Occurrences

Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 6, 3.2 tasya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setave //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 5.2 vigāhaṃ tūrṇiṃ taviṣībhir āvṛtaṃ bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 8.6 asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti //
Ṛgveda
ṚV, 1, 55, 7.2 yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ //
ṚV, 1, 66, 2.1 takvā na bhūrṇir vanā siṣakti payo na dhenuḥ śucir vibhāvā //
ṚV, 3, 3, 5.2 vigāhaṃ tūrṇiṃ taviṣībhir āvṛtam bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ //
ṚV, 7, 86, 7.1 araṃ dāso na mīᄆhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ /
ṚV, 7, 87, 2.1 ātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān /
ṚV, 8, 1, 20.2 bhūrṇim mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat //
ṚV, 8, 17, 15.2 bhūrṇim aśvaṃ nayat tujā puro gṛbhendraṃ somasya pītaye //
ṚV, 8, 25, 15.2 tigmaṃ na kṣodaḥ pratighnanti bhūrṇayaḥ //
ṚV, 8, 99, 1.1 tvām idā hyo naro 'pīpyan vajrin bhūrṇayaḥ /
ṚV, 9, 15, 3.2 yadī tuñjanti bhūrṇayaḥ //
ṚV, 9, 17, 1.1 pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ /
ṚV, 9, 41, 1.1 pra ye gāvo na bhūrṇayas tveṣā ayāso akramuḥ /
ṚV, 9, 51, 4.1 tvaṃ hi soma vardhayan suto madāya bhūrṇaye /
ṚV, 9, 73, 4.2 asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ //