Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 8, 8.0 so 'gnaye tantumate pathikṛte vratabhṛte puroḍāśaṃ nirvaped ekakapālaṃ saptakapālaṃ navakapālam //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
Gopathabrāhmaṇa
GB, 2, 1, 15, 1.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 12.12 śyenāya tvā somabhṛte /
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 2, 1, 10, 14.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ sann aśru kuryāt //
Taittirīyasaṃhitā
TS, 6, 2, 1, 24.0 śyenāya tvā somabhṛte //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 6, 32.4 śyenāya tvā somabhṛte /
Bhāratamañjarī
BhāMañj, 7, 263.2 vyālākulāya sevyāya niṣkalāya kalābhṛte //
BhāMañj, 13, 234.2 vīryāyānantamahase jagadbhārabhṛte namaḥ //
BhāMañj, 13, 1029.2 rudrāyodagrayaśase vandyāyendubhṛte namaḥ //
Garuḍapurāṇa
GarPur, 1, 136, 9.2 trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 18.1 śārṅgiṇe sitavarṇāya śaṅkhacakragadābhṛte /