Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 5, 28.1 prāsādabhavanodyānapratimābhūṣaṇādiṣu /
MPur, 18, 13.2 saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ //
MPur, 55, 23.2 bhūṣaṇairapi saṃyuktāṃ phalavastrānulepanaiḥ //
MPur, 57, 22.1 bhūṣaṇairdvijadāmpatyamalaṃkṛtya guṇānvitam /
MPur, 59, 11.1 tataḥ śuklāmbaradharāṃ sauvarṇakṛtabhūṣaṇām /
MPur, 60, 23.2 saubhāgyabhavanāyeti bhūṣaṇāni sadārcayet /
MPur, 60, 45.2 saubhāgyārogyarūpāyurvastrālaṃkārabhūṣaṇaiḥ /
MPur, 76, 9.1 vratānte vipramithunaṃ pūjayedvastrabhūṣaṇaiḥ /
MPur, 93, 107.2 bhakṣyāndadyānmuniśreṣṭha bhūṣaṇānyapi śaktitaḥ //
MPur, 93, 130.3 pūrvavatpūjayedbhaktyā vastrābharaṇabhūṣaṇaiḥ //
MPur, 96, 18.1 iti dattvā ca tatsarvamalaṃkṛtya ca bhūṣaṇaiḥ /
MPur, 99, 17.2 guruṃ sampūjya vidhivadvastrālaṃkārabhūṣaṇaiḥ //
MPur, 114, 79.1 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam /
MPur, 114, 80.2 skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam //
MPur, 119, 30.2 phaṇīndrabhogasaṃnyastabāhuḥ keyūrabhūṣaṇaḥ //
MPur, 120, 25.1 kācit satvaritā dūtyā bhūṣaṇānāṃ viparyayam /
MPur, 133, 32.2 tānyāsanvājināṃ teṣāṃ bhūṣaṇāni sahasraśaḥ //
MPur, 133, 68.1 haramajitamajaṃ pratuṣṭuvur vacanaviśeṣair vicitrabhūṣaṇaiḥ /
MPur, 135, 5.2 madhupiṅgalanetrastu candrāvayavabhūṣaṇaḥ /
MPur, 140, 13.1 chinnasragdāmahārāśca pramṛṣṭāmbarabhūṣaṇāḥ /
MPur, 148, 28.2 kālāguruviliptāṅgaṃ mahāmukuṭabhūṣaṇam //
MPur, 148, 45.1 tārakasyābhavatketū raudraḥ kanakabhūṣaṇaḥ /
MPur, 148, 52.2 śatahastāyataiḥ kṛṣṇaisturaṃgairhemabhūṣaṇaiḥ //
MPur, 148, 56.1 pracaṇḍacitrakarmāṇaḥ kuṇḍaloṣṇīṣabhūṣaṇāḥ /
MPur, 148, 86.2 rājabhiḥ sahitāstasthurgandharvā hemabhūṣaṇāḥ //
MPur, 148, 91.2 gārdhrapattradhvajaprāyam asthibhūṣaṇabhūṣitam //
MPur, 150, 71.1 nirmalāyomayīṃ gurvīm amoghāṃ hemabhūṣaṇām /
MPur, 150, 89.1 rathādāplutya vegena bhūṣaṇadyutibhāsvaraḥ /
MPur, 150, 103.2 martuṃ saṃgrāmaśirasi yuktaṃ tadbhūṣaṇāgrataḥ //
MPur, 153, 26.2 nānāvidhāyudhāścitrā dadhānā hemabhūṣaṇāḥ //
MPur, 154, 18.2 nārī yābhartṛkākasmāttanuste tyaktabhūṣaṇā /
MPur, 154, 230.1 vetrapāṇinam avyagramugrabhogīndrabhūṣaṇam /
MPur, 154, 233.2 brahmāñjalisthapucchāgranibaddhoragabhūṣaṇam //
MPur, 154, 262.1 namo'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya /
MPur, 154, 307.1 tatrāmbarāṇi saṃtyajya bhūṣaṇāni ca śailajā /
MPur, 154, 333.1 sravadraktavasābhyaktakapālakṛtabhūṣaṇāt /
MPur, 154, 333.2 śvasadugrabhujaṃgendrakṛtabhūṣaṇabhīṣaṇāt //
MPur, 154, 443.2 nānākāramahāratnabhūṣaṇaṃ dhanadāhṛtam //
MPur, 154, 453.2 dharārajaḥśabalitabhūṣaṇo'bravītprayāta mā kuruta patho'sya saṃkaṭam //
MPur, 154, 491.1 jagrāha muditaḥ sragvī bāhubhirbahubhūṣaṇaiḥ /
MPur, 154, 535.1 vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ /
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 154, 564.0 eṣa mātrā svayaṃ me kṛtabhūṣaṇo'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā //
MPur, 156, 27.2 pāpo ramyākṛtiścitrabhūṣaṇāmbarabhūṣitaḥ //
MPur, 159, 7.2 chatraiścāmarajālaiśca bhūṣaṇaiśca vilepanaiḥ //
MPur, 159, 35.2 tāṃ bhūṣaṇanibaddhāṃ ca kiṃnarodgatināditām //
MPur, 159, 42.3 kanakabhūṣaṇa bhāsuradinakaracchāya //
MPur, 160, 22.2 jagrāha śaktiṃ vimalāṃ raṇe kanakabhūṣaṇām //
MPur, 160, 26.2 vikīrṇamukuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ //
MPur, 172, 22.1 dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam /
MPur, 173, 19.1 vipracittisutaḥ śvetaḥ śvetakuṇḍalabhūṣaṇaḥ /
MPur, 173, 22.2 lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ //
MPur, 174, 43.1 śikhinaṃ balinaṃ caiva taptakuṇḍalabhūṣaṇam /