Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Kirātārjunīya
Śatakatraya
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 8, 7, 2.0 imā āpaḥ śivatamā imāḥ sarvasya bheṣajīḥ imā rāṣṭrasya vardhanīr imā rāṣṭrabhṛto 'mṛtāḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
Kāṭhakasaṃhitā
KS, 15, 6, 23.0 janabhṛtas stha //
KS, 15, 6, 24.0 viśvabhṛtas stha //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 7, 1.10 mitrabhṛtaḥ kṣatrabhṛtaḥ surāṣṭrā iha no 'vata /
MS, 2, 4, 7, 1.10 mitrabhṛtaḥ kṣatrabhṛtaḥ surāṣṭrā iha no 'vata /
MS, 2, 6, 7, 20.0 viśvabhṛtaḥ stha janabhṛtaḥ //
MS, 2, 6, 7, 20.0 viśvabhṛtaḥ stha janabhṛtaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 4.15 janabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.16 janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 10, 4.17 viśvabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.18 viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datta /
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 23.0 viśvabhṛtaḥ stheti payasaḥ //
VārŚS, 3, 3, 2, 24.0 janabhṛta iti ghṛtasya //
Āpastambaśrautasūtra
ĀpŚS, 16, 33, 1.9 kṣatrabhṛta sthaujasvinīr mitrāvaruṇayor vo brahmaṇā devatābhir gṛhṇāmi /
ĀpŚS, 18, 13, 15.1 viśvabhṛta iti payasaḥ //
ĀpŚS, 18, 13, 16.1 janabhṛta iti dadhnaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
Ṛgveda
ṚV, 10, 1, 4.1 ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ /
Mahābhārata
MBh, 1, 68, 13.99 yuktivādān avocanta sarvāḥ prāṇabhṛtaḥ striyaḥ /
Kirātārjunīya
Kir, 8, 5.1 tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ /
Śatakatraya
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 3, 26.1 kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaś ca śākhāḥ /
Kokilasaṃdeśa
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /