Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 5.0 vāvṛdhānaḥ śavasā bhūryojā iti eṣa vai vāvṛdhānaḥ śavasā bhūryojāḥ //
AĀ, 1, 3, 4, 5.0 vāvṛdhānaḥ śavasā bhūryojā iti eṣa vai vāvṛdhānaḥ śavasā bhūryojāḥ //
Aitareyabrāhmaṇa
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 3, 1.1 vidmā śarasya pitaraṃ parjanyaṃ bhūridhāyasam /
AVP, 1, 4, 1.1 vidma te śara pitaraṃ parjanyaṃ bhūriretasam /
AVP, 1, 96, 3.2 gomad agne aśvavad bhūri puṣṭaṃ hiraṇyavad annavad dhehi mahyam //
AVP, 4, 32, 7.1 abhi prehi dakṣiṇato bhavā no adhā vṛtrāṇi jaṅghanāva bhūri /
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 1.1 vidmā śarasya pitaraṃ parjanyaṃ bhūridhāyasam /
AVŚ, 1, 2, 1.2 vidmo ṣv asya mātaraṃ pṛthivīṃ bhūrivarpasam //
AVŚ, 4, 22, 4.1 asmai dyāvāpṛthivī bhūri vāmaṃ duhāthāṃ gharmadughe iva dhenū /
AVŚ, 4, 30, 2.2 tāṃ mā devā vy adadhuḥ purutrā bhūristhātrāṃ bhūry āveśayantaḥ //
AVŚ, 4, 30, 2.2 tāṃ mā devā vy adadhuḥ purutrā bhūristhātrāṃ bhūry āveśayantaḥ //
AVŚ, 4, 32, 7.1 abhi prehi dakṣiṇato bhavā no 'dhā vṛtrāṇi jaṅghanāva bhūri /
AVŚ, 5, 2, 2.1 vavṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti /
AVŚ, 5, 2, 3.1 tve kratum api pṛñcanti bhūri dvir yad ete trir bhavanty ūmāḥ /
AVŚ, 5, 2, 5.1 tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri /
AVŚ, 5, 2, 6.2 ā sthāpayata mātaraṃ jigatnum ata invata karvarāṇi bhūri //
AVŚ, 5, 2, 7.2 ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ //
AVŚ, 5, 11, 7.1 tvaṃ hy aṅga varuṇa bravīṣi punarmagheṣv avadyāni bhūri /
AVŚ, 5, 22, 6.1 takman vyāla vi gada vyaṅga bhūri yāvaya /
AVŚ, 5, 27, 1.2 dyumattamā supratīkaḥ sasūnus tanūnapād asuro bhūripāṇiḥ //
AVŚ, 6, 1, 3.1 sa ghā no devaḥ savitā sāviṣad amṛtāni bhūri /
AVŚ, 6, 41, 2.1 apānāya vyānāya prāṇāya bhūridhāyase /
AVŚ, 6, 43, 2.1 ayaṃ yo bhūrimūlaḥ samudram avatiṣṭhati /
AVŚ, 7, 14, 3.2 athāsmabhyaṃ savitar vāryāṇi divodiva ā suvā bhūri paśvaḥ //
AVŚ, 7, 60, 4.1 upahūtā bhūridhanāḥ sakhāyaḥ svādusaṃmudaḥ /
AVŚ, 8, 9, 12.2 sūryapatnī saṃcarataḥ prajānatī ketumatī ajare bhūriretasā //
AVŚ, 9, 9, 11.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na chidyate sanābhiḥ //
AVŚ, 12, 1, 9.2 sā no bhūmir bhūridhārā payo duhām atho ukṣatu varcasā //
AVŚ, 18, 1, 22.2 viprasya vā yac chaśamāna ukthyo vājaṃ sasavāṁ upayāsi bhūribhiḥ //
AVŚ, 18, 2, 60.2 samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam //
AVŚ, 18, 4, 55.2 evā vapāmi harmyaṃ yathā me bhūrayo 'sata //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 41.4 karṇābhyāṃ bhūri viśruvam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 4, 3, 26.3 ādityo bhūridā bhūyiṣṭhānāṃ paśūnām īśe sa me bhūyiṣṭhān paśūn dadātu svāheti //
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 1.7 upahūtā bhūrisakhāḥ sakhāyaḥ svādusaṃmudaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.2 apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 10, 10.2 apsu bhūmīḥ śiśyire bhūribhārāḥ satyam mahīr adhitiṣṭhanty āpa iti //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.13 upahūtā bhūridhanāḥ sakhāyaḥ sādhusaṃmadāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 9.1 tā te dhāmāny uśmasi gamadhyai gāvo yatra bhūriśṛṅgā ayāsaḥ /
MS, 1, 2, 14, 9.2 atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāti bhūri //
MS, 1, 2, 17, 2.1 deva tvaṣṭar bhūri te sat sametu salakṣma yad viṣurūpaṃ babhūva /
MS, 2, 13, 10, 4.2 sūryapatnī vicarataḥ prajānatī ketumatī ajare bhūriretasau //
MS, 3, 11, 1, 9.2 vṛṣā yajan vṛṣaṇaṃ bhūriretā mūrdhan yajñasya samanaktu devān //
Pāraskaragṛhyasūtra
PārGS, 1, 18, 4.2 asme prayandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
PārGS, 2, 1, 16.1 athottarato yena bhūriścarā divaṃ jyokca paścāddhi sūryam /
PārGS, 3, 15, 23.2 karṇābhyāṃ bhūri śuśruve mā tvaṃ hārṣīḥ śrutaṃ mayi /
Taittirīyasaṃhitā
TS, 1, 3, 6, 2.1 gamadhye gāvo yatra bhūriśṛṅgā ayāsaḥ /
TS, 1, 3, 6, 2.2 atrāha tad urugāyasya viṣṇoḥ paramam padam avabhāti bhūreḥ //
TS, 1, 3, 10, 1.4 deva tvaṣṭar bhūri te saṃsam etu viṣurūpā yat salakṣmāṇo bhavatha /
TS, 2, 2, 12, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
TS, 6, 3, 11, 2.2 deva tvaṣṭar bhūri te saṃ sam etv ity āha tvāṣṭrā hi devatayā paśavaḥ /
Taittirīyopaniṣad
TU, 1, 4, 1.7 karṇābhyāṃ bhūri viśruvam /
Taittirīyāraṇyaka
TĀ, 5, 4, 8.1 manor aśvāsi bhūriputretīmām abhimṛśati /
TĀ, 5, 4, 8.2 iyaṃ vai manor aśvā bhūriputrā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 3.1 yā te dhāmāny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
VSM, 6, 3.2 atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāri bhūri /
VSM, 6, 20.2 deva tvaṣṭar bhūri te saṃ sametu salakṣmā yad viṣurūpaṃ bhavāti /
VSM, 8, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
VSM, 12, 108.2 tve iṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 19.3 sa mahyaṃ lokaṃ yajamānāya vindatv acchidraṃ yajñaṃ bhūriretāḥ kṛṇotu /
VārŚS, 2, 2, 2, 1.5 yenā samatsu sāsahy ava sthirā tanuhi bhūri śardhatām /
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.10 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma /
ĀpŚS, 6, 27, 3.5 upahūtā bhūridhanāḥ sakhāyaḥ svādusaṃmudaḥ /
ĀpŚS, 16, 30, 1.12 svarjid asi pṛtanājid asi bhūrijid asy abhijid asi viśvajid asi sarvajid asi satrājid asi dhanajid asi bhrāḍ asi vibhrāḍ asi prabhrāḍ asi /
ĀpŚS, 16, 34, 4.10 aśvāvad bhūri puṣṭaṃ hiraṇyavad annam adhyehi mahyam /
ĀpŚS, 16, 35, 2.1 agne bhūrīṇīty āgneyyā dhāmacchadā citiṃ citim upadhāyābhijuhoti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 1.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva āsu vā bhūripaśva ity āsīnaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 18.0 vāvṛdhānaḥ śavasā bhūryojā iti vṛdhavan mahadvat //
Ṛgveda
ṚV, 1, 10, 2.1 yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam /
ṚV, 1, 33, 3.2 coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha //
ṚV, 1, 48, 2.1 aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave /
ṚV, 1, 48, 9.2 āvahantī bhūry asmabhyaṃ saubhagaṃ vyucchantī diviṣṭiṣu //
ṚV, 1, 55, 8.2 āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ //
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 1, 61, 15.1 asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ /
ṚV, 1, 73, 4.2 adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām //
ṚV, 1, 81, 2.1 asi hi vīra senyo 'si bhūri parādadiḥ /
ṚV, 1, 81, 2.2 asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu //
ṚV, 1, 81, 6.2 indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ //
ṚV, 1, 96, 7.2 sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām //
ṚV, 1, 103, 5.1 tad asyedam paśyatā bhūri puṣṭaṃ śrad indrasya dhattana vīryāya /
ṚV, 1, 103, 6.1 bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam /
ṚV, 1, 109, 2.1 aśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta vā ghā syālāt /
ṚV, 1, 120, 10.2 tenāham bhūri cākana //
ṚV, 1, 124, 12.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 1, 154, 6.1 tā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
ṚV, 1, 154, 6.2 atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri //
ṚV, 1, 164, 13.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ //
ṚV, 1, 165, 7.1 bhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṃsyebhiḥ /
ṚV, 1, 165, 7.2 bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma //
ṚV, 1, 166, 10.1 bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ /
ṚV, 1, 184, 3.2 vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ //
ṚV, 1, 185, 2.1 bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte /
ṚV, 1, 185, 9.2 bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ //
ṚV, 2, 27, 3.1 ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ /
ṚV, 2, 27, 17.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 28, 1.2 ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ //
ṚV, 2, 28, 11.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 29, 5.1 pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa /
ṚV, 2, 29, 7.1 māham maghono varuṇa priyasya bhūridāvna ā vidaṃ śūnam āpeḥ /
ṚV, 2, 30, 5.2 tokasya sātau tanayasya bhūrer asmāṁ ardhaṃ kṛṇutād indra gonām //
ṚV, 2, 33, 9.2 īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam //
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 3, 3, 4.2 ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ //
ṚV, 3, 3, 9.2 tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ //
ṚV, 3, 3, 11.2 ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā //
ṚV, 3, 18, 4.2 revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ //
ṚV, 3, 19, 4.1 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ /
ṚV, 3, 20, 3.1 agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma /
ṚV, 3, 31, 9.2 idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṁ asiṣāsann ṛtena //
ṚV, 3, 34, 1.2 brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe //
ṚV, 3, 36, 10.1 asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
ṚV, 3, 39, 8.1 jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ /
ṚV, 3, 39, 8.2 bhūri ciddhi tujato martyasya supārāso vasavo barhaṇāvat //
ṚV, 3, 44, 3.2 adhārayaddharitor bhūri bhojanaṃ yayor antar hariś carat //
ṚV, 3, 54, 15.2 purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ //
ṚV, 3, 57, 1.2 sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ //
ṚV, 3, 57, 4.2 imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ //
ṚV, 3, 58, 9.2 ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ //
ṚV, 4, 4, 9.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn /
ṚV, 4, 11, 2.2 viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma //
ṚV, 4, 16, 8.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ //
ṚV, 4, 17, 19.1 stuta indro maghavā yaddha vṛtrā bhūrīṇy eko apratīni hanti /
ṚV, 4, 20, 8.2 śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim //
ṚV, 4, 20, 10.1 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 32, 19.2 bhūridā asi vṛtrahan //
ṚV, 4, 32, 20.1 bhūridā bhūri dehi no mā dabhram bhūry ā bhara /
ṚV, 4, 32, 20.1 bhūridā bhūri dehi no mā dabhram bhūry ā bhara /
ṚV, 4, 32, 20.1 bhūridā bhūri dehi no mā dabhram bhūry ā bhara /
ṚV, 4, 32, 20.2 bhūri ghed indra ditsasi //
ṚV, 4, 32, 21.1 bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan /
ṚV, 5, 3, 10.1 bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse /
ṚV, 5, 29, 14.1 etā viśvā cakṛvāṁ indra bhūry aparīto januṣā vīryeṇa /
ṚV, 6, 1, 12.1 nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ /
ṚV, 6, 13, 2.2 agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ //
ṚV, 6, 13, 5.2 kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyāraye jasuraye //
ṚV, 6, 47, 19.1 yujāno haritā rathe bhūri tvaṣṭeha rājati /
ṚV, 6, 60, 1.2 irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā //
ṚV, 6, 64, 6.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 6, 70, 1.2 dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā //
ṚV, 6, 70, 2.1 asaścantī bhūridhāre payasvatī ghṛtaṃ duhāte sukṛte śucivrate /
ṚV, 6, 71, 4.2 ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam //
ṚV, 6, 71, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
ṚV, 7, 1, 17.1 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā /
ṚV, 7, 4, 2.2 saṃ yo vanā yuvate śucidan bhūri cid annā sam id atti sadyaḥ //
ṚV, 7, 4, 6.1 īśe hy agnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ /
ṚV, 7, 8, 5.1 asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ /
ṚV, 7, 19, 4.1 tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi /
ṚV, 7, 21, 8.1 kīriś ciddhi tvām avase juhāveśānam indra saubhagasya bhūreḥ /
ṚV, 7, 22, 6.1 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it /
ṚV, 7, 22, 6.1 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it /
ṚV, 7, 56, 23.1 bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit /
ṚV, 7, 60, 5.1 ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi /
ṚV, 7, 65, 3.1 tā bhūripāśāv anṛtasya setū duratyetū ripave martyāya /
ṚV, 7, 93, 2.2 kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṃ vājasya sthavirasya ghṛṣveḥ //
ṚV, 7, 95, 2.2 rāyaś cetantī bhuvanasya bhūrer ghṛtam payo duduhe nāhuṣāya //
ṚV, 7, 100, 2.2 parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ //
ṚV, 8, 2, 21.1 vidmā hy asya vīrasya bhūridāvarīṃ sumatim /
ṚV, 8, 5, 39.2 anyo net sūrir ohate bhūridāvattaro janaḥ //
ṚV, 8, 11, 5.1 martā amartyasya te bhūri nāma manāmahe /
ṚV, 8, 19, 20.2 ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ //
ṚV, 8, 23, 21.2 bhūri poṣaṃ sa dhatte vīravad yaśaḥ //
ṚV, 8, 32, 8.2 maghavan bhūri te vasu //
ṚV, 8, 32, 14.2 bhūrer īśānam ojasā //
ṚV, 8, 45, 2.1 bṛhann id idhma eṣām bhūri śastam pṛthuḥ svaruḥ /
ṚV, 8, 45, 34.2 vadhīr mā śūra bhūriṣu //
ṚV, 8, 45, 38.1 evāre vṛṣabhā sute 'sinvan bhūry āvayaḥ /
ṚV, 8, 45, 42.1 yasya te viśvamānuṣo bhūrer dattasya vedati /
ṚV, 8, 46, 25.2 vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //
ṚV, 8, 55, 1.1 bhūrīd indrasya vīryaṃ vy akhyam abhy āyati /
ṚV, 8, 58, 3.1 jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadam bhūrivāram /
ṚV, 8, 62, 10.2 bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 12.2 mahāṁ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ //
ṚV, 8, 70, 14.1 bhūribhiḥ samaha ṛṣibhir barhiṣmadbhi staviṣyase /
ṚV, 8, 90, 4.1 tvaṃ hi satyo maghavann anānato vṛtrā bhūri nyṛñjase /
ṚV, 8, 93, 18.1 bodhinmanā id astu no vṛtrahā bhūryāsutiḥ /
ṚV, 8, 97, 15.1 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri /
ṚV, 8, 100, 2.2 asaś ca tvaṃ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇi jaṅghanāva bhūri //
ṚV, 9, 26, 3.2 dharṇasim bhūridhāyasam //
ṚV, 9, 26, 5.2 haryatam bhūricakṣasam //
ṚV, 9, 66, 17.2 bhūridābhyaś cin maṃhīyān //
ṚV, 9, 87, 4.2 sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt //
ṚV, 9, 91, 6.1 evā punāno apaḥ svar gā asmabhyaṃ tokā tanayāni bhūri /
ṚV, 10, 5, 1.1 ekaḥ samudro dharuṇo rayīṇām asmaddhṛdo bhūrijanmā vi caṣṭe /
ṚV, 10, 8, 9.1 bhūrīd indra ud inakṣantam ojo 'vābhinat satpatir manyamānam /
ṚV, 10, 11, 5.2 viprasya vā yacchaśamāna ukthyaṃ vājaṃ sasavāṁ upayāsi bhūribhiḥ //
ṚV, 10, 38, 4.1 yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye /
ṚV, 10, 42, 8.2 nāha dāmānam maghavā ni yaṃsan ni sunvate vahati bhūri vāmam //
ṚV, 10, 46, 3.1 imaṃ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ /
ṚV, 10, 47, 2.2 carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 48, 7.2 khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ //
ṚV, 10, 79, 1.2 nānā hanū vibhṛte sam bharete asinvatī bapsatī bhūry attaḥ //
ṚV, 10, 83, 7.1 abhi prehi dakṣiṇato bhavā me 'dhā vṛtrāṇi jaṅghanāva bhūri /
ṚV, 10, 92, 11.1 te hi dyāvāpṛthivī bhūriretasā narāśaṃsaś caturaṅgo yamo 'ditiḥ /
ṚV, 10, 100, 7.1 na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḍanam /
ṚV, 10, 113, 9.1 bhūri dakṣebhir vacanebhir ṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata /
ṚV, 10, 120, 2.1 vāvṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti /
ṚV, 10, 120, 5.1 tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri /
ṚV, 10, 120, 6.2 ā darṣate śavasā sapta dānūn pra sākṣate pratimānāni bhūri //
ṚV, 10, 125, 3.2 tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm //
ṚV, 10, 125, 3.2 tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm //
ṚV, 10, 140, 3.2 tve iṣaḥ saṃ dadhur bhūrivarpasaś citrotayo vāmajātāḥ //
Ṛgvedakhilāni
ṚVKh, 1, 4, 1.1 jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadaṃ bhūrimāyam /
ṚVKh, 3, 7, 1.1 bhūrīd indrasya vīryaṃ vyakhyam abhyājati /
ṚVKh, 3, 22, 8.1 viśvavaparī prataraṇā tarantā suvarvidā dṛśaye bhūriraśmī /
Mahābhārata
MBh, 1, 2, 116.2 jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ //
MBh, 1, 2, 126.8 jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ /
MBh, 1, 8, 3.1 tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ /
MBh, 1, 56, 26.2 anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām /
MBh, 1, 57, 30.1 ete tasya sutā rājan rājarṣer bhūritejasaḥ /
MBh, 1, 61, 100.3 ye ca yasmin kule jātā rājāno bhūritejasaḥ /
MBh, 1, 69, 48.1 yājayāmāsa taṃ kaṇvo dakṣavad bhūridakṣiṇam /
MBh, 1, 89, 4.6 bhūridraviṇavikrāntān sarvalakṣaṇapūjitān //
MBh, 1, 89, 24.1 mamajjeva mahī tasya bhūribhārāvapīḍitā /
MBh, 1, 89, 41.2 ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ //
MBh, 1, 91, 7.2 pratīpaṃ rocayāmāsa pitaraṃ bhūrivarcasam //
MBh, 1, 92, 24.8 īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 95, 11.1 tasmin nṛpatiśārdūle nihate bhūrivarcasi /
MBh, 1, 97, 19.1 evam uktā tu putreṇa bhūridraviṇatejasā /
MBh, 1, 144, 16.2 rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ //
MBh, 1, 157, 16.29 rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ /
MBh, 1, 159, 3.6 svair guṇair vistṛtaṃ śrīmad yaśo 'gryaṃ bhūrivarcasām /
MBh, 1, 175, 12.1 rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ /
MBh, 1, 176, 13.4 nānājanapadādhīśā yajvāno bhūridakṣiṇāḥ /
MBh, 1, 199, 25.43 rājasūyādibhir yajñaiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 213, 48.4 mahiṣīṇām adād bhūripayasām ayutadvayam /
MBh, 2, 8, 24.2 iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ //
MBh, 2, 22, 43.2 ratnānyādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ //
MBh, 2, 29, 14.2 ratnāni bhūrīṇyādāya sampratasthe yudhāṃ patiḥ //
MBh, 2, 31, 24.1 viśrāntāste tato 'paśyan bhūmipā bhūridakṣiṇam /
MBh, 2, 48, 11.1 nicitaṃ parvatebhyaśca hiraṇyaṃ bhūrivarcasam /
MBh, 2, 49, 12.1 abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam /
MBh, 2, 53, 19.2 siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire //
MBh, 3, 1, 7.2 śrotum icchāmi caritaṃ bhūridraviṇatejasām /
MBh, 3, 12, 34.2 tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā //
MBh, 3, 13, 21.1 turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ /
MBh, 3, 13, 21.2 ayajo bhūritejā vai kṛṣṇa caitrarathe vane //
MBh, 3, 16, 23.1 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ /
MBh, 3, 31, 16.2 etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ //
MBh, 3, 43, 16.1 pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ /
MBh, 3, 85, 10.2 ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 94, 1.2 tataḥ samprasthito rājā kaunteyo bhūridakṣiṇaḥ /
MBh, 3, 110, 35.2 dhanaṃ ca pradadau bhūri ratnāni vividhāni ca //
MBh, 3, 121, 2.2 iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ //
MBh, 3, 126, 5.2 so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 162, 7.1 pūjayāmāsa caivātha vidhivad bhūridakṣiṇaḥ /
MBh, 3, 164, 35.2 mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ //
MBh, 3, 164, 53.1 tatrāhaṃ devagandharvaiḥ sahito bhūridakṣiṇa /
MBh, 3, 174, 12.1 cīnāṃs tukhārān daradān sadārvān deśān kuṇindasya ca bhūriratnān /
MBh, 3, 183, 29.3 tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca //
MBh, 3, 243, 23.3 pūjayāmāsa viprendrān kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 263, 4.3 cakṣāra rudhiraṃ bhūri giriḥ prasravaṇair iva //
MBh, 3, 291, 26.3 evam astviti rājendra prasthitaṃ bhūrivarcasam //
MBh, 4, 27, 14.2 kratavaśca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ //
MBh, 4, 67, 18.2 samastākṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ /
MBh, 5, 10, 18.1 na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam /
MBh, 5, 29, 11.1 atandrito varṣati bhūritejāḥ saṃnādayann antarikṣaṃ divaṃ ca /
MBh, 5, 62, 5.1 tato rājanmahāyajñair vividhair bhūridakṣiṇaiḥ /
MBh, 5, 85, 8.1 māyaiṣātattvam evaitacchadmaitad bhūridakṣiṇa /
MBh, 5, 121, 1.2 sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ /
MBh, 5, 149, 84.1 caritabrahmacaryāste somapā bhūridakṣiṇāḥ /
MBh, 5, 153, 26.2 tataḥ senāpatiṃ cakre vidhivad bhūridakṣiṇam /
MBh, 5, 182, 15.2 sa vikṣato mārgaṇair brahmarāśir dehād ajasraṃ mumuce bhūri raktam //
MBh, 5, 183, 21.1 tatastasminnipatite rāme bhūrisahasrade /
MBh, 5, 192, 12.1 daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ /
MBh, 6, 16, 35.2 akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ //
MBh, 6, 21, 4.2 kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā //
MBh, 6, 89, 35.2 mumucuḥ śoṇitaṃ bhūri dhātūn iva mahīdharāḥ //
MBh, 6, 117, 23.2 sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa /
MBh, 7, 27, 11.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 29, 35.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 32, 26.1 dāvāgnyabhiparītānāṃ bhūrigulmatṛṇadrume /
MBh, 7, 36, 5.2 bṛhadbalo madrarājo bhūrir bhūriśravāḥ śalaḥ //
MBh, 7, 68, 53.1 bhūridrumalatāgulmaṃ śuṣkendhanatṛṇolapam /
MBh, 7, 92, 12.2 asravad rudhiraṃ bhūri svarasaṃ candano yathā //
MBh, 7, 100, 39.1 tatra rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 109, 31.2 susrāva rudhiraṃ bhūri parvataḥ salilaṃ yathā //
MBh, 7, 117, 44.1 pariśrānto yudhāṃ śreṣṭhaḥ samprāpto bhūridakṣiṇam /
MBh, 7, 117, 52.1 sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ /
MBh, 7, 118, 32.1 nihataṃ pāṇḍuputreṇa pramattaṃ bhūridakṣiṇam /
MBh, 7, 118, 50.1 mantrair hi pūtasya mahādhvareṣu yaśasvino bhūrisahasradasya /
MBh, 7, 119, 19.1 sa tena varadānena labdhavān bhūridakṣiṇam /
MBh, 7, 120, 86.1 pradīptolkam abhavaccāntarikṣaṃ deheṣu bhūrīṇyapatan vayāṃsi /
MBh, 7, 128, 34.1 tato rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 164, 52.1 jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ /
MBh, 7, 171, 51.2 vimucya saśaraṃ cāpaṃ bhūrivraṇaparisravaḥ //
MBh, 8, 10, 9.2 susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ //
MBh, 8, 23, 46.1 yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa /
MBh, 8, 57, 53.2 nadīnadān bhūrijalo mahārṇavo yathā tathā tān samare 'rjuno 'grasat //
MBh, 8, 65, 24.2 tato diśaś ca pradiśaś ca sarvāḥ samāvṛṇot sāyakair bhūritejāḥ /
MBh, 8, 69, 3.1 vajriṇā nihato vṛtraḥ saṃyuge bhūritejasā /
MBh, 9, 11, 35.1 bhāradvājasya hantāraṃ bhūrivīryaparākramam /
MBh, 9, 12, 9.1 sahadevastu samare mātulaṃ bhūrivarcasam /
MBh, 9, 23, 61.2 bhūridrumaṃ śuṣkalatāvitānaṃ bhṛśaṃ samṛddho jvalanaḥ pratāpī //
MBh, 9, 34, 32.1 evaṃ sa vittaṃ pradadau mahātmā sarasvatītīrthavareṣu bhūri /
MBh, 9, 37, 50.1 etanmaṅkaṇakasyāpi caritaṃ bhūritejasaḥ /
MBh, 10, 9, 37.2 avāptāḥ kratavo mukhyā bahavo bhūridakṣiṇāḥ //
MBh, 11, 23, 40.1 śastraiśca vividhair anyair dhakṣyante bhūritejasam /
MBh, 11, 24, 5.1 diṣṭyā yūpadhvajaṃ vīraṃ putraṃ bhūrisahasradam /
MBh, 12, 23, 11.2 draviṇopārjanaṃ bhūri pātreṣu pratipādanam //
MBh, 12, 29, 40.2 śākuntaliṃ maheṣvāsaṃ bhūridraviṇatejasam //
MBh, 12, 29, 62.1 bhūridakṣiṇam ikṣvākuṃ yajamānaṃ bhagīratham /
MBh, 12, 29, 64.2 yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ //
MBh, 12, 31, 44.1 tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ /
MBh, 12, 39, 18.1 sumanomodakai ratnair hiraṇyena ca bhūriṇā /
MBh, 12, 40, 17.1 pūjayāmāsa tāṃścāpi vidhivad bhūridakṣiṇaḥ /
MBh, 12, 56, 42.1 vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa /
MBh, 12, 59, 72.2 upāyaścārthalipsā ca vividhā bhūridakṣiṇāḥ //
MBh, 12, 142, 44.1 evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ /
MBh, 12, 200, 30.2 pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūritejasā //
MBh, 13, 16, 14.2 bhūrikalyāṇada vibho purusatya namo 'stu te //
MBh, 13, 27, 2.1 gāṅgeyam arjunenājau nihataṃ bhūrivarcasam /
MBh, 13, 77, 13.2 gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam //
MBh, 13, 79, 11.1 dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ kāṃsyopadohāṃ vasanottarīyām /
MBh, 13, 101, 12.2 niṣasādāsane paścād vidhivad bhūridakṣiṇaḥ //
MBh, 13, 105, 38.3 tasyāhaṃ te bhavane bhūritejaso rājann imaṃ hastinaṃ yātayiṣye //
MBh, 13, 139, 12.2 bhāryārthe sa ca jagrāha vidhivad bhūridakṣiṇa //
MBh, 13, 143, 39.2 tato bhūmiṃ vyadadhāt pañcabījāṃ dyauḥ pṛthivyāṃ dhāsyati bhūri vāri /
MBh, 14, 10, 33.2 dvijātibhyo visṛjan bhūri vittaṃ rarāja vitteśa ivārihantā //
MBh, 14, 11, 9.1 sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā /
MBh, 14, 11, 11.1 sa vadhyamāno vajreṇa salile bhūritejasā /
MBh, 14, 11, 13.1 sa vadhyamāno vajreṇa subhṛśaṃ bhūritejasā /
MBh, 14, 54, 16.2 tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottamaḥ //
MBh, 14, 83, 30.1 tatra tatra ca bhūrīṇi mlecchasainyānyanekaśaḥ /
MBh, 14, 87, 5.2 upakᄆptān yathākālaṃ vidhivad bhūrivarcasaḥ //
MBh, 14, 90, 7.2 dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ //
MBh, 14, 94, 4.1 devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 15, 10, 8.2 tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ /
MBh, 15, 12, 22.1 etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa /
MBh, 15, 15, 24.1 vṛttaṃ samanuyātyeṣa dharmātmā bhūridakṣiṇaḥ /
MBh, 18, 2, 47.2 kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ //
MBh, 18, 5, 34.2 anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām //
Manusmṛti
ManuS, 1, 36.1 ete manūṃs tu saptānyān asṛjan bhūritejasaḥ /
ManuS, 1, 63.1 svāyambhuvādyāḥ saptaite manavo bhūritejasaḥ /
Rāmāyaṇa
Rām, Bā, 21, 18.3 vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ //
Rām, Ay, 4, 12.2 annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ //
Rām, Su, 9, 21.2 pānaśreṣṭhaṃ tadā bhūri kapistatra dadarśa ha //
Rām, Yu, 116, 82.2 śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān //
Saundarānanda
SaundĀ, 1, 40.2 nidhayo naikavidhayo bhūrayaste gatārayaḥ //
SaundĀ, 3, 37.1 iti karmaṇā daśavidhena paramakuśalena bhūriṇā /
Amarakośa
AKośa, 2, 473.1 sthāyuko 'dhikṛto grāme gopo grāmeṣu bhūriṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 44.2 antaḥśalyāsṛjo bhinnakoṣṭhān bhūrivraṇāturān //
AHS, Śār., 3, 93.1 gharmadveṣī svedanaḥ pūtigandhir bhūryuccārakrodhapānāśanerṣyaḥ /
AHS, Śār., 5, 75.2 vāsaso 'rañjanaṃ pūti vegavaccāti bhūri ca //
AHS, Nidānasthāna, 5, 35.1 madhuraṃ lavaṇaṃ bhūri prasaktaṃ romaharṣaṇam /
AHS, Nidānasthāna, 10, 33.2 putriṇī mahatī bhūrisusūkṣmapiṭikācitā //
AHS, Nidānasthāna, 11, 12.1 pittāsṛglakṣaṇaṃ kuryād vidradhiṃ bhūryupadravam /
AHS, Nidānasthāna, 14, 27.1 ghanabhūrilasīkāsṛkprāyam āśu vibhedi ca /
AHS, Cikitsitasthāna, 7, 23.1 pītvāmbu śītaṃ madyaṃ vā bhūrīkṣurasasaṃyutam /
AHS, Kalpasiddhisthāna, 3, 3.2 atitīkṣṇoṣṇalavaṇam ahṛdyam atibhūri vā //
AHS, Kalpasiddhisthāna, 5, 24.2 sa vidagdhaṃ sravatyasraṃ varṇaiḥ pittaṃ ca bhūribhiḥ //
AHS, Utt., 2, 69.2 tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ //
AHS, Utt., 16, 62.2 mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān //
AHS, Utt., 21, 50.2 bhūrimāṃsāṅkuravṛtā tīvratṛḍjvaramūrdharuk //
AHS, Utt., 25, 29.2 pradeho bhūrisarpirbhiḥ śophanirvāpaṇaḥ param //
AHS, Utt., 26, 45.1 kṣīreṇārdrīkṛtaṃ śuṣkaṃ bhūrisarpiḥpariplutam /
AHS, Utt., 28, 4.2 bhagavastigudāṃsteṣu dīryamāṇeṣu bhūribhiḥ //
AHS, Utt., 29, 17.2 ajasraṃ duṣṭarudhiraṃ bhūri tacchoṇitārbudam //
AHS, Utt., 33, 43.1 bhṛśoṣṇabhūrikuṇapanīlapītāsitārtavām /
AHS, Utt., 37, 33.2 pāne sarpir madhuyutaṃ kṣīraṃ vā bhūriśarkaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 179.1 bhūrisāradhanāḍhyo 'pi guṇadraviṇadurgataḥ /
BKŚS, 21, 70.1 tat sukhopanataṃ caitad anindyam atibhūri ca /
BKŚS, 27, 79.1 asyās tv āsīd aputrāyā draviṇasyātibhūriṇaḥ /
Harivaṃśa
HV, 9, 38.2 tasya putraśataṃ tv āsīd ikṣvākor bhūridakṣiṇam //
HV, 10, 79.2 ete vivasvato vaṃśe rājāno bhūritejasaḥ //
HV, 23, 140.1 tasmai datto varān prādāc caturo bhūritejasaḥ /
HV, 23, 146.1 sarve yajñā mahābāho tasyāsan bhūridakṣiṇāḥ /
HV, 24, 8.2 akrūraḥ suṣuve tasmāc chvaphalkād bhūridakṣiṇaḥ //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 1, 12.1 niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām /
Kir, 1, 45.1 na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ /
Kir, 2, 43.1 upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ /
Kir, 3, 23.2 dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām //
Kir, 3, 27.1 ākāram āśaṃsitabhūrilābhaṃ dadhānam antaḥkaraṇānurūpam /
Kir, 3, 35.1 tān bhūridhāmnaścaturo 'pi dūraṃ vihāya yāmān iva vāsarasya /
Kir, 6, 29.1 tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam /
Kir, 7, 38.2 āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ //
Kir, 12, 46.2 ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ //
Kir, 13, 37.1 śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam /
Kir, 17, 2.1 bhūriprabhāveṇa raṇābhiyogāt prīto vijihmaś ca tadīyavṛddhyā /
Kir, 17, 32.2 hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ //
Kir, 18, 30.1 saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām /
Kātyāyanasmṛti
KātySmṛ, 1, 173.1 aprasiddhaṃ viruddhaṃ yad atyalpam atibhūri ca /
KātySmṛ, 1, 179.2 purā gṛhītaṃ yad dravyam iti yac cātibhūri tat //
KātySmṛ, 1, 188.1 saṃdigdham anyatprakṛtād atyalpam atibhūri ca /
Kāvyālaṃkāra
KāvyAl, 5, 65.1 śubhamarakatapadmarāgacitre saphalasapallavabhūricāruvṛtte /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.19 bhūryādīnāṃ nivṛttyarthaṃ saṅkhyāsañjñā vidhīyate /
Liṅgapurāṇa
LiPur, 1, 69, 25.1 tasyāḥ putraḥ smṛto 'krūraḥ śvaphalkādbhūridakṣiṇaḥ /
LiPur, 1, 70, 133.2 tenāgninā viśīrṇāste parvatā bhūrivistarāḥ //
LiPur, 1, 83, 35.2 bhūrikhaṇḍājyasaṃmiśraṃ saktubhiścaiva gorasam //
