Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bījanighaṇṭu
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 61, 88.27 divākarasamaṃ dīptyā cārusarvāṅgabhūṣaṇam /
MBh, 2, 49, 9.2 asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam //
MBh, 3, 43, 8.2 dhvajam indīvaraśyāmaṃ vaṃśaṃ kanakabhūṣaṇam //
MBh, 3, 262, 25.2 hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam //
MBh, 7, 48, 53.1 apetavidhvastamahārhabhūṣaṇaṃ nipātitaṃ śakrasamaṃ mahāratham /
MBh, 8, 42, 12.1 tasya karṇo mahārāja śaraṃ kanakabhūṣaṇam /
MBh, 9, 12, 22.1 bhīmena prahitaṃ cāpi śaraṃ kanakabhūṣaṇam /
Rāmāyaṇa
Rām, Ār, 21, 14.1 taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam /
Rām, Yu, 49, 3.1 satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 55, 95.1 vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 57, 28.1 hayam uccaiḥśravaḥprakhyaṃ śvetaṃ kanakabhūṣaṇam /
Rām, Yu, 57, 30.1 devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam /
Kūrmapurāṇa
KūPur, 1, 28, 50.1 namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam /
KūPur, 2, 1, 32.1 nirīkṣya te jagannāthaṃ trinetraṃ candrabhūṣaṇam /
KūPur, 2, 31, 33.1 bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam /
Liṅgapurāṇa
LiPur, 1, 17, 90.2 sadyaḥ pādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam //
LiPur, 1, 72, 120.1 vavandire nandinamindubhūṣaṇaṃ vavandire parvatarājasaṃbhavām /
LiPur, 1, 76, 17.1 vṛṣārūḍhaṃ tu yaḥ kuryātsomaṃ somārdhabhūṣaṇam /
LiPur, 1, 76, 29.2 sudhūmravarṇaṃ raktākṣaṃ trinetraṃ candrabhūṣaṇam //
LiPur, 1, 76, 52.2 dhanurbāṇasamāyuktaṃ somaṃ somārdhabhūṣaṇam //
LiPur, 2, 26, 17.2 kapālamālābharaṇaṃ sarvavṛścikabhūṣaṇam //
Matsyapurāṇa
MPur, 148, 28.2 kālāguruviliptāṅgaṃ mahāmukuṭabhūṣaṇam //
MPur, 154, 230.1 vetrapāṇinam avyagramugrabhogīndrabhūṣaṇam /
MPur, 154, 233.2 brahmāñjalisthapucchāgranibaddhoragabhūṣaṇam //
Viṣṇupurāṇa
ViPur, 5, 18, 39.2 caturbāhumudārāṅgaṃ cakrādyāyudhabhūṣaṇam //
Bījanighaṇṭu
BījaN, 1, 25.2 vidārībhūṣaṇaṃ kṛtvā bījaṃ vaivasvatātmakaṃ hrūṃ //
Skandapurāṇa
SkPur, 7, 2.1 taṃ dṛṣṭvā vikṛtaṃ brahmā kapālakarabhūṣaṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 12.2 papraccha devadeveśaṃ śaśāṅkakṛtabhūṣaṇam //