Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 11.1 bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ /
BhāgPur, 1, 1, 11.1 bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ /
BhāgPur, 1, 3, 45.1 tatra kīrtayato viprā viprarṣer bhūritejasaḥ /
BhāgPur, 1, 8, 34.2 sīdantyā bhūribhāreṇa jāto hy ātmabhuvārthitaḥ //
BhāgPur, 1, 16, 3.1 ājahārāśvamedhāṃstrīn gaṅgāyāṃ bhūridakṣiṇān /
BhāgPur, 1, 16, 25.1 yadvāmba te bhūribharāvatārakṛtāvatārasya harerdharitri /
BhāgPur, 2, 2, 12.1 adīnalīlāhasitekṣaṇollasadbhrūbhaṅgasaṃsūcitabhūryanugraham /
BhāgPur, 3, 10, 20.2 avido bhūritamaso ghrāṇajñā hṛdy avedinaḥ //
BhāgPur, 3, 12, 49.2 ṛṣīṇāṃ bhūrivīryāṇām api sargam avistṛtam //
BhāgPur, 3, 25, 2.2 viśrutau śrutadevasya bhūri tṛpyanti me 'savaḥ //
BhāgPur, 4, 2, 25.1 giraḥ śrutāyāḥ puṣpiṇyā madhugandhena bhūriṇā /
BhāgPur, 4, 10, 13.1 auttānapādiḥ sa tadā śastravarṣeṇa bhūriṇā /
BhāgPur, 4, 12, 10.1 athāyajata yajñeśaṃ kratubhirbhūridakṣiṇaiḥ /
BhāgPur, 4, 14, 38.2 pāṃsuḥ samutthito bhūriścorāṇāmabhilumpatām //
BhāgPur, 4, 19, 8.2 taravo bhūrivarṣmāṇaḥ prāsūyanta madhucyutaḥ //
BhāgPur, 4, 19, 40.1 kṛtāvabhṛthasnānāya pṛthave bhūrikarmaṇe /
BhāgPur, 4, 24, 40.2 namaḥ puṇyāya lokāya amuṣmai bhūrivarcase //
BhāgPur, 10, 1, 17.2 ākrāntā bhūribhāreṇa brahmāṇaṃ śaraṇaṃ yayau //
BhāgPur, 11, 4, 23.2 bhūrīṇi bhūriyaśaso varṇitāni mahābhuja //
BhāgPur, 11, 4, 23.2 bhūrīṇi bhūriyaśaso varṇitāni mahābhuja //
BhāgPur, 11, 8, 3.1 śayītāhāni bhūrīṇi nirāhāro 'nupakramaḥ /
BhāgPur, 11, 8, 25.2 apy anyo vittavān ko 'pi mām upaiṣyati bhūridaḥ //