LiPur, 1, 91, 62.1 na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ /
Matsyapurāṇa
MPur, 12, 57.1 ete vaivasvate vaṃśe rājāno bhūridakṣiṇāḥ /
MPur, 43, 21.1 sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ /
MPur, 44, 20.1 dhīmatāṃ cābhirūpāṇāṃ bhūridraviṇatejasām /
MPur, 50, 80.1 bhūrirjyeṣṭhaḥ sutastasya tasya citrarathaḥ smṛtaḥ /
MPur, 69, 10.2 bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ //
MPur, 120, 2.1 kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ /
MPur, 130, 28.2 babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ //
MPur, 141, 53.1 candrabhūryavyatīpāte same vai pūrṇime ubhe /
MPur, 150, 162.2 bhavatā mohitenājau nihatā bhūrivikramāḥ //
MPur, 150, 177.1 abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ /
MPur, 154, 348.1 kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ /
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
MPur, 160, 28.2 jagmuḥ svāneva bhavanānbhūridhāmāna utsukāḥ //
MPur, 169, 1.2 atha yogavatāṃ śreṣṭhamasṛjadbhūritejasam /
MPur, 169, 11.1 yāni padmasya parṇāni bhūrīṇi tu narādhipa /
Nāradasmṛti
NāSmṛ, 2, 18, 39.1 arthānāṃ bhūribhāvāc ca deyatvācca mahātmanām /
Viṣṇupurāṇa
ViPur, 1, 13, 65.2 iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ //
ViPur, 3, 8, 7.2 tattadāpnoti rājendra bhūri svalpam athāpi vā //
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 5, 1, 12.1 etasmineva kāle tu bhūribhārāvapīḍitā /
ViPur, 5, 1, 27.1 tadbhūribhārapīḍārtā na śaknomyamareśvarāḥ /
ViPur, 5, 34, 40.1 tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam /
ViPur, 5, 35, 27.2 duḥśāsanādīnbhūriṃ ca bhūriśravasam eva ca //
ViPur, 6, 5, 56.2 kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham //
Yājñavalkyasmṛti
YāSmṛ, 1, 315.2 yajñāṃś caiva prakurvīta vidhivad bhūridakṣiṇān //
Śatakatraya
ŚTr, 1, 106.2 karṣanti bhūriviṣayāś ca na lobhapāśairlokatrayaṃ jayati kṛtsnam idaṃ sa dhīraḥ //
ŚTr, 2, 4.1 kvacit sabhrūbhaṅgaiḥ kvacid api ca lajjāparigataiḥ kvacid bhūritrastaiḥ kvacid api ca līlāvilalitaiḥ /
Bhairavastava
Bhairavastava, 1, 5.1 ittham upoḍhabhavanmayasaṃviddīdhitidāritabhūritamisraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 11.1 bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ /
BhāgPur, 1, 1, 11.1 bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ /
BhāgPur, 1, 3, 45.1 tatra kīrtayato viprā viprarṣer bhūritejasaḥ /
BhāgPur, 1, 8, 34.2 sīdantyā bhūribhāreṇa jāto hy ātmabhuvārthitaḥ //
BhāgPur, 1, 16, 3.1 ājahārāśvamedhāṃstrīn gaṅgāyāṃ bhūridakṣiṇān /
BhāgPur, 1, 16, 25.1 yadvāmba te bhūribharāvatārakṛtāvatārasya harerdharitri /
BhāgPur, 2, 2, 12.1 adīnalīlāhasitekṣaṇollasadbhrūbhaṅgasaṃsūcitabhūryanugraham /
BhāgPur, 3, 10, 20.2 avido bhūritamaso ghrāṇajñā hṛdy avedinaḥ //
BhāgPur, 3, 12, 49.2 ṛṣīṇāṃ bhūrivīryāṇām api sargam avistṛtam //
BhāgPur, 3, 25, 2.2 viśrutau śrutadevasya bhūri tṛpyanti me 'savaḥ //
BhāgPur, 4, 2, 25.1 giraḥ śrutāyāḥ puṣpiṇyā madhugandhena bhūriṇā /
BhāgPur, 4, 10, 13.1 auttānapādiḥ sa tadā śastravarṣeṇa bhūriṇā /
BhāgPur, 4, 12, 10.1 athāyajata yajñeśaṃ kratubhirbhūridakṣiṇaiḥ /
BhāgPur, 4, 14, 38.2 pāṃsuḥ samutthito bhūriścorāṇāmabhilumpatām //
BhāgPur, 4, 19, 8.2 taravo bhūrivarṣmāṇaḥ prāsūyanta madhucyutaḥ //
BhāgPur, 4, 19, 40.1 kṛtāvabhṛthasnānāya pṛthave bhūrikarmaṇe /
BhāgPur, 4, 24, 40.2 namaḥ puṇyāya lokāya amuṣmai bhūrivarcase //
BhāgPur, 10, 1, 17.2 ākrāntā bhūribhāreṇa brahmāṇaṃ śaraṇaṃ yayau //
BhāgPur, 11, 4, 23.2 bhūrīṇi bhūriyaśaso varṇitāni mahābhuja //
BhāgPur, 11, 4, 23.2 bhūrīṇi bhūriyaśaso varṇitāni mahābhuja //
BhāgPur, 11, 8, 3.1 śayītāhāni bhūrīṇi nirāhāro 'nupakramaḥ /
BhāgPur, 11, 8, 25.2 apy anyo vittavān ko 'pi mām upaiṣyati bhūridaḥ //
Bhāratamañjarī
BhāMañj, 1, 179.2 prasādya pradadau bhūri prāpya vipraśca tadyayau //
BhāMañj, 1, 1147.2 pūjitāḥ sarvapāñcālairbhūriratnāmbarapradaiḥ //
BhāMañj, 5, 303.1 ratnānyādāya bhūrīṇi hastyaśvasyandanaṃ tathā /
BhāMañj, 10, 47.1 tatra rāmo dadau bhūri dhanaṃ vārṣṇeyanandanaḥ /
BhāMañj, 12, 65.2 pravaraṃ bhūriyaśasaṃ bhūriśravasamātmanā //
BhāMañj, 13, 728.1 dhanaṃ gamayatāṃ bhūri gṛhāṃśca suparicchadān /
BhāMañj, 13, 875.2 akṛṣṭapacyā pṛthivī yadabhūdbhūriyājinaḥ //
BhāMañj, 13, 1051.1 dhanaṃ bhūri jahārāśu tacca duḥkhāddhanādhipaḥ /
BhāMañj, 14, 13.1 kāñcanaṃ vidyate bhūri yajñārthaṃ tadavāpsyasi /
BhāMañj, 14, 123.2 na babhūva tadā saṃkhyā vahatāṃ bhūri kāñcanam //
Garuḍapurāṇa
GarPur, 1, 69, 1.3 muktāphalāni prathitāni loke teṣāṃ ca śuktyudbhavameva bhūri //
GarPur, 1, 70, 30.1 cāṇḍāla eko 'pi yathā dvijātīnsametya bhūrīnapi hantyayatnāt /
GarPur, 1, 70, 30.2 atho maṇīnbhūriguṇopapannāñchaknoti viplāvayituṃ vijātyaḥ //
GarPur, 1, 72, 7.1 tata eva hi jāyante maṇayastatra bhūrayaḥ /
GarPur, 1, 153, 8.2 madhuraṃ lavaṇaṃ bhūri prasaktaṃ lomaharṣaṇam //
GarPur, 1, 156, 18.2 antrakūjanamāṭopaḥ kṣāritodgārabhūritā //
