Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Kāmasūtra
Mṛgendratantra

Aitareyabrāhmaṇa
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 26.3 ādityo bhūridā bhūyiṣṭhānāṃ paśūnām īśe sa me bhūyiṣṭhān paśūn dadātu svāheti //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 7, 14.1 yatra vai devā imā vidyāḥ kāmān duduhre taddha yajur vidyaiva bhūyiṣṭhān kāmān duduhe /
Carakasaṃhitā
Ca, Śār., 6, 7.2 svasthā hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān ekaprakārabhūyiṣṭhāṃś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā samamicchanti kartum //
Mahābhārata
MBh, 12, 4, 19.2 hatasūtāṃśca bhūyiṣṭhān avajigye narādhipān //
Kāmasūtra
KāSū, 6, 4, 10.2 tasyāṃ vā doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇadarśī bhūyiṣṭhaṃ dāsyati //
KāSū, 6, 6, 3.2 tasmāt tān ādita eva parijihīrṣed arthabhūyiṣṭhāṃścopekṣeta //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 1.2 trīnniścakarṣa sattvādibhūyiṣṭhānīśaśaktigaḥ //