Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Mṛgendratantra
Narmamālā
Rasaratnākara
Sūryaśatakaṭīkā
Tantrāloka
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 8, 7, 2.0 imā āpaḥ śivatamā imāḥ sarvasya bheṣajīḥ imā rāṣṭrasya vardhanīr imā rāṣṭrabhṛto 'mṛtāḥ //
Atharvaprāyaścittāni
AVPr, 2, 8, 8.0 so 'gnaye tantumate pathikṛte vratabhṛte puroḍāśaṃ nirvaped ekakapālaṃ saptakapālaṃ navakapālam //
AVPr, 4, 3, 9.0 prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
AVPr, 6, 2, 8.3 mitrabhṛtaḥ kṣatrabhṛtaḥ svarāṣṭrā iha māvata //
AVPr, 6, 2, 8.3 mitrabhṛtaḥ kṣatrabhṛtaḥ svarāṣṭrā iha māvata //
Atharvaveda (Paippalāda)
AVP, 4, 9, 1.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
AVP, 4, 13, 3.1 ūrjabhṛtaṃ prāṇabhṛtaṃ prajānām uta tarpaṇīm /
AVP, 4, 13, 3.1 ūrjabhṛtaṃ prāṇabhṛtaṃ prajānām uta tarpaṇīm /
AVP, 4, 37, 2.1 yayor abhyadhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau /
AVP, 5, 29, 1.2 some varco yad goṣu varco mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 2.2 gandharvāṇām apsarasāṃ yad apsu mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 3.2 dakṣiṇāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 4.2 aśveṣu varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 5.2 surāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 6.2 śyene varcaḥ patvanāṃ yad babhūva mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 7.2 kṛṣyāṃ kṣetra ṛṣayo janyānajur mayi devā rāṣṭrabhṛtas tad akran //
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 5.2 yo viśvajid viśvabhṛd viśvakarmā gharmaṃ no brūta yatamaś catuṣpāt //
AVŚ, 5, 28, 5.1 bhūmiṣ ṭvā pātu haritena viśvabhṛd agniḥ pipartv ayasā sajoṣāḥ /
AVŚ, 7, 84, 1.1 anādhṛṣyo jātavedā amartyo virāḍ agne kṣatrabhṛd dīdihīha /
AVŚ, 7, 109, 6.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
AVŚ, 12, 1, 48.1 malvaṃ bibhratī gurubhṛd bhadrapāpasya nidhanaṃ titikṣuḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 14.5 so 'māvāsyāṃ rātrim etayā ṣoḍaśyā kalayā sarvam idaṃ prāṇabhṛd anupraviśya tataḥ prātar jāyate /
BĀU, 1, 5, 14.6 tasmād etāṃ rātriṃ prāṇabhṛtaḥ prāṇaṃ na vicchindyād api kṛkalāsasyaitasyā eva devatāyā apacityai //
BĀU, 3, 1, 7.6 yat kiṃcedaṃ prāṇabhṛd iti //
Gopathabrāhmaṇa
GB, 2, 1, 15, 1.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt //
GB, 2, 1, 15, 5.0 agnir vai devānāṃ vratabhṛt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
Jaiminīyabrāhmaṇa
JB, 1, 65, 1.0 mā no asmin mahādhane parā varg bhārabhṛd yathā saṃ vargaṃ saṃ rayiṃ jayeti //
Kāṭhakasaṃhitā
KS, 15, 6, 23.0 janabhṛtas stha //
KS, 15, 6, 24.0 viśvabhṛtas stha //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 12.12 śyenāya tvā somabhṛte /
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 4, 5, 12.0 agnir vai devānāṃ vratapatir brāhmaṇo vratabhṛt //
MS, 1, 5, 3, 10.4 iḍāsi vratabhṛt /
MS, 1, 5, 3, 10.6 vratabhṛd asi //
MS, 1, 5, 10, 29.0 iḍāsi vratabhṛd itīḍā hy eṣā vratabhṛt //
MS, 1, 5, 10, 29.0 iḍāsi vratabhṛd itīḍā hy eṣā vratabhṛt //
MS, 1, 5, 10, 30.0 tvayi vrataṃ vratabhṛd asīti vratabhṛddhyeṣā //
MS, 1, 5, 10, 30.0 tvayi vrataṃ vratabhṛd asīti vratabhṛddhyeṣā //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 2, 1, 10, 14.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ sann aśru kuryāt //
MS, 2, 1, 10, 18.0 agnir vai devānāṃ vratabhṛt //
MS, 2, 4, 7, 1.10 mitrabhṛtaḥ kṣatrabhṛtaḥ surāṣṭrā iha no 'vata /
MS, 2, 4, 7, 1.10 mitrabhṛtaḥ kṣatrabhṛtaḥ surāṣṭrā iha no 'vata /
MS, 2, 6, 7, 20.0 viśvabhṛtaḥ stha janabhṛtaḥ //
MS, 2, 6, 7, 20.0 viśvabhṛtaḥ stha janabhṛtaḥ //
MS, 2, 11, 5, 57.0 pūtabhṛc ca me 'pūtabhṛc ca me //
MS, 2, 12, 5, 7.1 anādhṛṣyo jātavedā aniṣṭṛto virāḍ agne kṣatrabhṛd dīdihīha /
MS, 3, 11, 1, 3.2 puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //
MS, 3, 16, 4, 4.1 bṛhat sāma kṣatrabhṛd vṛddhavṛṣṇaṃ triṣṭubhaujaḥ śubhitam ugravīram /
Taittirīyasaṃhitā
TS, 1, 6, 7, 12.0 brāhmaṇo vratabhṛt //
TS, 5, 3, 2, 6.1 indrāgnī vai devānām ojobhṛtau //
TS, 6, 2, 1, 24.0 śyenāya tvā somabhṛte //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 16, 1.0 tatropaveśya rāṣṭrabhṛdasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 2.0 iḍāsi vratabhṛd iti dakṣiṇena vihāram avasthitāṃ gām agnihotrīṃ yajamāno 'numantryeyam asīti vedim abhimṛśati //
Vasiṣṭhadharmasūtra
VasDhS, 23, 44.1 anugrahārthaṃ viprāṇāṃ manur dharmabhṛtāṃ varaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 6, 32.4 śyenāya tvā somabhṛte /
VSM, 10, 4.15 janabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.16 janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.17 viśvabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.18 viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta /
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 23.0 viśvabhṛtaḥ stheti payasaḥ //
VārŚS, 3, 3, 2, 24.0 janabhṛta iti ghṛtasya //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 16, 8, 12.1 vaiśvānaraṃ dvādaśakapālaṃ tṛtīyaṃ purastād asaṃvatsarabhṛtaḥ //
ĀpŚS, 16, 33, 1.9 kṣatrabhṛta sthaujasvinīr mitrāvaruṇayor vo brahmaṇā devatābhir gṛhṇāmi /
ĀpŚS, 18, 13, 15.1 viśvabhṛta iti payasaḥ //
ĀpŚS, 18, 13, 16.1 janabhṛta iti dadhnaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 22.1 agnir brahmaṇvān agniḥ kṣatravān agniḥ kṣatrabhṛt //
ĀśvŚS, 4, 12, 2.7 bṛhatsāma kṣatrabhṛd vṛddhavṛṣyaṃ triṣṭubha ojaḥ śubhitam ugravīram /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 10, 2, 6, 9.4 tasmād enaṃ saṃvatsarabhṛtam eva cinvītety adhidevatam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 5.3 tvam agne vratabhṛcchucir agne devān ihāvaha /
Ṛgveda
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 7, 33, 14.1 ukthabhṛtaṃ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre /
ṚV, 7, 33, 14.1 ukthabhṛtaṃ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre /
ṚV, 8, 75, 12.1 mā no asmin mahādhane parā varg bhārabhṛd yathā /
ṚV, 10, 1, 4.1 ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ /
ṚV, 10, 172, 3.1 pitubhṛto na tantum it sudānavaḥ prati dadhmo yajāmasi //
Ṛgvedakhilāni
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
Buddhacarita
BCar, 6, 34.1 putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ varam /
BCar, 6, 66.2 bhujau samutkṣipya tataḥ sa vājibhṛd bhṛśaṃ vicukrośa papāta ca kṣitau //
BCar, 7, 9.2 pratyarcayāṃ dharmabhṛto babhūva svareṇa sāmbho'mbudharopamena //
BCar, 7, 45.1 ṛjvātmanāṃ dharmabhṛtāṃ munīnām iṣṭātithitvāt svajanopamānām /
BCar, 13, 55.2 tathā tathā dharmabhṛtāṃ sapatnaḥ śokācca roṣācca sasāda māraḥ //
Carakasaṃhitā
Ca, Śār., 2, 32.1 sa sarvagaḥ sarvaśarīrabhṛcca sa viśvakarmā sa ca viśvarūpaḥ /
Ca, Indr., 11, 4.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
Mahābhārata
MBh, 1, 2, 3.1 tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ /
MBh, 1, 2, 156.7 gāṇḍīvadhanvā samare sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 2, 177.3 muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām //
MBh, 1, 2, 193.1 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ /
MBh, 1, 2, 236.17 adhīyīta yathānyāyaṃ vedajño vedabhṛd dvijaḥ /
MBh, 1, 5, 13.1 abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare /
MBh, 1, 36, 8.2 parikṣid iti vikhyāto rājā kauravavaṃśabhṛt //
MBh, 1, 38, 6.1 so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara /
MBh, 1, 45, 19.2 sa rājā pṛthivīpālaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 55, 7.2 nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ //
MBh, 1, 56, 9.1 kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit /
MBh, 1, 57, 90.3 aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ /
MBh, 1, 57, 97.2 indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 61, 74.2 mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ //
MBh, 1, 61, 78.6 marutāṃ tu gaṇād vīraḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 61, 88.25 ajījanat sutaṃ cāsyāṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 67, 33.7 evam astviti tāṃ prāha kaṇvo dharmabhṛtāṃ varaḥ /
MBh, 1, 68, 13.99 yuktivādān avocanta sarvāḥ prāṇabhṛtaḥ striyaḥ /
MBh, 1, 89, 1.4 putraṃ yayāteḥ prabrūhi pūruṃ dharmabhṛtāṃ varam /
MBh, 1, 89, 40.2 punar balibhṛtaścaiva cakre sarvamahīkṣitaḥ //
MBh, 1, 89, 51.5 tato dharmabhṛtāṃ śreṣṭhaḥ paryaśravasa ucyate /
MBh, 1, 92, 18.8 sa tu lebhe parāṃ niṣṭhāṃ prāpya dharmabhṛtāṃ varaḥ /
MBh, 1, 96, 4.1 tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt /
MBh, 1, 96, 28.4 vitateṣu dhanuṣpāṇir vikuñcitalalāṭabhṛt /
MBh, 1, 97, 1.4 samāśvāsya snuṣe te ca bhīṣmaṃ dharmabhṛtāṃ varam /
MBh, 1, 97, 7.1 tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara /
MBh, 1, 99, 7.1 atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ /
MBh, 1, 102, 15.18 bhīṣmo dharmabhṛtāṃ śreṣṭhaḥ purāṇāṃ gajasāhvayam /
MBh, 1, 104, 10.2 ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 104, 16.2 loke caiva hi vikhyātaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 105, 8.2 pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā //
MBh, 1, 114, 3.2 lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam //
MBh, 1, 114, 6.1 eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ /
MBh, 1, 121, 6.2 pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ //
MBh, 1, 121, 16.2 sarvajñānavidaṃ vipraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 122, 23.3 paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ /
MBh, 1, 123, 6.6 arjuno naraśārdūlaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 123, 9.3 tān sarvāñ śikṣayāmāsa droṇaḥ śastrabhṛtāṃ varaḥ //
MBh, 1, 125, 12.1 eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ /
MBh, 1, 127, 14.5 droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 1, 129, 18.22 nivedayati dharmastho mayi dharmabhṛtāṃ varaḥ /
MBh, 1, 130, 1.18 tasmājjyeṣṭhaśca śreṣṭhaśca pāṇḍur dharmabhṛtāṃ varaḥ /
MBh, 1, 143, 16.22 tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata /
MBh, 1, 159, 6.3 sarvavedavidāṃ śreṣṭhaṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 159, 8.1 divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ /
MBh, 1, 160, 4.3 yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara //
MBh, 1, 162, 18.12 vivasvate jñānabhṛd antarātmane /
MBh, 1, 177, 6.1 aśvatthāmā ca bhojaśca sarvaśastrabhṛtāṃ varau /
MBh, 1, 179, 21.1 tasmiṃstu śabde mahati pravṛtte yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 1, 181, 18.5 ahaṃ karṇo dvijaśreṣṭha sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 181, 19.6 brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 183, 4.1 tato 'bravīd vāsudevo 'bhigamya kuntīsutaṃ dharmabhṛtāṃ variṣṭham /
MBh, 1, 187, 28.4 lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara //
MBh, 1, 188, 14.3 ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara /
MBh, 1, 212, 1.153 tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 214, 17.6 ālayaṃ sarvabhūtānāṃ khāṇḍavaṃ khaḍgacarmabhṛt /
MBh, 2, 33, 17.1 kṣitāvandhakavṛṣṇīnāṃ vaṃśe vaṃśabhṛtāṃ varaḥ /
MBh, 2, 58, 24.1 balena tulyo yasya pumānna vidyate gadābhṛtām agrya ihārimardanaḥ /
MBh, 3, 1, 9.2 udaṅmukhāḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā //
MBh, 3, 3, 4.2 yudhiṣṭhiram uvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ //
MBh, 3, 24, 15.2 mudābhyanandan sahitāś ca cakruḥ pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham //
MBh, 3, 25, 20.2 tasmin vane dharmabhṛtāṃ nivāse dadarśa siddharṣigaṇān anekān //
MBh, 3, 25, 23.2 viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 61, 88.2 bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram //
MBh, 3, 74, 17.1 tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā /
MBh, 3, 80, 6.2 brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te //
MBh, 3, 80, 12.1 purā bhāgīrathītīre bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 3, 80, 17.2 bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 20.1 evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 3, 80, 26.1 yadi tvaham anugrāhyas tava dharmabhṛtāṃ vara /
MBh, 3, 84, 11.2 śvetavājibalākābhṛd gāṇḍīvendrāyudhojjvalaḥ //
MBh, 3, 102, 7.1 athābhijagmur munim āśramasthaṃ tapasvinaṃ dharmabhṛtāṃ variṣṭham /
MBh, 3, 118, 17.2 samantato 'gnīn upadīpayitvā tepe tapo dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 120, 20.1 tato 'bhimanyuḥ pṛthivīṃ praśāstu yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 126, 6.1 aśvamedhasahasraṃ ca prāpya dharmabhṛtāṃ varaḥ /
MBh, 3, 159, 12.2 vāryatāṃ sādhvayaṃ rājaṃs tvayā dharmabhṛtāṃ vara //
MBh, 3, 174, 19.1 dvīpo 'bhavad yatra vṛkodarasya yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 187, 49.2 āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara //
MBh, 3, 189, 17.1 dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara /
MBh, 3, 200, 1.3 viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ varaḥ //
MBh, 3, 200, 16.2 na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara //
MBh, 3, 200, 25.2 kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ /
MBh, 3, 200, 54.1 kathaṃ ca phalam āpnoti teṣāṃ dharmabhṛtāṃ vara /
