Occurrences

Kauśikasūtra
Maitrāyaṇīsaṃhitā
Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Narmamālā
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 5, 2, 9.0 prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasyurvarāmadhye nikhanati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 12, 12.0 bhūrjo vai nāmaiṣa vṛkṣaḥ //
Arthaśāstra
ArthaŚ, 2, 17, 9.1 tālītālabhūrjānāṃ pattram //
Carakasaṃhitā
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā /
Ca, Śār., 8, 41.6 bhūrjapatrakācamaṇisarpanirmokaiścāsyā yoniṃ dhūpayet /
Rāmāyaṇa
Rām, Ay, 88, 24.1 kuṣṭhapuṃnāgatagarabhūrjapatrottarachadān /
Amarakośa
AKośa, 2, 95.1 iṅgudī tāpasatarurbhūrje carmimṛdutvacau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 19.1 asanatiniśabhūrjaśvetavāhaprakīryāḥ khadirakadarabhaṇḍīśiṃśapāmeṣaśṛṅgyaḥ /
AHS, Sū., 29, 72.1 dhautairakarkaśaiḥ kṣīribhūrjārjunakadambajaiḥ /
AHS, Śār., 1, 86.1 bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ /
AHS, Utt., 3, 50.1 bhūrjapattraṃ ghṛtaṃ dhūpaḥ sarvagrahanivāraṇaḥ /
AHS, Utt., 18, 28.1 bhūrjagranthiviḍaṃ mustā madhuśuktaṃ caturguṇam /
AHS, Utt., 25, 45.2 yavājyabhūrjamadanaśrīveṣṭakasurāhvayaiḥ //
AHS, Utt., 35, 26.1 tamālapattratālīśabhūrjośīraniśādvayam /
Kumārasaṃbhava
KumSaṃ, 1, 7.1 nyastākṣarā dhāturasena yatra bhūrjatvacaḥ kuñjarabinduśoṇāḥ /
KumSaṃ, 1, 55.1 gaṇā nameruprasavāvataṃsā bhūrjatvacaḥ sparśavatīr dadhānāḥ /
Matsyapurāṇa
MPur, 118, 4.2 bhūrjaiḥ samuñjakair bāṇairvṛkṣaiḥ saptacchadadrumaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 4.1 brahmādibhūrjaparyantaṃ jagad etac carācaram /
Suśrutasaṃhitā
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Cik., 1, 113.1 eraṇḍabhūrjapūtīkaharidrāṇāṃ tu vātaje /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 79.1 asanatiniśabhūrjaśvetavāhaprakīryā khadirakadarabhaṇḍīśiṃśapāmeṣaśṛṅgyaḥ /
AṣṭNigh, 1, 82.1 bhūrjo bhurjo bahupuṭo mṛdutvak cāsthiracchadaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 17.2 bhūrjair oṣadhibhiḥ pūgai rājapūgaiś ca jambubhiḥ //
Garuḍapurāṇa
GarPur, 1, 66, 23.2 bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ //
Mātṛkābhedatantra
MBhT, 7, 39.1 bhūrje vilikhya guṭikāṃ svarṇasthāṃ dhārayed yadi /
Narmamālā
KṣNarm, 1, 25.1 nanarta kartarīhasto bhūrjaprāvaraṇaḥ kaliḥ /
KṣNarm, 1, 31.2 kālena vismṛto 'bhyetya bhūrjajño 'līkaniḥspṛhaḥ //
KṣNarm, 1, 34.2 sūcīmukho bhūrjagupto mahīmaṇḍaśca duḥsahāḥ //
KṣNarm, 1, 109.2 karikā bhagavatpādā bhūrjabhastrātha sruksruvau //
KṣNarm, 1, 118.1 yogī haraṇacintāsu prayogī bhūrjayojane /
KṣNarm, 1, 130.2 khala..sya gṛhaṃ gatvā vidadhe bhūrjayojanam //
KṣNarm, 1, 137.1 sthūlabhūrjaphaḍatkārasphāravādyarasākulaḥ /
KṣNarm, 2, 66.1 tataḥ prabhāte prasṛte bhūrjabhāṇḍādike puraḥ /
KṣNarm, 2, 120.1 kalamāṅkitakarṇena bhūrjapatrakapāṇinā /
KṣNarm, 2, 128.1 bhūrjapeṭalaḍatklinnamaṣī subhṛtabhājanaḥ /
KṣNarm, 2, 133.1 tatsaṃgatyāpyadṛśyanta bhūrjabhaṭṭā bhayaṅkarāḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 100.2 bhūrje bhujo bahupaṭo mṛduvalko mṛducchadaḥ //
Rasahṛdayatantra
RHT, 6, 1.1 grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /
Rasaprakāśasudhākara
RPSudh, 1, 33.2 triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //
RPSudh, 1, 109.1 bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet /
RPSudh, 2, 72.1 bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca /
RPSudh, 2, 77.2 triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram //
RPSudh, 4, 16.1 hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /
RPSudh, 7, 60.2 bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //
Rasaratnasamuccaya
RRS, 4, 66.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
Rasaratnākara
RRĀ, R.kh., 10, 69.2 daṃśadaṃṣṭrauṣadhādidoṣaharaṇārthaṃ meṣaśṛṅgaṃ bhūrjapatreṇa dhūpayet /
RRĀ, V.kh., 7, 36.2 bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //
RRĀ, V.kh., 9, 14.1 bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /
RRĀ, V.kh., 14, 7.1 tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet /
RRĀ, V.kh., 19, 80.2 tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham //
Rasendracintāmaṇi
RCint, 3, 34.3 vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //
RCint, 3, 80.1 śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike /
RCint, 3, 103.2 bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /
Rasendracūḍāmaṇi
RCūM, 5, 3.1 vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /
RCūM, 12, 60.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
RCūM, 16, 21.1 tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ /
Rasārṇava
RArṇ, 11, 115.2 bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet //
RArṇ, 14, 50.2 bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /
RArṇ, 14, 164.1 veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /
RArṇ, 16, 4.2 taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ //
RArṇ, 16, 101.2 veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //
Rājanighaṇṭu
RājNigh, Prabh, 4.2 dhavaś ca dhanvano bhūrjas tiniśaś ca tato 'rjunaḥ //
RājNigh, Prabh, 112.1 bhūrjo valkadrumo bhurjaḥ sucarmā bhūrjapatrakaḥ /
RājNigh, Prabh, 113.1 bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 19.1 rāmā tamālapattre syādbhūrje carmadalo mataḥ /
Ānandakanda
ĀK, 1, 4, 233.1 tatpiṣṭvā veṣṭayettacca bhūrjapatreṇa veṣṭayet /
ĀK, 1, 4, 475.2 tatpiṣṭyā veṣṭayet tacca bhūrjapatreṇa veṣṭayet //
ĀK, 1, 5, 23.1 bhūrje dattvā tato deyaṃ ḍolāyantre vinikṣipet /
ĀK, 1, 23, 640.2 bhāvitaṃ strīrajenaiva bhūrjapatre niveśitam //
ĀK, 1, 23, 740.1 veṣṭayedbhūrjapatreṇa bāhye vastreṇa veṣṭayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 86.2 bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.2 kuryādbhūrjadale samyagathavā kadalīdale //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 atha mṛgāṅkapoṭṭalīrasaṃ vyācaṣṭe bhūrjavaditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 2.0 bhūrjo vṛkṣaviśeṣaḥ tasya tvak tadākārāṇi tanupatrāṇi //
Bhāvaprakāśa
BhPr, 7, 3, 35.1 nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 1.0 svarṇasya bhūrjavatpattrīkṛtasya kuṭṭanenetyarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 bhūrjapatravat tanu sūkṣmaṃ yathā syāttathā hemnaḥ suvarṇasya patrāṇi kārayet //
Mugdhāvabodhinī
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
Rasakāmadhenu
RKDh, 1, 1, 27.1 vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /
RKDh, 1, 1, 232.1 tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 11.0 sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 34.2 likhite bhūrjapatre tu lekhe vai lekhakena tu //
Uḍḍāmareśvaratantra
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
UḍḍT, 9, 40.2 iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /
UḍḍT, 9, 75.2 kuṅkumena samālikhya bhūrje devīṃ sulakṣaṇām /
UḍḍT, 11, 8.2 bhūrjapattre 'thavā vastre netre baddhaphalādike //
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
UḍḍT, 15, 5.1 bhūrjapattrapuṭakaṃ tilatailena dīpayitvā vividhabhakṣyānnaṃ sādhayet yathā lauhabhājane sādhyate /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /