Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 17, 27.1 narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot /
MBh, 1, 57, 20.2 alaṃkṛtāyāḥ piṭakair gandhair mālyaiśca bhūṣaṇaiḥ /
MBh, 1, 60, 28.1 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ /
MBh, 1, 61, 88.27 divākarasamaṃ dīptyā cārusarvāṅgabhūṣaṇam /
MBh, 1, 78, 22.7 apavidhya ca sarvāṇi bhūṣaṇānyasitekṣaṇā //
MBh, 1, 96, 16.2 bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ //
MBh, 1, 96, 17.1 savarmabhir bhūṣaṇaiste drāg bhrājadbhir itastataḥ /
MBh, 1, 100, 23.1 tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsaropamām /
MBh, 1, 117, 15.2 bhūṣitā bhūṣaṇaiścitraiḥ śatasaṃkhyā viniryayuḥ //
MBh, 1, 126, 36.6 rājaliṅgaistathānyaiśca bhūṣito bhūṣaṇaiḥ śubhaiḥ //
MBh, 1, 160, 35.2 vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam //
MBh, 1, 176, 29.22 bhūṣaṇai ratnakhacitair alaṃcakrur yathocitam /
MBh, 1, 190, 16.2 śataṃ daśāśvān maṇihemabhūṣaṇān /
MBh, 1, 190, 17.2 tathaiva vastrāṇi ca bhūṣaṇāni prabhāvayuktāni mahādhanāni //
MBh, 1, 192, 7.223 draupadīṃ bhūṣaṇaiḥ śubhrair bhūṣayitvā mahādhanaiḥ /
MBh, 1, 192, 20.1 atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu /
MBh, 1, 199, 11.11 dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam /
MBh, 1, 212, 1.303 sahāpsarobhir muditā bhūṣaṇaiścābhyapūjayan /
MBh, 1, 213, 39.9 pravālāni ca vastrāṇi bhūṣaṇāni sahasraśaḥ /
MBh, 1, 213, 42.4 dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam /
MBh, 1, 213, 46.3 bhūṣaṇānāṃ tu mukhyānāṃ śatabhāraṃ dadau dhanam /
MBh, 2, 9, 6.2 divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ /
MBh, 2, 49, 9.2 asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam //
MBh, 2, 53, 22.3 maṇir hārottaraḥ śrīmān kanakottamabhūṣaṇaḥ //
MBh, 3, 43, 8.2 dhvajam indīvaraśyāmaṃ vaṃśaṃ kanakabhūṣaṇam //
MBh, 3, 58, 5.2 utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ //
MBh, 3, 62, 24.1 na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam /
MBh, 3, 65, 18.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā /
MBh, 3, 65, 18.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā /
MBh, 3, 95, 18.1 icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiś ca vibhūṣitam /
MBh, 3, 146, 18.2 sarvabhūṣaṇasampūrṇaṃ bhūmer bhujam ivocchritam //
MBh, 3, 178, 38.1 tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ /
MBh, 3, 187, 10.1 catuḥsamudraparyantāṃ merumandarabhūṣaṇām /
MBh, 3, 222, 39.1 naitām atiśaye jātu vastrabhūṣaṇabhojanaiḥ /
MBh, 3, 255, 22.1 sa vinadya mahānādaṃ gajaḥ kaṅkaṇabhūṣaṇaḥ /
MBh, 3, 262, 25.2 hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam //
MBh, 3, 263, 7.2 saro vā saritaṃ vāpi tatra muñcati bhūṣaṇam //
MBh, 3, 285, 14.1 upapattyupapannārthair mādhuryakṛtabhūṣaṇaiḥ /
MBh, 3, 287, 5.2 madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ //
MBh, 4, 13, 9.2 manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama //
MBh, 4, 67, 36.2 bhūṣaṇāni ca mukhyāni yānāni śayanāni ca //
MBh, 5, 1, 7.1 tathopaviṣṭeṣu mahāratheṣu vibhrājamānāmbarabhūṣaṇeṣu /
MBh, 5, 150, 20.2 antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ //
MBh, 6, 8, 25.1 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam /
MBh, 6, 19, 26.1 teṣām ādityacandrābhāḥ kanakottamabhūṣaṇāḥ /
MBh, 6, 44, 24.2 pādair evāvamṛdnanta mattāḥ kanakabhūṣaṇāḥ //
MBh, 6, 49, 15.1 tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām /
MBh, 6, 53, 11.1 rathī rathinam āsādya śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 6, 54, 4.2 rurodha sarvataḥ pārthaḥ śaraiḥ kanakabhūṣaṇaiḥ //
MBh, 6, 60, 11.2 vivyādha daśabhistīkṣṇaiḥ śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 6, 68, 18.1 kavacānāṃ vicitrāṇāṃ bhūṣaṇānāṃ prabhāstathā /
MBh, 6, 72, 16.1 dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam /
MBh, 6, 79, 19.1 tābhyāṃ muktā mahāvegāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 6, 82, 11.2 nijaghne kauravendrasya hayān kāñcanabhūṣaṇān //
MBh, 6, 97, 19.1 tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 6, 107, 28.2 ājaghāna śaraistūrṇaṃ saptatyā rukmabhūṣaṇaiḥ //
MBh, 7, 7, 16.1 utkṛtya ca śirāṃsyugro bāhūn api sabhūṣaṇān /
MBh, 7, 13, 72.1 tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām /
MBh, 7, 19, 20.1 nānānṛpatibhir vīrair vividhāyudhabhūṣaṇaiḥ /
MBh, 7, 19, 35.1 cūḍāmaṇiṣu niṣkeṣu bhūṣaṇeṣvasicarmasu /
MBh, 7, 31, 74.2 nirastajihvādaśanekṣaṇāḥ kṣitau kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ //
MBh, 7, 48, 30.1 padātisaṃghaiśca hatair vividhāyudhabhūṣaṇaiḥ /
MBh, 7, 48, 53.1 apetavidhvastamahārhabhūṣaṇaṃ nipātitaṃ śakrasamaṃ mahāratham /
MBh, 7, 49, 12.2 bhūṣaṇeṣu ca so 'smābhir bālo yudhi puraskṛtaḥ //
MBh, 7, 50, 78.1 āhosvid bhūṣaṇārthāya varmaśastrāyudhāni vaḥ /
MBh, 7, 58, 24.1 tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ /
MBh, 7, 68, 33.2 nicakarta śirāṃsyugrau bāhūn api subhūṣaṇān //
MBh, 7, 86, 49.2 kavacī sa śarī khaḍgī dhanvī ca varabhūṣaṇaḥ //
MBh, 7, 89, 13.1 dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam /
MBh, 7, 90, 22.1 sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā /
MBh, 7, 113, 17.1 sānukarṣapatākaiśca dvipāśvarathabhūṣaṇaiḥ /
MBh, 7, 113, 22.2 gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ //
MBh, 7, 114, 82.1 tataḥ pārthabhujotsṛṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 7, 117, 35.1 sakhaḍgau citravarmāṇau saniṣkāṅgadabhūṣaṇau /
MBh, 7, 129, 23.2 śātakaumbhaiśca kavacair bhūṣaṇaiśca tamo 'bhyagāt //
MBh, 7, 131, 77.1 nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ /
MBh, 7, 150, 76.1 nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ /
MBh, 7, 153, 13.2 cikṣepa samare tasmai gadāṃ kāñcanabhūṣaṇām //
MBh, 7, 164, 80.3 tathaiva parighākārān bāhūn kanakabhūṣaṇān //
MBh, 8, 4, 49.1 sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ /
MBh, 8, 4, 98.2 rathena jāmbūnadabhūṣaṇena vyavasthitaḥ samare yoddhukāmaḥ //
MBh, 8, 5, 65.1 yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām /
MBh, 8, 5, 66.1 yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ /
MBh, 8, 9, 18.2 dyotayanto diśaḥ sarvāḥ saṃpetuḥ svarṇabhūṣaṇāḥ //
MBh, 8, 10, 6.1 so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam /
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 13, 8.1 narāṃś ca kārṣṇāyasavarmabhūṣaṇān nipātya sāśvān api pattibhiḥ saha /
MBh, 8, 13, 14.1 sa pārthabāṇais tapanīyabhūṣaṇaiḥ samārucat kāñcanavarmabhṛd dvipaḥ /
MBh, 8, 14, 39.1 bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ /
MBh, 8, 15, 37.2 hato 'sy asāv ity asakṛn mudā nadan parābhinad drauṇivarāṅgabhūṣaṇam //
MBh, 8, 16, 25.1 susaṃnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ /
MBh, 8, 17, 23.2 dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca //
MBh, 8, 17, 106.2 rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ //
MBh, 8, 22, 48.1 agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ /
MBh, 8, 36, 10.2 kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata //
MBh, 8, 36, 24.1 teṣāṃ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ /
MBh, 8, 38, 18.1 tāñ śarān preṣitāṃs tena samantāddhemabhūṣaṇān /
MBh, 8, 38, 36.1 vidhūya taṃ bāṇagaṇaṃ śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 8, 40, 87.1 keśavaprahitair aśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ /
MBh, 8, 42, 12.1 tasya karṇo mahārāja śaraṃ kanakabhūṣaṇam /
MBh, 8, 44, 29.1 athāparaiḥ saptadaśair bhallaiḥ kanakabhūṣaṇaiḥ /
MBh, 8, 55, 58.1 tatas tām eva saṃgṛhya śaktiṃ kanakabhūṣaṇām /
MBh, 8, 58, 9.1 suvarṇavarmasaṃnāhair yodhaiḥ kanakabhūṣaṇaiḥ /
MBh, 8, 59, 2.1 kṛṣṇaḥ śvetān mahāvegān aśvān kanakabhūṣaṇān /
MBh, 8, 66, 12.1 athārjunasyottamagātrabhūṣaṇaṃ dharāviyaddyosalileṣu viśrutam /
MBh, 8, 66, 32.1 maṇipravekottamavajrahāṭakair alaṃkṛtaṃ cāsya varāṅgabhūṣaṇam /
MBh, 8, 68, 27.1 cāpāni rukmāṅgadabhūṣaṇāni śarāś ca kārtasvaracitrapuṅkhāḥ /
MBh, 9, 12, 22.1 bhīmena prahitaṃ cāpi śaraṃ kanakabhūṣaṇam /
MBh, 9, 12, 40.1 madrarājadhanurmuktaiḥ śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 9, 26, 37.2 śiraścicheda prahasaṃstaptakuṇḍalabhūṣaṇam //
MBh, 9, 27, 38.1 tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ /
MBh, 9, 27, 39.1 sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā /
MBh, 9, 27, 55.2 prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram //
MBh, 9, 31, 35.2 adrisāramayīṃ gurvīṃ kāñcanāṅgadabhūṣaṇām /
MBh, 9, 61, 31.2 bhūṣaṇānyatha mukhyāni kambalānyajināni ca /
MBh, 10, 7, 9.2 tanuvāsasam atyugram umābhūṣaṇatatparam //
MBh, 11, 9, 10.1 prakīrya keśān suśubhān bhūṣaṇānyavamucya ca /
MBh, 11, 18, 3.1 prāsādatalacāriṇyaścaraṇair bhūṣaṇānvitaiḥ /
MBh, 11, 27, 2.1 bhūṣaṇāny uttarīyāṇi veṣṭanāny avamucya ca /
MBh, 12, 139, 29.1 mṛtacelaparistīrṇaṃ nirmālyakṛtabhūṣaṇam /
MBh, 12, 149, 60.2 imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam /
MBh, 12, 163, 20.1 mṛṣṭahāṭakasaṃchanno bhūṣaṇair arkasaṃnibhaiḥ /
MBh, 12, 221, 90.2 anekaratnākarabhūṣaṇā ca bhūḥ sughoṣaghoṣā bhuvanaukasāṃ jaye //
MBh, 12, 312, 35.2 sūkṣmaraktāmbaradharās taptakāñcanabhūṣaṇāḥ //
MBh, 13, 65, 3.2 upatiṣṭhati kaunteya rūpyakāñcanabhūṣaṇam /
MBh, 13, 84, 78.2 tatra jāmbūnadaṃ śreṣṭhaṃ devānām api bhūṣaṇam //
MBh, 13, 84, 81.1 ratnānām uttamaṃ ratnaṃ bhūṣaṇānāṃ tathottamam /
MBh, 13, 106, 20.1 alaṃkṛtānāṃ deveśa divyaiḥ kanakabhūṣaṇaiḥ /
MBh, 13, 127, 18.2 vyālayajñopavītī ca lohitāṅgadabhūṣaṇaḥ //
MBh, 14, 91, 24.1 yajñavāṭe tu yat kiṃciddhiraṇyam api bhūṣaṇam /
MBh, 15, 16, 14.2 prajāḥ kurukulaśreṣṭha pāṇḍavāñśīlabhūṣaṇān //
MBh, 15, 17, 20.1 kṛṣṇājinopasaṃvīto hṛtābharaṇabhūṣaṇaḥ /