MBh, 3, 206, 28.2 apramādas tu kartavyo dharme dharmabhṛtāṃ vara //
MBh, 3, 206, 31.2 pṛṣṭavān asi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara //
MBh, 3, 206, 33.3 sarvadharmabhṛtāṃ śreṣṭha kathitaṃ dvijasattama //
MBh, 3, 229, 13.3 ṛddhyā paramayā yukto mahendra iva vajrabhṛt //
MBh, 3, 230, 31.1 tato rathād avaplutya sūtaputro 'sicarmabhṛt /
MBh, 3, 245, 12.1 yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara /
MBh, 3, 272, 4.2 jahi śatrūn amitraghna mama śastrabhṛtāṃ vara //
MBh, 3, 275, 49.1 ityevam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam /
MBh, 3, 284, 10.1 karṇa madvacanaṃ tāta śṛṇu satyabhṛtāṃ vara /
MBh, 3, 291, 18.2 bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhṛt /
MBh, 3, 291, 25.3 sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi //
MBh, 3, 293, 14.2 cāreṇa viditaścāsīt pṛthāyā divyavarmabhṛt //
MBh, 4, 1, 3.8 tathā tu sa varāṃllabdhvā dharmād dharmabhṛtāṃ varaḥ /
MBh, 4, 2, 20.31 brahmacārī vrate yuktaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 2, 27.3 ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ /
MBh, 4, 17, 23.2 āsan balibhṛtaḥ sarve so 'dyānyair bhṛtim icchati //
MBh, 4, 31, 21.2 kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau //
MBh, 4, 37, 9.1 eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 67, 19.1 tān āgatān abhiprekṣya matsyo dharmabhṛtāṃ varaḥ /
MBh, 5, 18, 21.3 pūjayāmāsa vidhivacchalyaṃ dharmabhṛtāṃ varaḥ //
MBh, 5, 21, 7.1 api vajradharaḥ sākṣāt kim utānye dhanurbhṛtaḥ /
MBh, 5, 22, 14.1 gadābhṛtāṃ nādya samo 'sti bhīmāddhastyāroho nāsti samaśca tasya /
MBh, 5, 23, 11.1 mahāprājñāḥ sarvaśāstrāvadātā dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām /
MBh, 5, 23, 11.2 kaccinmānaṃ tāta labhanta ete dhanurbhṛtaḥ kaccid ete 'pyarogāḥ //
MBh, 5, 23, 26.2 gāṇḍīvabhṛcchatrusaṃghān udasya svastyāgamat kaccid enaṃ smaranti //
MBh, 5, 34, 83.1 ānṛśaṃsyād anukrośād yo 'sau dharmabhṛtāṃ varaḥ /
MBh, 5, 49, 16.1 yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ /
MBh, 5, 78, 14.2 māṃsaśoṇitabhṛnmartyaḥ pratiyudhyeta ko yudhi //
MBh, 5, 81, 14.2 prasasrur yojayiṣyanto rathaṃ cakragadābhṛtaḥ //
MBh, 5, 92, 15.2 sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam //
MBh, 5, 103, 18.3 akṣobhyaṃ kṣobhayaṃstārkṣyam uvāca rathacakrabhṛt //
MBh, 5, 142, 30.3 yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ //
MBh, 5, 145, 8.1 pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ /
MBh, 5, 171, 9.2 kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara /
MBh, 6, 9, 21.1 naro nārāyaṇaścaiva sarvajñaḥ sarvabhūtabhṛt /
MBh, 6, BhaGī 9, 5.2 bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ //
MBh, 6, BhaGī 13, 14.2 asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
MBh, 6, 81, 9.1 abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ /
MBh, 6, 97, 32.2 raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ //
MBh, 7, 60, 14.1 taṃ tu loke varaḥ puṃsāṃ kirīṭī hemavarmabhṛt /
MBh, 7, 64, 17.1 āmuktakavacaḥ khaḍgī jāmbūnadakirīṭabhṛt /
MBh, 7, 103, 32.1 hṛdgataṃ manasā prāha dhyātvā dharmabhṛtāṃ varaḥ /
MBh, 7, 112, 35.1 abhyayāccaiva samare droṇam astrabhṛtāṃ varam /
MBh, 7, 164, 145.1 virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ /
MBh, 8, 2, 2.1 avāṅmukhāḥ śastrabhṛtaḥ sarva eva viśāṃ pate /
MBh, 8, 5, 20.2 yo jitvā samare vīraś cakre balibhṛtaḥ purā //
MBh, 8, 13, 14.1 sa pārthabāṇais tapanīyabhūṣaṇaiḥ samārucat kāñcanavarmabhṛd dvipaḥ /
MBh, 8, 22, 2.2 ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān //
MBh, 8, 31, 64.1 eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 32, 64.2 atho jighāṃsuḥ śaineyaṃ khaḍgacarmabhṛd abhyayāt //
MBh, 8, 41, 5.1 asau gacchati kauravya drauṇir astrabhṛtāṃ varaḥ /
MBh, 8, 43, 22.2 tvaramāṇās tvarākāle sarvaśastrabhṛtāṃ varāḥ /
MBh, 8, 49, 63.2 sā ca pratijñā mama lokaprabuddhā bhavet satyā dharmabhṛtāṃ variṣṭha /
MBh, 8, 49, 91.1 niśamya tat pārthavaco 'bravīd idaṃ dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 8, 49, 92.2 yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ śṛṇuṣva rājann iti śakrasūnuḥ //
MBh, 8, 49, 98.1 ity evam uktvā punar āha pārtho yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 8, 50, 5.1 sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam /
MBh, 8, 69, 21.2 uvāca dharmabhṛt pārtha ubhau tau keśavārjunau //
MBh, 9, 31, 55.1 so 'vabaddhaśirastrāṇaḥ śubhakāñcanavarmabhṛt /
MBh, 9, 54, 14.1 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt /
MBh, 9, 54, 15.1 avabaddhaśirastrāṇaḥ saṃkhye kāñcanavarmabhṛt /
MBh, 9, 63, 7.1 bhīṣme śāṃtanave nāthe karṇe cāstrabhṛtāṃ vare /
MBh, 9, 63, 7.2 gautame śakunau cāpi droṇe cāstrabhṛtāṃ vare //
MBh, 10, 10, 30.1 sa tāṃstu dṛṣṭvā bhṛśam ārtarūpo yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 10, 14, 15.1 prāṇabhṛdbhir anādhṛṣyau devadānavasaṃmatau /
MBh, 12, 6, 5.2 bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara //
MBh, 12, 12, 1.3 rājānam abhisamprekṣya sarvadharmabhṛtāṃ varam //
MBh, 12, 14, 12.1 ityetān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara /
MBh, 12, 32, 9.3 aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara //
MBh, 12, 36, 44.1 śiṣṭācāraśca śiṣṭaśca dharmo dharmabhṛtāṃ vara /
MBh, 12, 46, 9.2 dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara //
MBh, 12, 46, 19.2 vetti dharmabhṛtāṃ śreṣṭhastato me tadgataṃ manaḥ //
MBh, 12, 49, 80.2 evaṃ bruvann eva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 12, 53, 15.1 na ca pīḍayitavyo me bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 12, 58, 4.1 rakṣām eva praśaṃsanti dharmaṃ dharmabhṛtāṃ vara /
MBh, 12, 58, 26.2 astuvaṃste naravyāghraṃ bhīṣmaṃ dharmabhṛtāṃ varam //
MBh, 12, 64, 15.2 kim iṣyate dharmabhṛtāṃ variṣṭha yad draṣṭukāmo 'si tam aprameyam /
MBh, 12, 66, 3.2 dharmaṃ dharmabhṛtāṃ śreṣṭha tannibodha narādhipa //
MBh, 12, 113, 1.3 tanmamācakṣva tattvena sarvaṃ dharmabhṛtāṃ vara //
MBh, 12, 122, 35.2 prajānām adhipaṃ śreṣṭhaṃ sarvadharmabhṛtām api //
MBh, 12, 124, 2.1 yadi tacchakyam asmābhir jñātuṃ dharmabhṛtāṃ vara /
MBh, 12, 125, 12.2 sasāra bāṇāsanabhṛt sakhaḍgo haṃsavat tadā //
MBh, 12, 126, 12.2 ṛṣimadhye mahārāja tatra dharmabhṛtāṃ varaḥ //
MBh, 12, 126, 46.1 tataḥ prahasya bhagavāṃstanur dharmabhṛtāṃ varaḥ /
MBh, 12, 126, 47.2 ātmānaṃ darśayāmāsa dharmaṃ dharmabhṛtāṃ varaḥ //
MBh, 12, 145, 18.1 yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara /
MBh, 12, 150, 31.1 sa tvam evaṃvidhaṃ vāyuṃ sarvasattvabhṛtāṃ varam /
MBh, 12, 154, 38.1 punaśca paripapraccha bhīṣmaṃ dharmabhṛtāṃ varam /
MBh, 12, 161, 40.2 uvāca vācāvitathaṃ smayan vai bahuśruto dharmabhṛtāṃ variṣṭhaḥ //
MBh, 12, 162, 4.2 etad dharmabhṛtāṃ śreṣṭha sarvaṃ vyākhyātum arhasi //
MBh, 12, 167, 23.1 eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava /
MBh, 12, 220, 91.1 ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt /
MBh, 12, 242, 19.2 dharmaṃ dharmabhṛtāṃ śreṣṭha munayastattvadarśinaḥ //
MBh, 12, 272, 18.1 tato 'ntarikṣam āvṛtya vṛtro dharmabhṛtāṃ varaḥ /
MBh, 12, 274, 56.1 anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ /
MBh, 12, 313, 12.2 tanme dharmabhṛtāṃ śreṣṭha yathāvad vaktum arhasi //
MBh, 12, 353, 7.2 katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara //
MBh, 13, 2, 73.2 sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara //
MBh, 13, 4, 2.2 babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ varaḥ //
MBh, 13, 9, 2.1 etanme tattvato brūhi dharmaṃ dharmabhṛtāṃ vara /
MBh, 13, 14, 37.2 mahātmabhir dharmabhṛtāṃ variṣṭhair maharṣibhir bhūṣitam agnikalpaiḥ //
MBh, 13, 16, 31.1 prāṇakṛt prāṇabhṛt prāṇī prāṇadaḥ prāṇināṃ gatiḥ /
MBh, 13, 16, 31.2 dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ //
MBh, 13, 18, 9.1 jāmadagnyaśca kaunteyam āha dharmabhṛtāṃ varaḥ /
MBh, 13, 28, 1.4 tasmād bhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃ vara //
MBh, 13, 31, 49.1 tam uvāca kṛpāviṣṭo bhṛgur dharmabhṛtāṃ varaḥ /
MBh, 13, 40, 29.1 kirīṭī vajrabhṛd dhanvī mukuṭī baddhakuṇḍalaḥ /
MBh, 13, 44, 41.1 tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ /
MBh, 13, 51, 25.2 etanmūlyam ahaṃ manye tava dharmabhṛtāṃ vara //
MBh, 13, 52, 2.2 rāmaṃ dharmabhṛtāṃ śreṣṭhaṃ tanme vyākhyātum arhasi //
MBh, 13, 124, 1.2 satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara /
MBh, 13, 128, 20.2 bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara /
MBh, 13, 134, 18.1 ityuktvā devadevasya patnī dharmabhṛtāṃ varā /
MBh, 13, 135, 14.2 bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ //
MBh, 13, 137, 3.1 sahasrabhujabhṛcchrīmān kārtavīryo 'bhavat prabhuḥ /
MBh, 13, 143, 13.1 sa viśvakarmā sa ca viśvarūpaḥ sa viśvabhṛd viśvasṛg viśvajicca /
MBh, 13, 143, 13.2 sa śūlabhṛcchoṇitabhṛt karālas taṃ karmabhir viditaṃ vai stuvanti //
MBh, 13, 143, 13.2 sa śūlabhṛcchoṇitabhṛt karālas taṃ karmabhir viditaṃ vai stuvanti //
MBh, 13, 147, 2.1 nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara /
MBh, 13, 153, 4.2 pratigṛhyāśiṣo mukhyāstadā dharmabhṛtāṃ varaḥ //
MBh, 14, 1, 8.2 na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara //
MBh, 14, 10, 6.1 bṛhaspatir yājayitā mahendraṃ devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham /
MBh, 14, 16, 13.2 śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me //
MBh, 14, 17, 1.3 papraccha tāṃśca sarvān sa prāha dharmabhṛtāṃ varaḥ //
MBh, 14, 17, 23.2 srotobhir yair vijānāti indriyārthāñ śarīrabhṛt /
MBh, 14, 21, 2.2 retaḥ śarīrabhṛtkāye vijñātā tu śarīrabhṛt //
MBh, 14, 21, 2.2 retaḥ śarīrabhṛtkāye vijñātā tu śarīrabhṛt //
MBh, 14, 21, 3.1 śarīrabhṛd gārhapatyastasmād anyaḥ praṇīyate /
MBh, 14, 77, 1.2 tato gāṇḍīvabhṛcchūro yuddhāya samavasthitaḥ /
MBh, 14, 77, 6.1 etāvad uktvā kauravyo ruṣā gāṇḍīvabhṛt tadā /
MBh, 14, 83, 11.1 tato gāṇḍīvabhṛcchūro gāṇḍīvapreṣitaiḥ śaraiḥ /
MBh, 14, 83, 15.1 tato gāṇḍīvabhṛcchūro māgadhena samāhataḥ /
MBh, 14, 86, 6.1 provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ /
MBh, 14, 93, 54.2 gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā //
MBh, 15, 2, 13.1 evaṃ dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 15, 5, 19.1 tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ /
MBh, 15, 5, 20.2 cīravalkalabhṛd rājan gāndhāryā sahito 'nayā /
MBh, 15, 8, 9.1 ityuktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ /
MBh, 15, 23, 5.1 kathaṃ dharmabhṛtāṃ śreṣṭho rājā tvaṃ vāsavopamaḥ /
MBh, 15, 31, 5.1 tān apṛcchat tato rājā kvāsau kauravavaṃśabhṛt /
Manusmṛti
ManuS, 7, 223.1 saṃdhyāṃ copāsya śṛṇuyād antarveśmani śastrabhṛt /
ManuS, 10, 35.1 mṛtavastrabhṛtsv nārīṣu garhitānnāśanāsu ca /
ManuS, 10, 79.1 śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viśaḥ /
Rāmāyaṇa
Rām, Ay, 2, 10.1 taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam /
Rām, Ay, 21, 12.1 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 21, 23.2 yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam //
Rām, Ay, 27, 33.2 dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī //
Rām, Ay, 31, 24.1 evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 33, 12.1 tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 58, 38.1 gosahasrapradātṝṇāṃ yā yā gurubhṛtām api /
Rām, Ay, 97, 18.2 tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam //
Rām, Ār, 5, 6.1 abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam /
Rām, Ār, 6, 7.1 sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam /
Rām, Ār, 6, 8.1 svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara /
Rām, Ki, 38, 1.1 iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Su, 33, 67.1 kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ /
Rām, Su, 50, 16.2 manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāśca yodhāḥ //
Rām, Su, 56, 17.2 rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ //
Rām, Yu, 47, 11.2 vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ //
Rām, Yu, 99, 35.1 tacchrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 102, 5.1 evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 105, 9.2 abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 105, 26.2 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara //
Rām, Yu, 106, 10.2 abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 107, 2.2 diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara //
Saundarānanda
SaundĀ, 1, 1.1 gautamaḥ kapilo nāma munirdharmabhṛtāṃ varaḥ /
SaundĀ, 1, 10.2 ākīrṇo 'pi tapobhṛdbhiḥ śūnyaśūnya ivābhavat //
SaundĀ, 2, 51.2 tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 1.1 nāradād yāś ca munayo yamaṃ dharmabhṛtāṃ varam /
Agnipurāṇa
AgniPur, 12, 24.1 saha rāmeṇa mālābhṛn mālākāre varaṃ dadau /
Amarakośa
AKośa, 2, 532.2 triṣvāmuktādayo varmabhṛtāṃ kāvacikaṃ gaṇe //
Amaruśataka
AmaruŚ, 1, 1.2 tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 63.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
AHS, Cikitsitasthāna, 15, 84.2 durbalāya prayuñjīta prāṇabhṛt kārabhaṃ payaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 130.2 anye ca sūnavo 'nyeṣāṃ nāgasenābhṛtām iti //
BKŚS, 11, 37.1 tathānyatamayā kopāt tālavṛntabhṛtoditam /
BKŚS, 14, 46.1 athāsthimayakāyānāṃ taḍidbabhrujaṭābhṛtām /
BKŚS, 18, 613.1 ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā /
Harivaṃśa
HV, 6, 5.1 sā tvaṃ śāsanam āsthāya mama dharmabhṛtāṃ vare /
HV, 6, 8.1 samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara /
HV, 13, 44.3 bhavitrī dvāparaṃ prāpya yugaṃ dharmabhṛtāṃ varā //
HV, 15, 5.3 rājā dharmabhṛtāṃ śreṣṭho yasya putro mahāyaśāḥ //
HV, 18, 7.1 satyadharmabhṛtāṃ śreṣṭhā durvijñeyākṛtātmabhiḥ /
HV, 30, 6.2 mānuṣye sa kathaṃ buddhiṃ cakre cakrabhṛtāṃ varaḥ //
Harṣacarita
Harṣacarita, 1, 231.1 utkaṇṭhābhārabhṛtā ca tāmyatā cetasā kalpāyitaṃ kathaṃ kathamapi divasaśeṣamanaiṣīt //
Kirātārjunīya
Kir, 2, 44.2 praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ //
Kir, 4, 26.1 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ /
Kir, 6, 13.2 smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ //
Kir, 6, 26.1 navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim /
Kir, 8, 5.1 tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ /
Kir, 10, 16.2 alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam //
Kir, 12, 22.2 lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam //
Kir, 13, 35.1 tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram /
Kir, 17, 56.2 hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva //
Kir, 18, 4.2 abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ //
Kāvyālaṃkāra
KāvyAl, 2, 28.1 mālinīraṃśukabhṛtaḥ striyo 'laṃkurute madhuḥ /
Kūrmapurāṇa
KūPur, 1, 16, 38.2 brahmā saṃjāyate viṣṇuraṃśenaikena sattvabhṛt //
KūPur, 2, 44, 16.1 ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
Liṅgapurāṇa
LiPur, 1, 6, 4.1 sarve tapasvinastvete sarve vratabhṛtaḥ smṛtāḥ /
LiPur, 1, 94, 19.2 vividhānvarān harimukhāttu labdhavān harinābhivārijadehabhṛt svayam //
LiPur, 1, 98, 77.1 vīreśvaro vīrabhadro vīrahā vīrabhṛd virāṭ /
LiPur, 1, 98, 80.1 lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt /
LiPur, 1, 98, 115.1 sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛt /
LiPur, 1, 98, 131.2 anapāyyakṣaraḥ kāntaḥ sarvaśāstrabhṛtāṃ varaḥ //
LiPur, 1, 102, 34.1 somo gadāṃ dhaneśaś ca daṇḍaṃ daṇḍabhṛtāṃ varaḥ /
LiPur, 2, 2, 9.1 kiṃ vadāmi ca te bhūyo vada dharmabhṛtāṃ vara //
LiPur, 2, 5, 56.2 brūhi dharmabhṛtāṃ śreṣṭha sarvalakṣaṇaśobhitā //
LiPur, 2, 20, 7.3 romaharṣaṇa sarvajña sarvaśāstrabhṛtāṃ vara //
Matsyapurāṇa
MPur, 141, 21.2 tataḥ svadhābhṛtaṃ tadvai pitṝṇāṃ somapāyinām /
MPur, 148, 90.1 yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ /
MPur, 158, 18.2 phaṇasahasrabhṛtaśca bhujaṃgamāstvadabhidhāsyati mayyabhayaṃkarāḥ //
Suśrutasaṃhitā
Su, Nid., 1, 3.1 dhanvantariṃ dharmabhṛtāṃ variṣṭhamamṛtodbhavam /
Su, Nid., 7, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ /
Su, Cik., 2, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho vāgviśāradaḥ /
Su, Ka., 1, 3.1 dhanvantariḥ kāśipatistapodharmabhṛtāṃ varaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 2, 61.2 sattvabhṛd bhagavān viṣṇur aprameyaparākramaḥ //
ViPur, 1, 6, 33.1 varṇānām āśramāṇāṃ ca dharmān dharmabhṛtāṃ vara /
ViPur, 1, 13, 80.1 tasmāt prajāhitārthāya mama dharmabhṛtāṃ vara /
ViPur, 4, 15, 3.1 etad icchāmy ahaṃ śrotuṃ sarvadharmabhṛtāṃ vara /
ViPur, 5, 25, 1.3 mānuṣachadmarūpasya śeṣasya dharaṇībhṛtaḥ //
ViPur, 5, 35, 3.3 anantenāprameyena śeṣeṇa dharaṇībhṛtā //
Viṣṇusmṛti
ViSmṛ, 97, 17.2 aśaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 46.2 bhṛtyāṃś ca tarpayet śmaśrujaṭālomabhṛd ātmavān //
Śatakatraya
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 2, 54.1 apasara sakhe dūrād asmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
ŚTr, 2, 83.1 parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām /
ŚTr, 2, 99.1 hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ kāśmīradravasāndradigdhavapuṣaś chinnā vicitrai rataiḥ /
ŚTr, 2, 100.1 praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe kāle prāleyavātapracalavilasitodāramandāradhāmni /
ŚTr, 2, 101.2 ūrūnākampayantaḥ pṛthujaghanataṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ //
ŚTr, 3, 26.1 kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaś ca śākhāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 6.2 dhāryāddhvajāstrapāṇyaṅkamaulibhūṣaṇabhṛnnibhāḥ //