GarPur, 1, 160, 12.2 pittāsṛglakṣaṇaṃ kuryādvidradhiṃ bhūryupadravam //
Hitopadeśa
Hitop, 4, 61.10 atha kadācit siṃhasya śarīravaikalyād bhūrivṛṣṭikāraṇāc cāhāram alabhamānās te vyagrā babhūvuḥ /
Kathāsaritsāgara
KSS, 1, 4, 47.1 tataḥ sākārayadbhūri ceṭībhiḥ kuṇḍakasthitam /
KSS, 2, 2, 11.2 bhūri prāpsyasi vittaṃ ca putraṃ ca pṛthivīpatim //
KSS, 2, 4, 46.2 vatsarājasya rakṣārthaṃ bhūrisainyasamanvitam //
KSS, 2, 4, 96.1 dhanamasti ca me bhūri kimanyena karomyaham /
KSS, 2, 5, 8.2 sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā //
KSS, 2, 5, 92.1 kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā /
KSS, 2, 5, 193.2 dadustasyai dhanaṃ bhūri sādhvyai daṇḍaṃ ca bhūpateḥ //
KSS, 3, 3, 143.1 pāpaśīle śilābhāvaṃ bhūrikālamavāpnuhi /
KSS, 3, 4, 248.2 aṅgamuddhūlayāmāsa bhūriṇā bhasmareṇunā //
KSS, 4, 2, 34.2 kanakaṃ bhūtale bhūri nananduś cākhilāḥ prajāḥ //
KSS, 4, 2, 96.2 bhūri bhāraśatair hāryam asmadgṛham athāyayau //
KSS, 4, 2, 137.2 prāptavān ekadā gaṅgāṃ bhūritīratapovanām //
KSS, 4, 2, 249.2 babhau tacca tadā bhūribhujaṃgakulasaṃkulam //
KSS, 4, 3, 34.1 sa tasyāḥ satataṃ bhūri rājato dyūtatastathā /
KSS, 4, 3, 86.1 evaṃ mahotsavastatra bhūrivāsaravardhitaḥ /
KSS, 5, 1, 164.2 bhūrikṛtrimamāṇikyamayābharaṇabhāṇḍakam //
KSS, 5, 2, 8.1 bhūricauraparābhūtiduḥkhād iva divāniśam /
KSS, 6, 1, 108.1 satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet /
Kṛṣiparāśara
KṛṣiPar, 1, 131.2 agneḥ pradakṣiṇaṃ kṛtvā bhūri dattvā ca dakṣiṇām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 55.3 phalaṃ prāpnoty avikalaṃ bhūri svalpam athāpi vā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
Narmamālā
KṣNarm, 1, 26.2 bhujyate pīyate bhūri divireṇa divāniśam //
KṣNarm, 3, 88.2 rājarāśidhanaṃ bhūri hṛtvā yātaḥ sahānugaḥ //
KṣNarm, 3, 105.1 śvajagdhajānucaraṇaḥ prasravadbhūriśoṇitaḥ /
Rasamañjarī
RMañj, 1, 36.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
Rasaprakāśasudhākara
RPSudh, 7, 65.3 tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //
RPSudh, 10, 38.2 upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam //
Rasaratnasamuccaya
RRS, 1, 66.2 yāvadagnimukhādreto nyapatadbhūrisārataḥ //
RRS, 3, 93.2 uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //
RRS, 10, 44.1 bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /
RRS, 16, 64.1 vatsanābhaṃ sitaṃ bhūri vinikṣipya tataḥ param /
RRS, 16, 121.1 vidāhi dvidalaṃ bhūrilavaṇaṃ tailapācitam /
RRS, 16, 137.2 siṃghaṇakṣoṇipālasya bhūrimāṃsapriyasya ca /
Rasaratnākara
RRĀ, V.kh., 2, 54.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RRĀ, V.kh., 7, 127.2 vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //
Rasendracintāmaṇi
RCint, 2, 19.1 anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /
RCint, 3, 156.1 daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /
Rasendracūḍāmaṇi
RCūM, 5, 139.2 bhūrichidravatīṃ cakrīṃ valayopari nikṣipet //
RCūM, 11, 56.2 uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā //
RCūM, 14, 10.1 ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /
Rājanighaṇṭu
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
RājNigh, 2, 17.1 khadirādidrumākīrṇaṃ bhūricitrakaveṇukam /
RājNigh, Śālm., 48.1 karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri /
Ānandakanda
ĀK, 1, 26, 214.1 bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /
ĀK, 2, 1, 77.1 uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā /
ĀK, 2, 9, 36.1 bhūrikṣīraparisrāvā sabījarasabandhinī /
Āryāsaptaśatī
Āsapt, 1, 43.1 svayam api bhūricchidraś cāpalam api sarvatomukhaṃ tanvan /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 51.0 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 7.9, 28.0 upacitānīti saṃvardhitāni asātmyapuṣṭaṃ hi śarīraṃ bhūridoṣabhāvitameva bhavatīti bhāvaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.1 śambhorlalāṭekṣaṇavahnitapto vinirgato bhūrijalasya binduḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 32.1 vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 94.2 rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān //
Haribhaktivilāsa
HBhVil, 4, 90.2 dravadravyāṇi bhūrīṇi pariplāvyāni cāmbhasā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 18.0 bhūriphalayuto'pi siddharasasya hi krāmaṇārthaṃ kiṃcitsphuṭitayauvanā kāminī saṃnihitāpekṣyate bhāṣaṇacumbanāliṅganārthaṃ tatstanābhyāmaṅgamardanārthaṃ ca //
Rasasaṃketakalikā
RSK, 4, 77.1 sihaṇakṣoṇipālāya bhūribhojyapriyāya ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 81.1 mahatī bhūrisalilā samantādvṛṣṭirāhitā /
SkPur (Rkh), Revākhaṇḍa, 198, 37.2 dāntāḥ svadāraniratā bhūridāḥ paripūjakāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 14, 8.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva ā suvā bhūri paśvaḥ /
ŚāṅkhŚS, 16, 11, 27.0 bhūrīd indrasyeti ca sūkte //