Occurrences

Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata

Gopathabrāhmaṇa
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 4.0 atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 5.2 śaradi ha khalu vai bhūyiṣṭhā oṣadhayaḥ pacyante //
Kauṣītakibrāhmaṇa
KauṣB, 6, 5, 12.0 atra bhūyiṣṭhā hotrā āyattā bhavantīti //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 6.9 tasmād imā bhūyiṣṭhāḥ /
Āpastambaśrautasūtra
ĀpŚS, 19, 14, 6.1 paśubandhe some sattre sahasre sarvavedase vā yatra vā bhūyiṣṭhā āhutayo hūyeraṃs tatra cetavyaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 2.2 athaitā eva bhūyiṣṭhā yat kṛttikāḥ /
ŚBM, 4, 5, 5, 10.1 atha yad gāvo bhūyiṣṭhāni pātrāṇy anu prajāyante tasmād etāḥ sakṛt saṃvatsarasya vijāyamānā ekaikaṃ janayantyo bhūyiṣṭhāḥ /
Ṛgveda
ṚV, 1, 161, 9.1 āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt /
Mahābhārata
MBh, 14, 59, 20.2 hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ //