśūnām bhūyiṣṭhāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 4, 6, 6, 6.5 etena nv eva bhūyiṣṭhā ivopacaranti //
Arthaśāstra
ArthaŚ, 1, 15, 58.1 tatra yadbhūyiṣṭhā brūyuḥ kāryasiddhikaraṃ vā tat kuryāt //
Carakasaṃhitā
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Mahābhārata
MBh, 1, 1, 185.2 lubdhā durvṛttabhūyiṣṭhā na tāñśocitum arhasi //
MBh, 2, 11, 44.2 daityendrāścaiva bhūyiṣṭhāḥ saritaḥ sāgarāstathā //
MBh, 4, 41, 23.2 vivarṇamukhabhūyiṣṭhāḥ sarve yodhā vicetasaḥ /
MBh, 5, 70, 45.1 jñātayaśca hi bhūyiṣṭhāḥ sahāyā guravaśca naḥ /
MBh, 5, 164, 2.2 vikṛtāyudhabhūyiṣṭhā vāyuvegasamā jave //
MBh, 6, 12, 34.1 magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nṛpa /
MBh, 7, 113, 12.1 te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ /
MBh, 7, 165, 59.1 nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ /
MBh, 9, 26, 3.1 śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ /
MBh, 12, 259, 19.1 mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ /
MBh, 13, 67, 4.2 vidvāṃsastatra bhūyiṣṭhā brāhmaṇāścāvasaṃstadā //
MBh, 13, 145, 8.2 visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca //
MBh, 14, 59, 23.1 hatavāhanabhūyiṣṭhāḥ pāṇḍavāstu yudhiṣṭhiram /
MBh, 14, 77, 21.2 kṛtā visaṃjñā bhūyiṣṭhāḥ klāntavāhanasainikāḥ //
Rāmāyaṇa
Rām, Ay, 59, 2.2 strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 108.1 mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ /
Daśakumāracarita
DKCar, 2, 2, 148.1 kaṣṭāḥ pratyavāyabhūyiṣṭhāśca kāntārapathāḥ //
Kūrmapurāṇa
KūPur, 1, 28, 7.1 rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti ca /
KūPur, 1, 51, 27.2 vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ //
Liṅgapurāṇa
LiPur, 1, 7, 53.1 vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ /
LiPur, 1, 24, 15.2 tataste brahmabhūyiṣṭhā dṛṣṭvā brahmagatiṃ parām //
LiPur, 1, 24, 107.1 vimalā brahmabhūyiṣṭhā rudralokāya saṃsthitāḥ /
LiPur, 1, 40, 7.2 rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti te //
Matsyapurāṇa
MPur, 144, 40.1 rājānaḥ śūdrabhūyiṣṭhāḥ pāṣaṇḍānāṃ pravṛttayaḥ /
Suśrutasaṃhitā
Su, Nid., 12, 14.1 purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ /
Su, Śār., 2, 57.2 bhavanti sattvabhūyiṣṭhāḥ pūrvajātismarā narāḥ //
Su, Cik., 31, 3.1 snehasāro 'yaṃ puruṣaḥ prāṇāśca snehabhūyiṣṭhāḥ snehasādhyāśca bhavanti /
Viṣṇupurāṇa
ViPur, 2, 4, 69.2 magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyāstu te /
ViPur, 6, 1, 54.1 śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau /