Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 118, 17.2 bāhlīkaḥ somadattaśca tathā bhūriśravā nṛpaḥ /
MBh, 1, 177, 14.2 samavetāstrayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ //
MBh, 2, 31, 8.1 somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ /
MBh, 2, 66, 26.1 bhūriśravāḥ śāṃtanavo vikarṇaśca mahārathaḥ /
MBh, 3, 37, 7.1 bhūriśravāḥ śalaścaiva jalasaṃdhaśca vīryavān /
MBh, 3, 240, 46.2 bhūriśravāḥ somadatto mahārājaśca bāhlikaḥ //
MBh, 5, 19, 16.1 tathā bhūriśravāḥ śūraḥ śalyaśca kurunandana /
MBh, 5, 23, 10.1 sa somadattaḥ kuśalī tāta kaccid bhūriśravāḥ satyasaṃdhaḥ śalaśca /
MBh, 5, 54, 42.1 bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravāstathā /
MBh, 5, 54, 61.2 śalo bhūriśravāścobhau vikarṇaśca tavātmajaḥ //
MBh, 5, 57, 7.2 satyavrataḥ purumitro jayo bhūriśravāstathā //
MBh, 5, 122, 48.1 bhūriśravāḥ saumadattir aśvatthāmā jayadrathaḥ /
MBh, 5, 162, 28.2 bhūriśravāḥ kṛtāstraśca tava cāpi hitaḥ suhṛt //
MBh, 5, 196, 10.1 śalo bhūriśravāḥ śalyaḥ kausalyo 'tha bṛhadbalaḥ /
MBh, 6, 17, 22.1 śalyo bhūriśravāścaiva vikarṇaśca mahārathaḥ /
MBh, 6, 18, 11.2 satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ //
MBh, 6, 20, 12.1 vārddhakṣatriḥ sarvasainyasya madhye bhūriśravāḥ purumitro jayaśca /
MBh, 6, 47, 17.1 bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣa /
MBh, 6, 52, 5.1 bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣa /
MBh, 6, 55, 73.1 droṇo vikarṇo 'tha jayadrathaśca bhūriśravāḥ kṛtavarmā kṛpaśca /
MBh, 6, 55, 107.1 athārjunāya prajahāra bhallān bhūriśravāḥ sapta suvarṇapuṅkhān /
MBh, 6, 55, 131.2 droṇaḥ kṛpaḥ saindhavabāhlikau ca bhūriśravāḥ śalyaśalau ca rājan /
MBh, 6, 57, 1.2 drauṇir bhūriśravāḥ śalyaścitrasenaśca māriṣa /
MBh, 6, 57, 11.1 bhūriśravāśca śalyaśca drauṇiḥ sāṃyamaniḥ śalaḥ /
MBh, 6, 59, 29.1 sa hyādadāno dhanur ugravegaṃ bhūriśravā bhārata saumadattiḥ /
MBh, 6, 60, 1.2 tato bhūriśravā rājan sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 61, 27.1 bhūriśravā vikarṇaśca bhagadattaśca vīryavān /
MBh, 6, 77, 30.1 bhūriśravā raṇe yatto dhṛṣṭaketum ayodhayat /
MBh, 6, 80, 35.1 bhūriśravāstu samare dhṛṣṭaketuṃ mahāratham /
MBh, 6, 88, 21.2 kṛpo bhūriśravāḥ śalyaścitraseno viviṃśatiḥ //
MBh, 6, 90, 13.1 kṛpo bhūriśravāḥ śalyo droṇaputro viviṃśatiḥ /
MBh, 6, 95, 29.1 droṇo bhūriśravāḥ śalyo bhagadattaśca māriṣa /
MBh, 6, 98, 26.1 bhūriśravāḥ śalaścaiva saubalaśca viśāṃ pate /
MBh, 6, 114, 15.1 bhūriśravāḥ śalaḥ śalyo bhagadattastathaiva ca /
MBh, 7, 13, 39.1 bhūriśravā raṇe rājan yājñaseniṃ mahāratham /
MBh, 7, 19, 9.1 bhūriśravāḥ śalaḥ śalyaḥ somadattaśca bāhlikaḥ /
MBh, 7, 33, 20.1 gāndhārarājaḥ kitavaḥ śalyo bhūriśravāstathā /
MBh, 7, 36, 5.2 bṛhadbalo madrarājo bhūrir bhūriśravāḥ śalaḥ //
MBh, 7, 36, 18.1 bhūriśravāstribhir bāṇair madreśaḥ ṣaḍbhir āśugaiḥ /
MBh, 7, 36, 24.2 śalyo bhūriśravāḥ krāthaḥ somadatto viviṃśatiḥ //
MBh, 7, 52, 15.2 bhūriśravāḥ śalaḥ śalyo vṛṣaseno durāsadaḥ //
MBh, 7, 53, 26.1 karṇo bhūriśravā drauṇir vṛṣasenaśca durjayaḥ /
MBh, 7, 61, 27.1 śalyo bhūriśravāścaiva purumitro jayastathā /
MBh, 7, 79, 4.1 bhūriśravāḥ śalaḥ karṇo vṛṣaseno jayadrathaḥ /
MBh, 7, 79, 25.2 bhūriśravāstribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 79, 32.1 bhūriśravāstu saṃkruddhaḥ pratodaṃ cicchide hareḥ /
MBh, 7, 112, 15.1 bhūriśravāḥ kṛpo drauṇir madrarājo jayadrathaḥ /
MBh, 7, 116, 29.2 pratyudyātaśca śaineyam eṣa bhūriśravā raṇe //
MBh, 7, 116, 32.2 na ca bhūriśravāḥ śrāntaḥ sasahāyaśca keśava //
MBh, 7, 117, 1.3 krodhād bhūriśravā rājan sahasā samupādravat //
MBh, 7, 117, 21.1 bhūriśravāḥ sātyakiśca vavarṣatur ariṃdamau /
MBh, 7, 117, 45.1 tato bhūriśravāḥ kruddhaḥ sātyakiṃ yuddhadurmadam /
MBh, 7, 117, 53.1 atha kośād viniṣkṛṣya khaḍgaṃ bhūriśravā raṇe /
MBh, 7, 117, 56.1 asatyo vikramaḥ pārtha yatra bhūriśravā raṇe /
MBh, 7, 118, 5.2 kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti //
MBh, 7, 126, 28.2 hato bhūriśravāścaiva kiṃ śeṣaṃ tatra manyase //
MBh, 7, 131, 10.1 hato bhūriśravā vīrastava putro mahārathaḥ /
MBh, 7, 133, 59.2 bhūriśravā jayaścaiva jalasaṃdhaḥ sudakṣiṇaḥ //
MBh, 7, 169, 24.1 yaḥ sa bhūriśravāśchinne bhuje prāyagatastvayā /
MBh, 7, 169, 37.3 bhūriśravā hyadharmeṇa tvayā dharmavidā hataḥ //
MBh, 8, 4, 17.2 hato bhūriśravā rājañ śūraḥ sātyakinā yudhi //
MBh, 9, 2, 16.2 bhūriśravāḥ somadatto mahārājo 'tha bāhlikaḥ //
MBh, 9, 2, 32.1 bhūriśravā hato yatra somadattaśca saṃyuge /
MBh, 9, 53, 24.1 bhūriśravā rauhiṇeya madrarājaśca vīryavān /
MBh, 9, 60, 34.1 chinnabāhuḥ prāyagatastathā bhūriśravā balī /
MBh, 10, 5, 20.1 bhūriśravā maheṣvāsastathā prāyagato raṇe /
MBh, 15, 40, 10.2 bhūriśravāḥ śalaḥ śalyo vṛṣasenaśca sānujaḥ //
MBh, 16, 4, 20.1 bhūriśravāśchinnabāhur yuddhe prāyagatastvayā /
MBh, 18, 5, 14.1 bhūriśravāḥ śalaś caiva bhūriś ca pṛthivīpatiḥ /
Harivaṃśa
HV, 23, 116.2 jajñire somadattāt tu bhūrir bhūriśravāḥ śalaḥ //
Kūrmapurāṇa
KūPur, 1, 18, 26.2 bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gauraśca pañcamaḥ /
Liṅgapurāṇa
LiPur, 1, 63, 86.1 bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gaurastu pañcamaḥ /
Bhāratamañjarī
BhāMañj, 1, 1049.1 somadattasutāścaite bhūrirbhūriśravāḥ śalaḥ /
BhāMañj, 5, 560.2 bhūriśravā rathāgryāṇāṃ pravaro yūthapādhipaḥ //
BhāMañj, 6, 333.2 bhūriśravāḥ śirāṃsy ārād uccakarta śitaiḥ śaraiḥ //
BhāMañj, 7, 350.1 bhūriśravā yūpaketurante ca vividhadhvajāḥ /
BhāMañj, 7, 504.2 abhyadhāvadvīraketurvīro bhūriśravāḥ svayam //
BhāMañj, 7, 513.1 eṣa bhūriśravāstūrṇaṃ khaḍgenākhaṇḍavikramaḥ /
BhāMañj, 7, 761.1 bhūriśravāḥ prāyagataḥ kṛttabāhuḥ kirīṭinā /
BhāMañj, 12, 59.1 eṣa bhūriśravā vīraḥ somadattasuto hataḥ /
BhāMañj, 16, 17.1 sa tamūce tvayā prāyagato bhūriśravā hataḥ /
Garuḍapurāṇa
GarPur, 1, 140, 34.2 bāhlīkātsomadatto 'bhūdbhūrirbhūriśravāstataḥ //