Occurrences

Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kaṭhāraṇyaka

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 69, 10.0 tasmādvetaṃ yajñaṃ bhūyiṣṭhaṃ praśaṃsanti yad agniṣṭomaṃ prajāpatiyajño hy eṣaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 20.0 āghāraṃ bhūyiṣṭham āhutīnāṃ juhuyāt //
MS, 1, 4, 12, 22.0 prāṇam evāsya bhūyiṣṭhaṃ karoti //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 5.4 tasmād ukthaśasam bhūyiṣṭhaṃ paricakṣate /
Carakasaṃhitā
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Mahābhārata
MBh, 1, 36, 15.2 bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ //
MBh, 2, 68, 44.2 darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam //
MBh, 12, 64, 5.1 pratyakṣasukhabhūyiṣṭham ātmasākṣikam achalam /
MBh, 12, 83, 3.2 amātyā hyupahantāraṃ bhūyiṣṭhaṃ ghnanti bhārata //
MBh, 15, 33, 22.1 taṃ rājā kṣīṇabhūyiṣṭham ākṛtīmātrasūcitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 23.2 jāṅgalaṃ vātabhūyiṣṭham anūpaṃ tu kapholbaṇam //
AHS, Sū., 11, 43.2 vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 192.0 prāṇam evāsya bhūyiṣṭhaṃ karoti //