AbhCint, 2, 19.1 jaivātṛko 'bjaśca kalāśaśaiṇacchāyābhṛd indur vidhur atridṛgjaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 1.2 hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
BhāgPur, 1, 17, 37.1 tan me dharmabhṛtāṃ śreṣṭha sthānaṃ nirdeṣṭum arhasi /
BhāgPur, 1, 18, 18.2 aho vayaṃ janmabhṛto 'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ /
BhāgPur, 2, 7, 33.2 uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ harturhariṣyati śiro dhanadānugasya //
BhāgPur, 3, 27, 25.1 yathā hy apratibuddhasya prasvāpo bahvanarthabhṛt /
BhāgPur, 4, 14, 10.1 aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt /
BhāgPur, 4, 16, 4.1 eṣa dharmabhṛtāṃ śreṣṭho lokaṃ dharme 'nuvartayan /
BhāgPur, 4, 23, 2.1 jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām /
BhāgPur, 11, 19, 11.2 ittham etat purā rājā bhīṣmaṃ dharmabhṛtāṃ varam /
Bhāratamañjarī
BhāMañj, 1, 552.1 ayaṃ dharmabhṛtāṃ jyeṣṭho dharmasūnuryudhiṣṭhiraḥ /
BhāMañj, 6, 379.2 tadvamanto viṣaṃ tīkṣṇaṃ bhogānbhogabhṛtāṃ varāḥ //
BhāMañj, 7, 102.1 caturmūrtibhṛtā pūrvaṃ pṛthivīvacasā mayā /
BhāMañj, 7, 263.2 vyālākulāya sevyāya niṣkalāya kalābhṛte //
BhāMañj, 8, 159.2 dhuryo 'haṃ kārmukabhṛtāmityātmānamuvāca ca //
BhāMañj, 13, 234.2 vīryāyānantamahase jagadbhārabhṛte namaḥ //
BhāMañj, 13, 477.2 śakro 'pi tadgirā prāpya prayayau dvijaveśabhṛt //
BhāMañj, 13, 638.1 śṛgāleneti gadite punaḥ śavabhṛtaśca tān /
BhāMañj, 13, 639.1 jīvaratnabhṛto yūyaṃ kāṣṭhaloṣṭopamākṛteḥ /
BhāMañj, 13, 772.1 ahaṃ kutārkiko bhūtvā dhūmāgniprāyavādabhṛt /
BhāMañj, 13, 1029.2 rudrāyodagrayaśase vandyāyendubhṛte namaḥ //
BhāMañj, 13, 1746.2 prabhorbhūtabhṛto bhūtabhāvanasya bhavacchidaḥ //
BhāMañj, 15, 35.2 jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 13.1 sarvasya jagato dhāma sarvadarśo ca sarvabhṛt /
GarPur, 1, 15, 90.2 śaraṇyaścaiva nityaśca buddho muktaḥ śarīrabhṛt //
GarPur, 1, 102, 3.1 bhṛtyāṃstu tarpayecchmaśrujaṭālomabhṛdātmavān /
GarPur, 1, 136, 9.2 trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ //
Hitopadeśa
Hitop, 2, 156.12 durjanagamyā nāryaḥ prāyeṇāpātrabhṛd bhavati rājā /
Mātṛkābhedatantra
MBhT, 3, 1.3 bhogena mokṣam āpnoti kathaṃ vadasi yogabhṛt //
MBhT, 4, 2.2 mṛṣā vākyaṃ mahādeva kathaṃ vadasi yogabhṛt //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 3.2 tad āśramapadaṃ bheje svayaṃ tāpasaveṣabhṛt //
Narmamālā
KṣNarm, 2, 34.1 nirdagdhacandanasphāratilakaḥ pṛthujūṭabhṛt /
KṣNarm, 2, 83.2 atītānāgatajñānadambhāya malapatrabhṛt //
KṣNarm, 2, 124.1 snāto mṛddarbhatilabhṛtkaroti suciraṃ japam /
KṣNarm, 3, 41.1 raṇḍā jaṭābhṛtāṃ bhītyā gauḍalāṭatapasvinām /
Rasaratnākara
RRĀ, R.kh., 1, 24.1 sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ hantyuñcakaiḥ prāṇinām /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Tantrāloka
TĀ, 8, 177.2 bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ //
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 390.1 nādordhvatastu sauṣumnaṃ tatra tacchaktibhṛtprabhuḥ /
TĀ, 8, 399.2 tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ //
TĀ, 11, 97.1 śālagrāmopalāḥ keciccitrākṛtibhṛto yathā /
Śukasaptati
Śusa, 5, 19.9 yataḥ itaro 'pi na sāmānyo nṛpatirdivyarūpabhṛt /
Haribhaktivilāsa
HBhVil, 3, 56.3 na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ //
HBhVil, 4, 166.1 tato bhūmigatāṅghriḥ san niviśyācamya darbhabhṛt /
Kokilasaṃdeśa
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
Rasakāmadhenu
RKDh, 1, 1, 67.1 tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 89.2 paryapṛcchadṛṣiṃ bhaktyā dharmaṃ dharmabhṛtāṃvarā //
SkPur (Rkh), Revākhaṇḍa, 48, 18.1 śārṅgiṇe sitavarṇāya śaṅkhacakragadābhṛte /
SkPur (Rkh), Revākhaṇḍa, 150, 3.1 kāmo manobhavo viśvaḥ kusumāyudhacāpabhṛt /
SkPur (Rkh), Revākhaṇḍa, 155, 46.1 tataḥ provāca vacanaṃ dharmo dharmabhṛtāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 21.2 nārāyaṇo 'tha bhagavāñchaṅkhacakragadābhṛtam /
Sātvatatantra
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 devakṛd devabhṛd devo deveḍitapadāmbujaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 74.1 jāmadagnyo mahāvīryaḥ parśubhṛt kārtavīryajit /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 115.1 kaustubhī vanamālī ca śaṅkhacakragadābjabhṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 131.1 gogopagopīpriyakṛd dhanabhṛn mohakhaṇḍanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 133.1 dāvāgniśamanaḥ sarvavrajabhṛj janajīvanaḥ /