Occurrences

Atharvaveda (Paippalāda)
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaveda (Paippalāda)
AVP, 4, 32, 7.1 abhi prehi dakṣiṇato bhavā no adhā vṛtrāṇi jaṅghanāva bhūri /
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 2.1 agne bhūrīṇīty āgneyyā dhāmacchadā citiṃ citim upadhāyābhijuhoti //
Ṛgveda
ṚV, 1, 165, 7.2 bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma //
ṚV, 3, 19, 4.1 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ /
ṚV, 4, 17, 19.1 stuta indro maghavā yaddha vṛtrā bhūrīṇy eko apratīni hanti /
ṚV, 7, 1, 17.1 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā /
ṚV, 7, 19, 4.1 tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi /
Mahābhārata
MBh, 2, 22, 43.2 ratnānyādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ //
MBh, 2, 29, 14.2 ratnāni bhūrīṇyādāya sampratasthe yudhāṃ patiḥ //
MBh, 2, 53, 19.2 siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire //
MBh, 12, 29, 64.2 yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ //
MBh, 14, 83, 30.1 tatra tatra ca bhūrīṇi mlecchasainyānyanekaśaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 3.1 śayītāhāni bhūrīṇi nirāhāro 'nupakramaḥ /
Bhāratamañjarī
BhāMañj, 5, 303.1 ratnānyādāya bhūrīṇi hastyaśvasyandanaṃ tathā /